TITUS
Ajitasenavyakaranam
Part No. 30
Previous part

Page: 132  Line of ed.: 1    ayam ānanda nandimitramahāśrāvakas*171 tatraiva kālasamaye nandiprabʰo
Line of ed.: 2    
nāma tatʰāgato ՚rhan samyaksaṃbuddʰo loke bʰaviṣyati \
Line of ed.: 3    
ānanda āha \ kīdr̥śaṃ bʰagavan teṣāṃ tatʰāgatānāṃ buddʰakṣetraṃ
Line of ed.: 4    
bʰaviṣyati \ bʰagavān āha \ aparimitaguṇasaṃcayā nāma buddʰakṣetraṃ
Line of ed.: 5    
bʰaviṣyati yatreme tatʰāgatā bʰaviṣyanti \ ānanda āha \
Line of ed.: 6    
ya imaṃ dʰarmaparyāyaṃ sakalaṃ samāptaṃ paścime kāle paścime samaye
Line of ed.: 7    
saṃprakāśayiṣyati*172 tasya kīdr̥śaḥ*173 puṇyaskandʰo*174 bʰaviṣyati \
Line of ed.: 8    
bʰagavān āha \ yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi
Line of ed.: 9    
caritvā bodʰir abʰisaṃbuddʰā*175 tadā te sattvā bodʰim abʰisaṃbʰotsyante \ ya
Line of ed.: 10    
etad dʰarmaparyāyāc*176 catuḥpadikām api gātʰāṃ*177 śroṣyanti +avaivartikāś ca
Line of ed.: 11    
te sattvā bʰaviṣyanty anuttarāyāṃ samyaksaṃbodʰau \ ānanda āha \
Line of ed.: 12    
ya imaṃ dʰarmaparyāyaṃ dʰarmabʰāṇakā saṃprakāśayiṣyanti teṣāṃ kīdr̥śaṃ
Line of ed.: 13    
kuśalamūlaṃ bʰaviṣyati \ bʰagavān āha \ śr̥ṇu*178 +ānanda rājā
Line of ed.: 14    
bʰaviṣyati cakravartī caturdvīpeśvaraḥ \ ya imaṃ dʰarmaparyāyaṃ sakalaṃ samāptaṃ
Line of ed.: 15    
saṃprakāśayiṣyanti*179 muktāś ca bʰaviṣyanti jātijarāvyādʰiparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ parimuktā bʰaviṣyanti \ ānanda āha \
Line of ed.: 16    
ye paścime kāle paścime samaye sattvā imaṃ dʰarmaparyāyaṃ pratikṣepsyanti*180
Line of ed.: 17    
na pattīyiṣyanti*181 teṣāṃ *182 gatir bʰaviṣyati kaḥ parāyaṇam \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.