TITUS
Ajitasenavyakaranam
Part No. 27
Previous part

Page: 129  Line of ed.: 1    kumbʰāni*139 paripūrayitavyāni \ tadā taiḥ sarvair amātyair ājñātam*140 \ sarvagrāmanagaranigamajanapadaiḥ
Line of ed.: 2    
patʰaṃ śodʰitaṃ*141 dʰvajāny uccʰrāpitāni*142 ratnamayāni
Line of ed.: 3    
kumbʰāni paripūritāni \ yatra rājā +ajitasenaḥ prativasati
Line of ed.: 4    
tatra dvādaśakoṭyo dʰvajānām uccʰrāpitā dvādaśakoṭyo ratnamayānāṃ
Line of ed.: 5    
kumbʰānāṃ paripūritāḥ*143 \ yāvat*144 saptame divase tatʰāgato ՚rhan
Line of ed.: 6    
samyaksaṃbuddʰaḥ śāriputramaudgalyāyanānandapūrṇamaitrāyaṇīputrapramukʰair
Line of ed.: 7    
mahāśrāvakasaṃgʰaiḥ parivr̥taḥ puraḥkr̥taḥ +ajitasenasya rājño*145 rājadʰānīm
Line of ed.: 8    
anuprāptaḥ \ atʰa rājā +ajitasenaḥ puṣpapiṭakaṃ gr̥hītvā kalyāṇamitraṃ
Line of ed.: 9    
purataḥ stʰāpya bʰagavantaṃ puṣpair avakiran*146 bʰagavantam evam āha \
Line of ed.: 10    
anena kuśalamūlena sarvasattvā anuttarāṃ samyaksaṃbodʰim abʰisampadyante \
Line of ed.: 11    
atʰa rājñā +ajitasenena +āsanāni prajñaptāni \
Line of ed.: 12    
tasya bʰagavataḥ siṃhāsanaṃ pradattam*147 \ atʰa bʰagavān siṃhāsane niṣaṇṇo
Line of ed.: 13    
rājño*148 ՚jitasenasya dʰarmān deśitavān \ atʰa rājñā +ajitasenena
Line of ed.: 14    
prabʰūtenāhāreṇa kʰādanīyena bʰojanīyena santarpitaḥ*149 \ atʰa rājā
Line of ed.: 15    
+ajitaseno jyeṣṭʰakaṃ rājakumāraṃ dadāti \ imaṃ*150 rājakumāraṃ
Line of ed.: 16    
pravrājaya*151 \ tad ahaṃ paścāt pravrajiṣyāmi \ atʰa bʰagavān āyuṣmantam
Line of ed.: 17    
ānandam āmantrayate sma \ gaccʰānanda +imaṃ rājakumāraṃ pravrājaya*152 \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.