TITUS
Ajitasenavyakaranam
Part No. 24
Previous part

Page: 126  Line of ed.: 1       sūkṣmāṇi jālāni ca saṃhitāni
Line of ed.: 2       
yāṃ cīvarāṃ tubʰya dadāmi +adya \\


Line of ed.: 3    
atʰa sa bʰikṣū ratnamaye yugye gr̥hītvā yena rājadʰānī tenopasaṃkrāntaḥ*117 \
Line of ed.: 4    
santarpito*118 bʰojanena \ atʰa nandimitramahāśrāvako
Line of ed.: 5    
rājānam ajitasenaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 6       
saṃtarpito bʰojana suprabʰūtaṃ
Line of ed.: 7       
mr̥ṣṭānnapānarasam uttamaṃ śubʰam \
Line of ed.: 8       
ye bʰikṣusaṃgʰāya dadaṃti dānaṃ
Line of ed.: 9       
te bodʰimaṇḍena cireṇa gaccʰata \\

Line of ed.: 10       
sudurlabʰaṃ darśana nāyakasya na
Line of ed.: 11       
cireṇa so gaccʰati buddʰakṣetram \
Line of ed.: 12       
amitāyuṣasya varabuddʰakṣetre
Line of ed.: 13       
sukʰāvatīṃ gaccʰati śīgʰram etat \\


Line of ed.: 14    
atʰa nandimitramahāśrāvakaḥ +ajitasenasya rājño gātʰā
Line of ed.: 15    
bʰāṣitvā tūṣṇīṃ stʰito ՚bʰūt \ atʰa rājā +ajitaseno bʰerīṃ
Line of ed.: 16    
parāhanti*119 sma \ atʰa tena bʰerīśabdena sarvās amātyakoṭyo
Line of ed.: 17    
rājānam evam āhuḥ*120 \ kasyārtʰe mahārāja bʰerī parāhatā \ rājā
Line of ed.: 18    
+āha \ saptame divase hastiratʰam aśvaratʰaṃ sajjaṃ*121 kr̥taṃ syāt \ ahaṃ
Line of ed.: 19    
saptame divase jetavanaṃ nāma vihāraṃ gamiṣyāmi śākyamunes tatʰāgatasyārhataḥ samyak
Line of ed.: 20    
saṃbuddʰasya darśanāya vandanāya paryupāsanāya dʰarmaśravaṇāya \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.