TITUS
Ajitasenavyakaranam
Part No. 13
Previous part

Page: 115  Line of ed.: 1    yāsyanti \ īdr̥śāny*50 ānanda gaṇḍīśabdasya kuśalamūlāni \
Line of ed.: 2    
atʰāyuṣmān ānandaḥ śāntapraśāntena gaṇḍīm ākoṭayate sma \ atʰa
Line of ed.: 3    
tena gaṇḍīśabdena sarve te mahāśrāvakā sannipatitā abʰūvan \ yatʰā
Line of ed.: 4    
yatʰā +āsane niṣaṇṇāḥ piṇḍapātaṃ paribʰuñjante*51 sma \ atʰa tatraiva
Line of ed.: 5    
śrāvakamadʰye nandimitro nāma mahāśrāvakaḥ sannipatito ՚bʰūt sanniṣaṇṇaḥ \
Line of ed.: 6    
atʰa bʰagavān āyuṣmantaṃ nandimitraṃ mahāśrāvakam āmantrayate
Line of ed.: 7    
sma \ gaccʰa tvaṃ nandimitra mahāśrāvaka pūrvasyān diśi magadʰaviṣaye
Line of ed.: 8    
rājño ՚jitasenasya*52 kalyāṇamitraparicaryāṃ kuru \ atʰa nandimitro
Line of ed.: 9    
mahāśrāvako bʰagavantam evam āha \ na bʰagavañ chakṣyāmas taṃ pr̥tʰivīpradeśaṃ
Line of ed.: 10    
gantum \ durāsadās te sattvāḥ \ te māṃ*53 jīvitād vyavaropayiṣyanti \
Line of ed.: 11    
atʰa bʰagavān āyuṣmantaṃ taṃ nandimitraṃ mahāśrāvakam evam āha \ na te
Line of ed.: 12    
sattvās te*54 śakṣyante bālāgram api kampayituṃ*55 prāg eva jīvitād vyavaropayitum \
Line of ed.: 13    
atʰa nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṃ
Line of ed.: 14    
vastraṃ prāvr̥tya*56 yena pūrvasyān diśi magadʰaviṣaye rājño ՚jitasenasya
Line of ed.: 15    
rājadʰānī tenānukrānto*57 ՚bʰūt \ atʰa rājā +ajitasenas taṃ
Line of ed.: 16    
nandimitraṃ mahāśrāvakaṃ dr̥ṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto
Line of ed.: 17    
՚bʰūt \ atʰa rājñājitasenena +amātyaḥ preṣito ՚bʰūt \
Line of ed.: 18    
gaccʰainaṃ bʰikṣum ānaya*58 \ tadā so ՚mātyo yena nandimitro mahāśrāvakas
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.