TITUS
Ajitasenavyakaranam
Part No. 25
Previous part

Page: 127  Line of ed.: 1    atʰāmātyakoṭyas*122 taṃ rājānam ajitasenam evam āhuḥ*123 \ kr̥tam
Line of ed.: 2    
asmābʰir*124 mahārāja hastiratʰam aśvaratʰaṃ sajjam*125 \ atʰa rājā +ajitaseno
Line of ed.: 3    
hastiratʰe +avaruhya taṃ ca nandimitramahāśrāvakaṃ ratnamaye ratʰe
Line of ed.: 4    
+avarohya*126 yena jetavanaṃ vihāras*127 tenopasaṃkrāntaḥ \ atʰa bʰagavān
Line of ed.: 5    
rājānam ajitasenaṃ dūrata evāgaccʰantaṃ dr̥ṣṭvā tān sarvaśrāvakān āmantrayata*128 \
Line of ed.: 6    
sarvair nānā+r̥ddʰivikurvitaṃ darśayitavyam \ atʰa te sarve
Line of ed.: 7    
mahāśrāvakā jvālāmālaṃ nāma bodʰisattvasamādʰiṃ samāpannā
Line of ed.: 8    
abʰūvan \ atʰa rājā dūratas taṃ jvālāmālaṃ dr̥ṣṭvā nandimitramahāśrāvakam
Line of ed.: 9    
evam āha \ kasyārtʰe +imaṃ parvataṃ jvālāmālībʰūtaṃ paśyāmi \
Line of ed.: 10    
nandimitra āha \ atra śākyamunis tatʰāgato ՚rhan samyaksaṃbuddʰaḥ
Line of ed.: 11    
stʰitiṃ dʰriyate yāpayati dʰarmaṃ ca deśayati \ te ca bodʰisattvā
Line of ed.: 12    
jvālāmālaṃ nāma bodʰisattvasamādʰiṃ samāpannāḥ \ atʰa rājā
Line of ed.: 13    
+ajitaseno hastiratʰād avatīrya pādābʰyāṃ putrasahasreṇa sārdʰaṃ yena
Line of ed.: 14    
bʰagavān tenopasaṃkrāntaḥ \ atʰa bʰagavān suvarṇavarṇena kāyena vyāmaprabʰayā*129
Line of ed.: 15    
caṃkramate sma \ atʰa rājā +ajitaseno bʰagavato rūpavarṇaliṃgasaṃstʰānaṃ
Line of ed.: 16    
dr̥ṣṭvā mūrccʰitvā dʰaraṇitale nipatitaḥ \ atʰa bʰagavān
Line of ed.: 17    
suvarṇavarṇaṃ bāhuṃ prasārya taṃ rājānam uttʰāpayati sma \ uttiṣṭʰa*130
Line of ed.: 18    
mahārāja kasyārtʰe prapatitaḥ \ rājā +āha \

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.