TITUS
Ajitasenavyakaranam
Part No. 23
Previous part

Page: 125  Line of ed.: 1    atʰa rājā taṃ bʰikṣuṃ dr̥ṣṭvā maulipaṭṭaṃ rājakumārasya dadāti \
Line of ed.: 2    
tava rājyaṃ bʰavatu \ dʰarmeṇa pālaye dʰarmeṇa \ rājakumāra āha \
Line of ed.: 3    
bahūny asaṃkʰyeyāni rājakāryāṇi mayā kr̥tāni \ na ca kadācit
Line of ed.: 4    
tr̥ptir āsīt \ tava tāta rājyaṃ bʰavatu \ na mama rājyena kāryaṃ na
Line of ed.: 5    
bʰogena iśvaryādʰipatyena kāryam \ tava rājyaṃ bʰavatu tāta \ dʰarmeṇa
Line of ed.: 6    
pālaye dʰarmeṇeti*116 \
Line of ed.: 7    
atʰa rājā yena sa bʰikṣus tenopasaṃkrāntaḥ prāñjalir evam āha \
Line of ed.: 8    
atʰa rājā yena sa bʰikṣus tenopasaṃkrāntaḥ prāñjalir evam āha \

Line of ed.: 9       
sudurlabʰam [darśana] tubʰyam ārṣāḥ
Line of ed.: 10       
kr̥tāñjaliḥ [samabʰimukʰī] nāyakānām \
Line of ed.: 11       
mokṣagamaṃ darśanu tubʰyam ārṣā
Line of ed.: 12       
sudurlabʰaṃ karmaśatair acintiyaiḥ \\

Line of ed.: 13       
ye darśanaṃ dāsyati tubʰyam ārṣā
Line of ed.: 14       
muktā ca so bʰeṣyati kalpakoṭibʰiḥ \
Line of ed.: 15       
na jātu gaccʰe vinipātadurgatiṃ
Line of ed.: 16       
yo nāmadʰeyaṃ śr̥ṇute muhūrtam \\


Line of ed.: 17    
rājā +āha \

Line of ed.: 18       
niṣadya yugye ratanāmaye śubʰe
Line of ed.: 19       
vrajāmy ahaṃ yena sa rājadʰānīm \
Line of ed.: 20       
dadāmy ahaṃ bʰojanu suprabʰūtaṃ
Line of ed.: 21       
dadāmy ahaṃ kāśikavastram etat \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.