TITUS
Ajitasenavyakaranam
Part No. 31
Previous part

Page: 133  Line of ed.: 1    bʰagavān āha \ alam alam ānanda \ me pāpakaṃ karmaskandʰaṃ paripr̥ccʰa \
Line of ed.: 2    
na mayā śakyaṃ parikīrtayitum \ anyatra buddʰakoṭibʰir*183 na
Line of ed.: 3    
śakyaṃ*184 parikīrtayitum \ ānanda āha \ parikīrtaya bʰagavan
Line of ed.: 4    
parikīrtaya \ sugato bʰagavān āha \ śr̥ṇu*178 +ānanda saddʰarmapratikṣepakasya
Line of ed.: 5    
gatiṃ*185 parikīrtayiṣyāmi \ raurave mahānarake hāhahe mahānarake
Line of ed.: 6    
+avīcau mahānarake tiryagyonau yamaloke*186 ca pretaviṣaye*187
Line of ed.: 7    
bahūni kalpasahasrāṇi duḥkʰam anubʰavitavyam \ yadi kadācin manuṣyaloke
Line of ed.: 8    
+upapatsyate dīrgʰaśuṣkatālukaṇṭʰo bʰaviṣyati \ dvādaśayojanāni
Line of ed.: 9    
tasya jihvā bʰaviṣyati \ dvādaśahalyāni pravahiṣyanti
Line of ed.: 10    
ye +evaṃ vāg bʰāṣiṣyante \ bʰoḥ*188 kulaputrā bʰoḥ*188 kvacit*189
Line of ed.: 11    
saddʰarmaṃ pratikṣepṣyatʰa*190 \ saddʰarmapratikṣepakasya +evaṃ gatir bʰavati \
Line of ed.: 12    
ānanda āha \ kena hetunā bʰagavan saddʰarmaḥ*191 pratikṣipto bʰavati \
Line of ed.: 13    
bʰagavān āha \ ye sattvāḥ paścime kāle paścime samaye +eteṣāṃ*192
Line of ed.: 14    
sūtrānu dʰārakāṇāṃ dʰarmabʰāṇakānām ākrośiṣyanti*193 paribʰāṣiṣyante*194
Line of ed.: 15    
kutsayiṣyanti paṃsayiṣyanti tasya dʰarmabʰāṇakasya duṣṭacittam utpādayiṣyanti
Line of ed.: 16    
tebʰyaḥ saddʰarmaḥ pratikṣipto bʰaviṣyati \ yaḥ*195 sattvas*196
Line of ed.: 17    
trisāhasramahāsāhasryāṃ*197 lokadʰātau sattvānām akṣīṇy utpāṭayet
Line of ed.: 18    
+ayaṃ tato bahutaram apuṇyaskandʰo bʰavet \ evam eva ya eteṣāṃ*198 sūtradʰārakāṇāṃ
Line of ed.: 19    
dʰarmabʰāṇakānāṃ duṣṭacittaprekṣitā ayaṃ tato bahutaram apuṇyaskandʰaṃ
Line of ed.: 20    
prasaviṣyate*199 \
Line of ed.: 21    
atʰa +ānando*200 bʰagavato gātʰāḥ pratyabʰāṣata \

Line of ed.: 22       
bahusūtrasahasrāṇi śrutaṃ me śāstu saṃmukʰāt \
Line of ed.: 23       
na [ca] me +īdr̥śaṃ sūtraṃ śrutapūrvaṃ kadācana \\

Line of ed.: 24       
parinirvr̥tasya śāstusya paścātkāle subʰairave \
Line of ed.: 25       
idaṃ sūtraṃ prakāśiṣye dʰārayiṣye +imaṃ nayam \\

Line of ed.: 26       
yatra sūtraratne +asmin paścātkā[le] bʰaviṣyati \
Line of ed.: 27       
rakṣāṃ kariṣyāmi teṣāṃ paścātkāle subʰairave \\

Line of ed.: 28       
pratikṣipiṣyāmi nedaṃ gaṃbʰīraṃ buddʰabʰāṣitam \\

Line of ed.: 29    
atʰāyuṣmān ānando bʰagavato gātʰā bʰāṣitvā tūṣṇīṃ stʰito*201
Line of ed.: 30    
՚bʰūt \ atʰa kāśyapo mahāśrāvako bʰagavantaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 31       
suvarṇavarṇaṃ varalakṣaṇāṃgaṃ
Line of ed.: 32       
dvātriṃśatā*202 lakṣaṇadʰāriṇaṃ jinam*203 \
Line of ed.: 33       
subʰāṣitaṃ sūtra mahānubʰāvagaṃ
Line of ed.: 34       
gaṃbʰīradʰarmaṃ nipuṇaṃ sudurdr̥śam \\

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.