TITUS
Ajitasenavyakaranam
Part No. 29
Previous part

Page: 131  Line of ed.: 1    ātta[ma]nāḥ pramuditaḥ [prīti]saumanasyajāto bʰagavantam uddiśya
Line of ed.: 2    
vihāraṃ kārayati*157 sma \ tūryakoṭyo ՚nupradattāḥ*158 \ antaḥpurasahasram*159
Line of ed.: 3    
asyā strīndriyamantarhitapuruṣendriyaṃ prādur abʰūt*160 \ atʰa rājā
Line of ed.: 4    
+ajitaseno*161 bʰagavataḥ*162 śāsane pravrajito ՚bʰūt \ tāś*163 mātyakoṭyo
Line of ed.: 5    
bʰagavataḥ śāsane pravrajitā abʰūvan \ tac*164 ntaḥpurapuruṣasahasraṃ
Line of ed.: 6    
pravrajitam abʰūt*165 \ bʰagavān rājānam ajitasenaṃ pravrājya*166 yena
Line of ed.: 7    
jetavanaṃ vihāras tena gamanam ārabdʰavān*167 \
Line of ed.: 8    
atʰāyuṣmān ānando bʰagavantam evam āha \ ayaṃ rājā +ajitaseno
Line of ed.: 9    
rājyaṃ parityajya*168 vihāraṃ kārayitvā bʰagavataḥ śāsane pravrajito
Line of ed.: 10    
՚bʰūt \ asya kīdr̥śaṃ kuśalamūlaṃ bʰaviṣyati \ bʰagavān āha \
Line of ed.: 11    
sādʰu sādʰu*169 +ānanda yat tvayā parikīrtitam \ ayaṃ rājā +ajitaseno
Line of ed.: 12    
mama śāsane pravrajito bʰaviṣyati \ anāgata adʰvany aparimitaiḥ
Line of ed.: 13    
kalpair acintyair aparimāṇair ajitaprabʰo nāma tatʰāgato ՚rhan samyaksaṃbuddʰo
Line of ed.: 14    
loke bʰaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ
Line of ed.: 15    
puruṣadamyasāratʰiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddʰo bʰagavān \
Line of ed.: 16    
ānanda āha \ ayaṃ nandimitramahāśrāvako rājñaḥ*170 kalyāṇamitram
Line of ed.: 17    
abʰūt \ kīdr̥śaṃ sya kuśalamūlaṃ bʰaviṣyati \ bʰagavān āha \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.