TITUS
Ajitasenavyakaranam
Part No. 28
Previous part

Page: 130  Line of ed.: 1    *153atʰāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ*153 \ saha pravrajitamātreṇa
Line of ed.: 2    
+arhatpʰalaṃ prāptam abʰūt \ sarvabuddʰakṣetrāṇi paśyati sma \
Line of ed.: 3    
atʰa sa rājakumāro ՚ntarīkṣagatas taṃ pitaraṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 4       
vilaṃba kurute tāta
Line of ed.: 5       
kʰedaṃ kiṃci yāsyasi \
Line of ed.: 6       
aho sulabdʰaṃ sugatāna darśanam
Line of ed.: 7       
aho sulabdʰaṃ sugatāna lābʰam \\

Line of ed.: 8       
aho sulabdʰaṃ paramaṃ hi lābʰaṃ
Line of ed.: 9       
pravrajyalābʰaṃ sugatena varṇitam \
Line of ed.: 10       
saṃsāramokṣaḥ sugatena varṇitaṃ
Line of ed.: 11       
pravrajya śīgʰraṃ ma vilamba tāta \\

Line of ed.: 12       
kʰedayī lokavināyakendraṃ
Line of ed.: 13       
sudurlabʰaṃ labdʰa manuṣyalābʰaṃ
Line of ed.: 14       
sudurlabʰaṃ darśanu nāyakānām \
Line of ed.: 15       
śīgʰraṃ ca pravrajya mayā hi labdʰaṃ
Line of ed.: 16       
prāptaṃ mayā +uttamam agrabodʰim \
Line of ed.: 17       
śrutvā sa*154 rājā tada putravākyaṃ
Line of ed.: 18       
sa pravrajī*155 śāsani nāyakasya \\

Line of ed.: 19    
atʰa rājakumāro ՚ntarīkṣagato gātʰāṃ bʰāṣitvā tūṣṇīṃ stʰito
Line of ed.: 20    
՚bʰūt \ atʰa rājā +ajitasenaḥ*156 putrasya vākyaṃ śrutvā tuṣṭa udagra
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.