TITUS
Ajitasenavyakaranam
Part No. 10
Previous part

Page: 112  Line of ed.: 1    kʰalu punaḥ samayena padmāvatī nāma rājadʰāny abʰūt*29 \ tena kʰalu
Line of ed.: 2    
punaḥ samayena padmāvatyāṃ rājadʰānyāṃ padmaprabʰo nāma gr̥hapatir abʰūt*30 \
Line of ed.: 3    
tasya padmaprabʰasya gr̥hapates tvam [duhi]tābʰūḥ*31 \ tena kʰalu punaḥ samayena
Line of ed.: 4    
grāmanagaranigamajanapadeṣu piṇḍapātiko bʰikṣuḥ piṇḍapātāyāvatarati \
Line of ed.: 5    
yadā*32 tvadgr̥ham āgato ՚bʰūt*33 tadā tvaṃ dārike piṇḍapātaṃ gr̥hītvā
Line of ed.: 6    
gr̥hān niṣkrāntā punar eva praviṣṭābʰūḥ*34 \ na haṃ muṇḍitaśiraso
Line of ed.: 7    
՚dʰanyasya piṇḍapātaṃ dāsyāmi \ tena karmopacayena tvayā*35 dārike
Line of ed.: 8    
dvādaśakalpasahasrāṇi punaḥ punar daridragr̥he duḥkʰāny anubʰūtāni*36 \ ekena
Line of ed.: 9    
tvayā dārike kuśalamūlena bodʰivyākaraṇaṃ pratilapsyase \ yat tvayā
Line of ed.: 10    
tasya bʰikṣoḥ rūpaliṅgasaṃstʰā na dr̥ṣṭā*37 bʰaviṣyasi tvaṃ dārike +anāgata
Line of ed.: 11    
adʰvani +acintyair aparimāṇaiḥ kalpair nagaradʰvajo nāma tatʰāgato ՚rhan
Line of ed.: 12    
samyaksaṃbuddʰo vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasāratʰiḥ
Line of ed.: 13    
śāstā devānāṃ ca manuṣyāṇāṃ ca buddʰo bʰagavām̐l
Line of ed.: 14    
loke*38 \ atʰa dārikā bʰagavantaṃ triḥ pradakṣiṇaṃ kr̥tvaivam āha \
Line of ed.: 15    
kīdr̥śaṃ bʰagavan mama buddʰakṣetraṃ bʰaviṣyati yatraihaṃ buddʰo bʰaviṣyāmi \
Line of ed.: 16    
bʰagavān āha \ aparimitaguṇasaṃcayā nāma buddʰakṣetraṃ bʰaviṣyati \
Line of ed.: 17    
yādr̥śī ca sukʰāvatī lokadʰātus tādr̥śaṃ tad buddʰakṣetraṃ
Line of ed.: 18    
bʰaviṣyati \ paryaṅkaniṣaṇṇā āryopapādukā bodʰisattvā bʰaviṣyanti \
Line of ed.: 19    
īdr̥śaṃ tad buddʰakṣetram \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.