TITUS
Ajitasenavyakaranam
Part No. 6
Previous part

Page: 108 
Line of ed.: 1    atʰa sa nagaravalambikā dārikā śūnyākāragr̥he [niṣaṇṇā]
Line of ed.: 2    
+imā gātʰā bʰāṣitvā tūṣṇīṃ stʰitābʰūt \
Line of ed.: 3    
atʰa śuddʰavāsakāyiko devaputro ՚ntarīkṣagataḥ stʰitaś cintayati sma \
Line of ed.: 4    
paśyec ced imāṃ*17 bʰagavān \ anekaduṣkarakoṭiniyutaśatasahasracīrṇacaritaḥ
Line of ed.: 5    
sa śākyamunis tatʰāgato nagaravalambikāyā dārikāyā gr̥he
Line of ed.: 6    
stʰito ՚bʰūt \ atʰa śuddʰavāsakāyiko devaputraḥ śatasahasramūlyaṃ*18
Line of ed.: 7    
muktāhāraṃ gr̥hītvā śatarasabʰojanapiṭakaṃ gr̥hītvā kāśikāni
Line of ed.: 8    
vastrāṇi gr̥hītvā yena nagaravalambikāyā dārikāyā gr̥haṃ
Line of ed.: 9    
tenopasaṃkrānto ՚bʰūt \ atʰa śuddʰavāsakāyiko devaputro nagaravalambikāṃ
Line of ed.: 10    
dārikām evam āha \ prāvara dārike +imāni kāśikāni
Line of ed.: 11    
vastrāṇi +imāny anekaśatasahasramūlyāny ābʰaraṇāni \ prāvr̥tya*19 cedaṃ*20
Line of ed.: 12    
śatasahasramūlyaṃ muktāhāraṃ gr̥hītvā +imaṃ śatarasabʰojanapiṭakaṃ
Line of ed.: 13    
gr̥hītvā bʰagavantam upanāmaya \ atʰa dārikā tāni kāśikāni
Line of ed.: 14    
vastrāṇi prāvr̥tya*21 śatasahasramūlyaṃ muktāhāraṃ gr̥hītvā taṃ śatarasabʰojanapiṭakaṃ
Line of ed.: 15    
gr̥hītvā yena bʰagavān tenopasaṃkrāntā \ upasaṃkramya
Line of ed.: 16    
bʰagavantam upanāmayati sma \ atʰa bʰagavān tāṃ nagaravalambikām evam
Line of ed.: 17    
āha \ pariṇāmaya tvaṃ dārike yatʰā pariṇāmitaṃ vipaśyiśikʰiviśvabʰukkakutasundakanakamunikāśyapaprabʰr̥tibʰiḥ
Line of ed.: 18    
sadbʰis tatʰāgatair arhadbʰiḥ
Line of ed.: 19    
samyaksambuddʰaiḥ*22 \ anto bʰaviṣyati strībʰāvād anto bʰaviṣyati
Line of ed.: 20    
daridragr̥hāt \ atʰa dārikā taṃ piṇḍapātaṃ pariṇāmayitvā
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.