TITUS
Ajitasenavyakaranam
Part No. 26
Previous part

Page: 128 
Line of ed.: 1       bahūni kalpāni +acintiyāni
Line of ed.: 2       
jātīśatākoṭi +acintiyāni \
Line of ed.: 3       
na me kadācid iha dr̥ṣṭarūpaṃ
Line of ed.: 4       
tvaṃ lokanātʰo varadakṣiṇīyo \\

Line of ed.: 5       
tvaṃ sārtʰavāha jaravyādʰimocakaṃ
Line of ed.: 6       
suvarṇavarṇaṃ varalakṣaṇāṃgam \
Line of ed.: 7       
dvātr̥ṃśatā lakṣaṇadʰāriṇaṃ mune
Line of ed.: 8       
sau kadācid vrajate +apāyabʰūmim \
Line of ed.: 9       
yo lokanātʰasya hi rūpu paśye
Line of ed.: 10       
tvaṃ lokanātʰā śirasā namasyāmī \\


Line of ed.: 11    
atʰa rājā +ajitasenaḥ kr̥tāñjalir*131 bʰagavantam evam*132 āha \ ahaṃ
Line of ed.: 12    
bʰagavan tava śāsane pravrajiṣyāmi \ atʰa bʰagavān tuṣṭa udagra
Line of ed.: 13    
āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ \ alabdʰalābʰā ye [tatra]
Line of ed.: 14    
mama śāsanaṃ vaistārikaṃ*133 bʰavati \ taṃ rājānam ajitasenam evam āha \
Line of ed.: 15    
gaccʰa tvaṃ mahārāja svagr̥he saptame divase +āgamiṣyāmi \
Line of ed.: 16    
atʰa rājā +ajitasenas tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātas*134
Line of ed.: 17    
taṃ kalyāṇamitraṃ bʰikṣuṃ purataḥ stʰāpya svagr̥haṃ gatvā
Line of ed.: 18    
sarvān amātyān*135 āmantrayate sma \ sarvair grāmanagaranigamajanapadaiḥ patʰaṃ*136
Line of ed.: 19    
śodʰayitavyaṃ*137 gr̥he gr̥he dʰvajāny uccʰrāpitavyāni*138 gr̥he gr̥he ratnamayāni
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.