TITUS
Ajitasenavyakaranam
Part No. 32
Previous part

Page: 134 
Line of ed.: 1       prakāśitaṃ sūtram idaṃ niruttaraṃ
Line of ed.: 2       
paścakāle parinirvr̥te jine \
Line of ed.: 3       
dʰāriṣye maṃ sūtranayaṃ niruttaraṃ \

Line of ed.: 4    
atʰāyuṣmāñ chāradvatīputro bʰagavantaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 5       
namo ՚stu te buddʰa mahānubʰāva
Line of ed.: 6       
prakāśitaṃ sūtram idaṃ niruttaram \
Line of ed.: 7       
parinirvr̥tasya tava lokanāyakā
Line of ed.: 8       
likʰiṣyati sūtram etaṃ niruttaram \\

Line of ed.: 9       
na pi so gaccʰati durgatībʰayaṃ
Line of ed.: 10       
svargaṃ ca so gaccʰati kṣipram etat \\


Line of ed.: 11    
atʰāyuṣmān pūrṇo maitrāyaṇīputro bʰagavantaṃ gātʰābʰir
Line of ed.: 12    
adʰyabʰāṣata \

Line of ed.: 13       
kr̥tajño bahusattvānāṃ mocako durgatībʰayāt \
Line of ed.: 14       
prakāśitaṃ tvayā sūtraṃ gambʰīraṃ buddʰadakṣiṇam \\

Line of ed.: 15       
ahaṃ hi paścime kāle nirvr̥te tvayi nāyake \
Line of ed.: 16       
idaṃ sūtraṃ prakāśiṣye hitāya sarvaprāṇinām \\

Line of ed.: 17    
iti \
Line of ed.: 18    
atʰa brahmā*204 sahāṃpatir bʰagavantaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 19       
namo ՚stu te buddʰa mahānubʰāvā
Line of ed.: 20       
prakāśitaṃ sūtram idaṃ tvayā śubʰam \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.