TITUS
Ajitasenavyakaranam
Part No. 22
Previous part

Page: 124  Line of ed.: 1       na yaṃ gʰātito yakṣair na bʰūtair na ca rākṣasaiḥ \
Line of ed.: 2       
bodʰisattvo ՚py ayaṃ loke jaravyādʰipramocakaḥ \\

Line of ed.: 3       
dakṣiṇīyo ՚yaṃ loke jaravyādʰipramocakaḥ \
Line of ed.: 4       
durlabʰo darśanaṃ +asya bodʰimārgasya darśakaḥ \\

Line of ed.: 5       
kalyāṇamitram ayaṃ +āsī tava kāraṇam āgatam \
Line of ed.: 6       
dakṣiṇīyo ՚yaṃ loke sarvasattvasukʰāvaham \\

Line of ed.: 7       
sarvajñaṃ pāramiprāptaṃ lokanātʰena preṣitam \
Line of ed.: 8       
dr̥ḍʰavīryaṃ dr̥ḍʰastʰāmaṃ lokanātʰaṃ mahārṣiṇam \\

Line of ed.: 9       
yo nāma tasya dʰāreti sau gaccʰati durgatim \
Line of ed.: 10       
apāyaṃ na gamiṣyanti svargalokopapattaye \\

Line of ed.: 11    
atʰa sa rājakumāras taṃ pitaraṃ gātʰā bʰāṣitvā tūṣṇīṃ stʰito
Line of ed.: 12    
՚bʰūt \ atʰa rājā +ajitasenaḥ svakaṃ putram evam āha \ katʰaṃ tvaṃ
Line of ed.: 13    
kumāra jānīṣe yad ayaṃ bʰikṣuḥ samādʰiṃ samāpanno ՚bʰūt \ atʰa sa
Line of ed.: 14    
rājakumāra evam āha \ paśya*112 mahārāja +ayaṃ*113 bʰikṣur bodʰisattvasamādʰiṃ
Line of ed.: 15    
samāpannaḥ sarvakleśavinirmukto bʰavasāgarapāraṃgataḥ*114 sarvasattvahitārtʰaṃ
Line of ed.: 16    
ca mārgaṃ darśayate śubʰam \ atʰa sa rājakumāro rājānam
Line of ed.: 17    
evam āha \ āgaccʰa tāta caṃkramaṃ gamiṣyāmaḥ \ atʰa sa rājā
Line of ed.: 18    
sa ca rājakumāro bahubʰir dārakaśataiḥ sārdʰaṃ yena sa caṃkramas tenopasaṃkrāntau \
Line of ed.: 19    
atʰa sa bʰikṣus tataḥ samādʰer vyuttʰito rājānam ajitasenam
Line of ed.: 20    
evam āha \ āgaccʰa mahārāja kiṃ karoṣy asmin*115 stʰāne \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.