TITUS
Ajitasenavyakaranam
Part No. 11
Previous part

Page: 113  Line of ed.: 1    atʰa ca dārikā tuṣṭā +udagrā +āttamanāḥ pramuditā prītisaumanasyajātā
Line of ed.: 2    
svagr̥hagamanam ārabdʰā \ atʰa bʰagavān tāṃ dārikām evam
Line of ed.: 3    
āha \ tvaṃ dārike saptame divase kālaṃ kariṣyasi \ kālaṃ kr̥tvā \
Line of ed.: 4    
pūrvasyān diśi magadʰaviṣaye rājā +ajitaseno nāma \ tasya
Line of ed.: 5    
rājño ՚jitasenasya +antaḥpurasahasram asti \ tasya kʰalu punar*39 rājño
Line of ed.: 6    
՚jitasenasya putro janiṣyase*40 \ eṣa eva tava paścimo garbʰavāso
Line of ed.: 7    
bʰaviṣyati \
Line of ed.: 8    
atʰa bʰagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā
Line of ed.: 9    
niṣkrānto yena jetavanaṃ vihāras*41 tenopasaṃkrāntaḥ \ atʰāyuṣmān ānando
Line of ed.: 10    
bʰagavantaṃ dūrata evāgaccʰantaṃ dr̥ṣṭvā pādau śirasābʰivandya triḥ
Line of ed.: 11    
pradakṣiṇīkr̥tya bʰagavantaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 12       
suvarṇavarṇaṃ varalakṣaṇārcitaṃ
Line of ed.: 13       
dvāviṃśatilakṣaṇarūpadʰāriṇam \
Line of ed.: 14       
yadā tvayā +āgatu piṇḍapātikā
Line of ed.: 15       
vimocayitvā +iha sarvasattvā \\

Line of ed.: 16       
sukʰena saṃstʰāpayi sarvasattvā
Line of ed.: 17       
maitrībalaṃ sarvajagat tvayā kr̥tam \
Line of ed.: 18       
sa piṇḍapātaṃ varamāṇḍanāyaka*42
Line of ed.: 19       
vimocitas te jagatī bʰayā ca \\

Line of ed.: 20       
ye bodʰisattvā iha jambudvīpe
Line of ed.: 21       
sarve ca mārgaṃ tava darśayanti \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.