TITUS
Ajitasenavyakaranam
Part No. 21
Previous part

Page: 123  Line of ed.: 1    kuṭike niṣaṇṇo vikiraṇaṃ nāma bodʰisattvasamādʰiṃ samāpanno ՚bʰūt \
Line of ed.: 2    
anyena keśān anyena*100 nayanāny anyena dantān anyena*101 grīvā
Line of ed.: 3    
+anyena bahū*102 +anyena hr̥dayam anyenodaram anyeno+anyena jaṅgʰe*103
Line of ed.: 4    
+anyena pādau*104 samāpanno ՚bʰūt \ atʰa sa rājā +ajitasenaḥ
Line of ed.: 5    
saptāhasyātyayena taṃ*105 bʰikṣuṃ na paśyati*106 \
Line of ed.: 6    
atʰa rājā jyeṣṭʰakumāram evam āha \ āgaccʰa kulaputra gamiṣyāmi
Line of ed.: 7    
tāṃ kuṭikām \ yena sa bʰikṣus tenopasaṃkramiṣyāmi \ atʰa
Line of ed.: 8    
sa rājā saputro yena kuṭikā tenopasaṃkrānto ՚bʰūt*107 \ atʰa sa
Line of ed.: 9    
rājā +ajitasenas taṃ bʰikṣum ātmabʰāvaṃ kʰaṇḍaṃ kʰaṇḍaṃ kr̥taṃ dr̥ṣṭvā saṃśayajāto
Line of ed.: 10    
՚bʰūt \ saṃtrastaromakūpajāto vastrāṇi pāṭayan*108 paridevan*109
Line of ed.: 11    
rudan*110 aśrukaṇṭʰaḥ putram evam āha \ ānaya*111 putra tīkṣṇadʰāram asim \
Line of ed.: 12    
ātmānaṃ jīvitād vyavaropayiṣyāmi \ atʰa sa rājakumāraḥ
Line of ed.: 13    
prāṃjaliṃ kr̥tvā rājānaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 14       
śokacittasya bʰave nr̥pendra
Line of ed.: 15       
devayī devanam īdr̥śāni \
Line of ed.: 16       
ātmagʰātaṃ karitvā tu niraye tvaṃ gamiṣyasi \
Line of ed.: 17       
rauravaṃ narakaṃ pi gamiṣyasi sudāruṇam \\

Line of ed.: 18       
dakṣiṇīyo ՚yaṃ loke jaravyādʰipramocakaḥ \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.