TITUS
Ajitasenavyakaranam
Part No. 5
Previous part

Page: 107  Line of ed.: 1    prādur abʰūvan prāñjalyaḥ \ atʰa bʰagavataḥ*13 praviṣṭamātreṇa
Line of ed.: 2    
śrāvastyāṃ mahānagaryāṃ navanavatikoṭīniyutaśatasahasrāṇi sattvānāṃ
Line of ed.: 3    
sukʰāvatyāṃ lokadʰātau pratiṣṭʰāpitāni caturaśītisattvakoṭīniyutaśatasahasrāṇy
Line of ed.: 4    
ābʰiratyā lo[kadʰāto]ḥ akṣobʰyatatʰāgatasya buddʰakṣetre
Line of ed.: 5    
pratiṣṭʰāpitāni \
Line of ed.: 6    
atʰa bʰagavān ā[nandena saha nagara]valambikāyā dārikāyā
Line of ed.: 7    
gr̥he samāgato ՚bʰūt \ atʰa bʰagavān nagaravalambikāyā dārikāyā
Line of ed.: 8    
gr̥he cakrikaṃ kaṭakaṭāpayām āsa*14 \ atʰa dārikā taṃ cakrīśabdaṃ
Line of ed.: 9    
śrutvā saṃśayajātābʰūt \ ko hetuḥ kaḥ pratyayaḥ \ mama gr̥he na
Line of ed.: 10    
kadācit piṇḍapātika*15 āgato ՚bʰūt \ atʰa sa nagaravalambikā
Line of ed.: 11    
dārikā śūnyākāragr̥he niṣaṇṇā +aśrukaṇṭʰī rudantī*16 paridevantī
Line of ed.: 12    
stʰitābʰūt tīkṣṇadʰāram asiṃ gaveṣantī paridevantī rudantī
Line of ed.: 13    
stʰitābʰūt \ atʰa [sā] dārikā śūnyākāragr̥he niṣaṇṇā paridevantī
Line of ed.: 14    
+aśru[kaṇṭʰī] rudantī gātʰābʰir adʰyabʰāṣata \

Line of ed.: 15       
aho bata duḥkʰu daridrake gr̥he
Line of ed.: 16       
varaṃ mama maraṇu na pi jīvitam \
Line of ed.: 17       
kiṃ pi me kāryuṣu jīvitena
Line of ed.: 18       
yady evāhaṃ duḥkʰu śarīra pīḍitam \\

Line of ed.: 19       
kena ... hy atrāṇaṃ bʰavate parāyaṇam \
Line of ed.: 20       
anātʰabʰūtā +aham adyam eva yady evāhaṃ jāta daridrake gr̥he \\

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.