TITUS
Lankavatara-Sutra
Part No. 3
Previous part

Chapter: 3 
Page of ed.: 136 
Line of ed.: 1    atʰa kʰalu bʰagavān punar api mahāmatiṃ bodʰisattvaṃ mahāsattvam
Line of ed.: 2    
etad avocat \ manomayakāyagatiprabʰedanaya-*1lakṣaṇaṃ
Line of ed.: 3    
mahāmata upadekṣyāmi \ tac cʰr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \
Line of ed.: 4    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 5    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān tasyaitad avocat
Line of ed.: 6    
\ triprakāro mahāmate kāyo manomayaḥ \
Line of ed.: 7    
katamas triprakāro yad uta samādʰisukʰa-*2samāpattimanomayo
Line of ed.: 8    
dʰarma-*3svabʰāvāvabodʰamanomayo nikāyasahaja-*4saṃskārakriyā-*5manomayaś
Line of ed.: 9    
ca pratʰamottarottarabʰūmilakṣaṇaparijñānād adʰigaccʰanti
Line of ed.: 10    
yoginaḥ \ tatra katamo mahāmate samādʰisukʰa-*2samāpattimanomayaḥ
Line of ed.: 11    
kāyo yad uta tricaturtʰa-*6pañcamyāṃ*7 bʰūmau svacittavividʰavivekavihāreṇa
Line of ed.: 12    
cittodadʰipravr̥ttitaraṅgavijñānalakṣaṇasukʰasamāpattimanaso
Line of ed.: 13    
՚pravr̥ttiḥ*8 svacittadr̥śyaviṣayābʰāvā-*9bʰāva-*10parijñānān
Line of ed.: 14    
manaso*11 manomayaḥ kāya*12 ity ucyate \
Page of ed.: 137  Line of ed.: 1    
tatra *13dʰarmasvabʰāvāvabodʰamanomayaḥ kāyaḥ*14 katamo yad utāṣṭamyāṃ*15
Line of ed.: 2    
bʰūmau māyādidʰarmanirābʰāsapravicayāvabodʰena cittāśrayaparāvr̥ttasya*16
Line of ed.: 3    
māyopamasamādʰipratilambʰād anyeṣāṃ ca
Line of ed.: 4    
samādʰimukʰānāṃ*17 pratilambʰād anekalakṣaṇavaśitābʰijñā-*18kusumitaṃ
Line of ed.: 5    
manojavasadr̥śaṃ māyāsvapnavimbaprakʰyam abʰautikaṃ*19 bʰūtabʰautikasadr̥śaṃ*20
Line of ed.: 6    
sarvarūpavicitrāṅgasamuditaṃ*21 sarvabuddʰakṣetraparṣanmaṇḍalānugataṃ
Line of ed.: 7    
kāyaṃ*22 dʰarmasvabʰāvagatiṃgatatvān manomaya
Line of ed.: 8    
ity ucyate \ tatra nikāyasahaja-*23saṃskārakriyā-*24mano-*25mayaḥ kāyaḥ*26
Line of ed.: 9    
katamo yad uta sarvabuddʰa-*27dʰarmapratyātmādʰigamasukʰalakṣaṇāvabodʰān
Line of ed.: 10    
nikāyasahaja-*23saṃskārakriyā-*24manomaya*28 ity ucyate \ atra te
Line of ed.: 11    
mahāmate kāyatrayalakṣaṇapravicayāvabodʰe yogaḥ karaṇīyaḥ \\
Line of ed.: 12    
tatredam ucyate \\


Strophe: 1 
Line of ed.: 13   Verse: a    
na me yānaṃ mahāyānaṃ na gʰoṣo na kṣarāḥ \
Line of ed.: 14   Verse: b    
na satyā na vimokṣā vai na nirābʰāsagocaram \\1\\

Strophe: 2  
Line of ed.: 15   Verse: a    
kiṃtu yānaṃ mahāyānaṃ samādʰivaśavartitā*29 \
Line of ed.: 16   Verse: b    
kāyo manomayaś citro*30 vaśitāpuṣpa-*31maṇḍitaḥ \\2\\
Strophe:    Verse:  

Page of ed.: 138 

Line of ed.: 1    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad avocat \ pañcānantaryāṇi bʰagavatā nirdiṣṭāni \
Line of ed.: 3    
katamāni tāni*32 bʰagavan pañcānantaryāṇi yāny adʰyāpadya
Line of ed.: 4    
kulaputro kuladuhitā vīciko bʰavati \
Line of ed.: 5    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 6    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 7    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Line of ed.: 8    
etad*33 avocat \ tatra mahāmate pañcānantaryāṇi katamāni
Line of ed.: 9    
yad uta mātr̥-*34pitr-*35arhad-*36vadʰasaṃgʰa-*37bʰedās tatʰāgatakāye duṣṭacittarudʰirotpādaś
Line of ed.: 10    
ca \\
Line of ed.: 11    
tatra mahāmate mātā katamā sattvānāṃ yad uta tr̥ṣṇā
Line of ed.: 12    
paunarbʰavikī nandīrāgasahagatā mātr̥tvenotiṣṭʰate*38 \ avidyā
Line of ed.: 13    
pitr̥tvenāyatanagrāmasyotpattaye*39 \ anayor ubʰayor mātāpitror
Line of ed.: 14    
atyantamūlopaccʰedān mātr̥pitr̥vadʰo bʰavati \ tatrānuśayānām
Line of ed.: 15    
ari-*40prakʰyāṇāṃ mūṣikāviṣavat prakopadʰarmiṇām atyanta-*41samudgʰātād*42
Line of ed.: 16    
arhadvadʰo bʰavati \ tatra saṃgʰabʰedaḥ katamo yad uta bʰinnānyonya-*43lakṣaṇasya
Line of ed.: 17    
skandʰasaṃgʰātasyātyantamūlopagʰātāt saṃgʰabʰeda
Line of ed.: 18    
ity ucyate \ svasāmānyabāhyasvacittadr̥śyamātrāvabodʰakānāṃ
Page of ed.: 139  Line of ed.: 1    
mahāmata aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsrava-*44duṣṭavikalpenātyantopagʰātād vijñāna
Line of ed.: 2    
buddʰasya duṣṭacittarudʰirotpādanād
Line of ed.: 3    
ānantaryakārīty ucyate \ etāni mahāmata adʰyātmikāni*45
Line of ed.: 4    
pañcānantaryāṇi yāny adʰyāpadya kulaputro
Line of ed.: 5    
kuladuhitā nantaryakārī bʰavaty abʰisamitadʰarmaḥ \\
Line of ed.: 6    
punar aparaṃ mahāmate bāhyāni ta*46 ānantaryāṇy upadekṣyāmi
Line of ed.: 7    
yair upadiṣṭais tvaṃ nye ca bodʰisattvā anāgata adʰvani
Line of ed.: 8    
saṃmohaṃ na gamiṣyanti \ tatra katamāni tāni*47 yad uta
Line of ed.: 9    
yāni deśanāpāṭʰa anusaṃvarṇitāny*48 ānantaryāṇi yāny adʰyāpadya
Line of ed.: 10    
tisr̥ṇāṃ vimuktīnām anyatarānyatarasyāṃ bʰisametā*49 bʰavanty*50
Line of ed.: 11    
anyatra nirmitādʰiṣṭʰānābʰisamayāt \ nirmitādʰiṣṭʰānaśrāvako
Line of ed.: 12    
hi mahāmate bodʰisattvādʰiṣṭʰānena tatʰāgatādʰiṣṭʰānena*51
Line of ed.: 13    
*51 yasya kasyacid anyasyānantaryakāriṇaḥ
Line of ed.: 14    
kaukr̥tyaṃ*52 tasya kaukr̥tyadr̥ṣṭivinivartanārtʰaṃ nikṣiptadʰurasya*53
Line of ed.: 15    
kaukr̥tyadr̥ṣṭyabʰāvā-*54rtʰam \ punar api protsāhanāṃ kariṣyata
Line of ed.: 16    
iti kr̥tvā nirmitādʰiṣṭʰānābʰisamayaḥ pradarśyate mayā \
Line of ed.: 17    
sty ekāntena*55 mahāmata ānantaryakāriṇo ՚bʰisamayo
Page of ed.: 140  Line of ed.: 1    
՚nyatra svacittadr̥śyabʰāvanā-*56mātratāvabodʰād dehabʰogapratiṣṭʰāgativikalpātmātmīyagrāha-*57viviktadarśanāt
Line of ed.: 2    
kadācit karhicit
Line of ed.: 3    
kalyāṇamitram āsādyā-*58nyagatisaṃdʰau svavikalpadoṣair vimucyate \\
Line of ed.: 4    
tatredam ucyate \\


Strophe: 3 
Line of ed.: 5   Verse: a    
tr̥ṣṇā hi mātety uktā-*59vidyā ca pitā tatʰā \
Line of ed.: 6   Verse: b    
viṣayāvabodʰād*60 vijñānaṃ*61 buddʰa ity upadiśyate \\3\\

Strophe: 4  
Line of ed.: 7   Verse: a    
arhanto hy anuśayāḥ pañca*62 saṃgʰā skandʰakadambakaḥ \*63
Line of ed.: 8   Verse: b    
nirantarāntara-*64ccʰedāt karmasyānantaraṃ bʰavet \\4\\
Strophe:    Verse:  


Line of ed.: 9    
punar api mahāmatir āha \ deśayatu me bʰagavān buddʰānāṃ
Line of ed.: 10    
bʰagavatāṃ*65 katʰaṃ bʰagavān buddʰānāṃ buddʰatā bʰavati \ bʰagavān āha \
Line of ed.: 11    
dʰarmapudgalanairātmyāvabodʰān mahāmata āvaraṇadvayaparijñānāvabodʰāc
Line of ed.: 12    
ca cyutidvayādʰigamāt kleśadvayaprahāṇāc ca mahāmate
Line of ed.: 13    
buddʰānāṃ bʰagavatāṃ buddʰatā bʰavati \ eteṣām eva mahāmate dʰarmāṇām
Line of ed.: 14    
adʰigamāc cʰrāvakapratyekabuddʰasaṃbuddʰatā*66 bʰavati \ ata*67
Line of ed.: 15    
etasmān mahāmata ekayānaṃ deśayāmi \\ tatredam ucyate \\


Strophe: 5 
Line of ed.: 16   Verse: a    
nairātmyasya dvayaṃ kleśās tatʰaivaraṇadvayam*68 \
Line of ed.: 17   Verse: b    
acintyapariṇāminyāś cyuter lābʰāt*69 tatʰāgataḥ \\5\\
Strophe:    Verse:  

Page of ed.: 141 

Line of ed.: 1    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad avocat \ kiṃ saṃdʰāya bʰagavatā parṣanmadʰyagatena
Line of ed.: 3    
vāg bʰāṣitā \ aham eva sarvabuddʰā ya atītā jātakopapattivaicitryaṃ*70
Line of ed.: 4    
ham eva ca*71 tena kālena tena samayena
Line of ed.: 5    
rājā māndʰātā*72 gajaḥ śuka indro vyāsaḥ sunetra ity evamādyāni
Line of ed.: 6    
bʰagavatā jātakaśatasahasrāṇy*73 upadiṣṭāni \ bʰagavān
Line of ed.: 7    
āha \ caturvidʰāṃ samatāṃ saṃdʰāya mahāmate tatʰāgatā arhantaḥ
Line of ed.: 8    
samyaksaṃbuddʰāḥ parṣanmadʰyagatā vācaṃ niścārayanti
Line of ed.: 9    
yad utāham eva tena kālena tena samayena krakuccʰandaḥ*74 kanakamuniḥ
Line of ed.: 10    
kāśyapaś bʰavam*75 \ katamāṃ caturvidʰa-*76samatāṃ saṃdʰāya
Line of ed.: 11    
yad utākṣarasamatāṃ vāksamatāṃ dʰarmasamatāṃ*77 kāyasamatāṃ ca \
Line of ed.: 12    
imāṃ mahāmate*78 caturvidʰāṃ samatāṃ saṃdʰāya tatʰāgatā arhantaḥ
Line of ed.: 13    
samyaksaṃbuddʰāḥ parṣanmadʰyagatā*79 vācaṃ niścārayanti \ tatra
Line of ed.: 14    
mahāmate katarākṣarasamatā yad uta yair akṣarair mama nāma buddʰa iti
Line of ed.: 15    
tair evā-*80kṣarais teṣāṃ buddʰānāṃ bʰagavatāṃ tāny akṣarāṇi*81 mahāmate
Line of ed.: 16    
nirviśiṣṭāny akṣarāṇy*82 akṣarasvabʰāvatveneyaṃ mahāmata akṣarasamatā \
Line of ed.: 17    
tatra mahāmate katamā vāksamatā tatʰāgatānām arhatāṃ
Page of ed.: 142  Line of ed.: 1    
samyaksaṃbuddʰānāṃ yad uta mamā-*83pi catuṣṣaṣṭyākāro brahmasvararutagʰoṣavāgvikalpaḥ
Line of ed.: 2    
pravartate teṣām api mahāmate tatʰāgatānām
Line of ed.: 3    
arhatāṃ samyaksaṃbuddʰānām evam eva catuṣṣaṣṭyākāro
Line of ed.: 4    
brahmasvararutagʰoṣo vāgvikalpaḥ pravartata anūnānadʰikā nirviśiṣṭāḥ
Line of ed.: 5    
kalaviṅkabrahma-*84svararutagʰoṣasvabʰāvena \ tatra katamā
Line of ed.: 6    
kāyasamatā yad utāhaṃ ca te ca*85 tatʰāgatā *86arhantaḥ samyaksaṃbuddʰā
Line of ed.: 7    
dʰarmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā
Line of ed.: 8    
nirviśiṣṭā*87 anyatra vaineyavaśam upādāya tatra tatra sattvagativiśeṣeṇa*88
Line of ed.: 9    
tatʰāgatā rūpavaicitryam ādarśayanti \ tatra dʰarmasamatā
Line of ed.: 10    
mahāmate katamā yad uta te haṃ ca saptatriṃśatāṃ
Line of ed.: 11    
bodʰipakṣyāṇāṃ*89 dʰarmāṇām adʰigantāraḥ \ imāṃ mahāmate caturvidʰāṃ
Line of ed.: 12    
samatāṃ saṃdʰāya tatʰāgatā arhantaḥ samyaksaṃbuddʰāḥ
Line of ed.: 13    
parṣanmadʰyagatā vācaṃ niścārayanti \\ tatredam ucyate \\


Strophe: 6 
Line of ed.: 14   Verse: a    
kāśyapaḥ krakucʰandaś*90 ca konāka-*91munir apy aham \\
Line of ed.: 15   Verse: b    
bʰāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ*92 \\6\\
Strophe:    Verse:  


Line of ed.: 16    
punar api mahāmatir āha \ yad idam uktaṃ bʰagavatā yāṃ ca
Line of ed.: 17    
rātriṃ tatʰāgato ՚bʰisaṃbuddʰo yāṃ ca rātriṃ parinirvāsyaty
Page of ed.: 143  Line of ed.: 1    
atrāntara ekam apy akṣaraṃ tatʰāgatena nodāhr̥taṃ na pravyāhariṣyaty
Line of ed.: 2    
avacanaṃ buddʰavacanam iti tat kim idaṃ saṃdʰāyoktaṃ tatʰāgatenārhatā
Line of ed.: 3    
samyaksaṃbuddʰenāvacanaṃ buddʰavacanam iti \ bʰagavān
Line of ed.: 4    
āha \ dʰarmadvayaṃ mahāmate saṃdʰāya mayaitad uktaṃ katamad
Line of ed.: 5    
dʰarmadvayaṃ yad uta pratyātmadʰarmatāṃ ca saṃdʰāya paurāṇastʰitidʰarmatāṃ
Line of ed.: 6    
ca \ idaṃ mahāmate dʰarmadvayaṃ saṃdʰāyedam*93 uktaṃ mayā \ tatra
Line of ed.: 7    
svapratyātmadʰarmatānusaṃdʰiḥ katamat tais*94 tatʰāgatair adʰigataṃ tan*95 mayāpy adʰigatam
Line of ed.: 8    
anūnam anadʰikaṃ*96 svapratyātmagatigocaraṃ vāgvikalparahitam
Line of ed.: 9    
akṣaragatidvayavinirmuktam \ tatra paurāṇastʰiti-*97dʰarmatā
Line of ed.: 10    
katamā yad uta paurāṇam idaṃ mahāmate dʰarmatāvan*98 me hiraṇya-*99rajatamuktāākara-*100ākarvan mahāmate dʰarmadʰātustʰititotpādād tatʰāgatānām
Line of ed.: 11    
anutpādād tatʰāgatānāṃ stʰitaivaiṣāṃ*101 dʰarmāṇāṃ*102 dʰarmatā
Line of ed.: 12    
dʰarmastʰititā dʰarmaniyāmatā paurāṇanagarapatʰavan mahāmate \
Line of ed.: 13    
tadyatʰā*103 mahāmate*103 kaścid eva puruṣo ՚ṭavyāṃ paryaṭan*104 paurāṇaṃ
Line of ed.: 14    
nagaram anupaśyed avikala-*105patʰapraveśaṃ sa taṃ nagaram anupraviśet
Line of ed.: 15    
tatra praviśya *106pratiniviśya nagaraṃ nagarakriyā-*107sukʰam anubʰavet \
Page of ed.: 144  Line of ed.: 1    
tat kiṃ manyase mahāmata api nu tena puruṣeṇa sa pantʰā
Line of ed.: 2    
utpādito yena patʰā taṃ nagaram anupraviṣṭo nagaravaicitryaṃ
Line of ed.: 3    
ca*108 \ āha \ no bʰagavan \ bʰagavān āha*109 \ evam eva
Line of ed.: 4    
mahāmate yan mayā taiś*110 ca tatʰāgatair adʰigataṃ stʰitaivaiṣā dʰarmatā
Line of ed.: 5    
dʰarma-*111stʰititā*112 dʰarmaniyāmatā tatʰatā bʰūtatā satyatā \ ata
Line of ed.: 6    
etasmāt kāraṇān mahāmate mayedam uktaṃ yāṃ ca rātriṃ tatʰāgato
Line of ed.: 7    
՚bʰisaṃbuddʰo yāṃ ca rātriṃ parinirvāsyaty atrāntara
Line of ed.: 8    
ekam apy akṣaraṃ tatʰāgatena nodāhr̥taṃ nodāhariṣyati*113 \\ tatredam
Line of ed.: 9    
ucyate \\


Strophe: 7 
Line of ed.: 10   Verse: a    
yasyāṃ ca rātryāṃ*114 dʰigamo yasyāṃ ca parinirvr̥taḥ \
Line of ed.: 11   Verse: b    
etasmin antare sti mayā kiṃcit prakāśitam \\7\\

Strophe: 8  
Line of ed.: 12   Verse: a    
pratyātmadʰarma-*115stʰititāṃ saṃdʰāya katʰitaṃ mayā \
Line of ed.: 13   Verse: b    
taiś ca buddʰair mayā caiva na ca kiṃcid viśeṣitam \\8\\
Strophe:    Verse:  


Line of ed.: 14    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 15    
bʰagavantam adʰyeṣate sma \ deśayatu me bʰagavān*116 styastitvalakṣaṇaṃ
Line of ed.: 16    
sarvadʰarmāṇāṃ yatʰāhaṃ*117 nye ca bodʰisattvā mahāsattvā*118
Line of ed.: 17    
styastitva-*119varjitāḥ kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeran \
Page of ed.: 145  Line of ed.: 1    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu
Line of ed.: 2    
ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 3    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Line of ed.: 4    
etad avocat \ dvayaniśrito*120 ՚yaṃ mahāmate loko yad
Line of ed.: 5    
utāstitvaniśritaś*121 ca stitvaniśritaś*121 ca bʰāvābʰāvaccʰandadr̥ṣṭipatitaś
Line of ed.: 6    
niḥśaraṇe*122 niḥśaraṇabuddʰiḥ \ tatra mahāmate katʰam*123
Line of ed.: 7    
astitvaniśrito loko yad uta vidyamānair hetupratyayair loka
Line of ed.: 8    
utpadyate vidyamānair vidyamānaṃ cotpadyamānam utpadyate vidyamānam \
Line of ed.: 9    
sa caivaṃ bruvan*124 mahāmate bʰāvānām astitvahetupratyayānāṃ*125
Line of ed.: 10    
lokasya ca hetvastivādī bʰavati \ tatra mahāmate
Line of ed.: 11    
katʰaṃ stitvaniśrito bʰavati yad uta rāgadveṣamohābʰyupagamaṃ*126
Line of ed.: 12    
kr̥tvā punar api rāgadveṣamohabʰāvābʰāvaṃ*127 vikalpayati
Line of ed.: 13    
yaś ca mahāmate bʰāvānām astitvaṃ bʰyupaiti*128 bʰāvalakṣaṇaviviktitvād
Line of ed.: 14    
yaś ca buddʰa-*129śrāvakapratyekabuddʰānāṃ rāgadveṣamohān bʰyupaiti*130
Line of ed.: 15    
bʰāvalakṣaṇavinirmuktatvād*131 vidyante neti \\
Line of ed.: 16    
katamo ՚tra mahāmate vaināśiko*132 bʰavati \ mahāmatir āha \
Line of ed.: 17    
ya eṣa bʰagavan abʰyupagamya rāgadveṣamohān*133 na punar abʰyupaiti*134 \
Page of ed.: 146  Line of ed.: 1    
bʰagavān āha \ sādʰu sādʰu mahāmate sādʰu kʰalu punas tvaṃ mahāmate
Line of ed.: 2    
yas*135 tvam evaṃ prabʰāṣitaḥ*136 kevalaṃ mahāmate na*137 rāgadveṣamohabʰāvābʰāvād
Line of ed.: 3    
vaināśiko bʰavati buddʰa-*138śrāvakapratyekabuddʰavaināśiko
Line of ed.: 4    
՚pi bʰavati \ tat kasya hetor yad utādʰyātmabahirdʰānupalabdʰitvād
Line of ed.: 5    
anyānanyatvāc ca kleśānāṃ na hi mahāmate rāgadveṣamohā
Line of ed.: 6    
adʰyātmabahirdʰopalabʰyanta aśarīratvād anabʰyupagamatvāc
Line of ed.: 7    
ca mahāmate rāgadveṣamohābʰāvānāṃ*139 buddʰaśrāvakapratyeka-*140buddʰavaināśiko
Line of ed.: 8    
bʰavati prakr̥tivimuktās te buddʰaśrāvakapratyekabuddʰā
Line of ed.: 9    
bandʰyabandʰahetvabʰāvād bandʰye sati mahāmate bandʰo*141 bʰavati
Line of ed.: 10    
bandʰahetuś ca \ evam api bruvan mahāmate vaināśiko bʰavati \ idaṃ
Line of ed.: 11    
mahāmate styastitvasya lakṣaṇam \ idaṃ ca*137 mahāmate saṃdʰāyoktaṃ mayā
Line of ed.: 12    
varaṃ kʰalu sumerumātrā pudgaladr̥ṣṭir na tv eva
Line of ed.: 13    
styastitvābʰimānikasya śūnyatādr̥ṣṭiḥ \ styastitvābʰimāniko
Line of ed.: 14    
hi mahāmate vaināśiko bʰavati \ svasāmānyalakṣaṇadr̥ṣṭipatitāśayaḥ
Line of ed.: 15    
svacittadr̥śyamātrābʰāvān na pratijānan
Line of ed.: 16    
apratijñānātbāhya-*142bāhyabʰāvān nitya-*143darśanāt kṣaṇaparaṃparābʰedabʰinnāni
Line of ed.: 17    
skandʰadʰātvāyatanāni saṃtatiprabandʰena vinirvr̥tya*144 vinivartanta*145
Page of ed.: 147  Line of ed.: 1    
iti kalpākṣararahitāni prativikalpayan punar api
Line of ed.: 2    
vaināśiko bʰavati \\ tatredam ucyate \\


Strophe: 9 
Line of ed.: 3   Verse: a    
asti stīty ubʰāv antau yāvac cittasya gocaraḥ \
Line of ed.: 4   Verse: b    
gocareṇa niruddʰena samyakcittaṃ nirudʰyate \\9\\

Strophe: 10  
Line of ed.: 5   Verse: a    
viṣaye grahaṇābʰāvān*146 nirodʰo na ca sti ca \
Line of ed.: 6   Verse: b    
vidyate tatʰatāvastu +āryāṇāṃ gocaro yatʰā \\10\\

Strophe: 11  
Line of ed.: 7   Verse: a    
abʰūtvā yasya +utpādo bʰūtvā pi vinaśyati \
Line of ed.: 8   Verse: b    
pratyayaiḥ sadasac pi na te me śāsane stʰitāḥ \\11\\

Strophe: 12  
Line of ed.: 9   Verse: a    
na tīrtʰakair*147 na*148 buddʰaiś ca na mayā na ca kenacit \
Line of ed.: 10   Verse: b    
pratyayaiḥ sādʰyata astitvaṃ katʰaṃ sti bʰaviṣyati*149 \\12\\

Strophe: 13  
Line of ed.: 11   Verse: a    
kena prasādʰitāstitvaṃ*150 pratyayair yasya stitā \
Line of ed.: 12   Verse: b    
utpādavāda-*151durdr̥ṣṭyā sty astīti vikalpyate*152 \\13\\

Strophe: 14  
Line of ed.: 13   Verse: a    
yasya notpadyate*153 kiṃcin na ca kiṃcin*154 nirudʰyate \
Line of ed.: 14   Verse: b    
tasyāstisti nopaiti*155 viviktaṃ paśyato jagat \\14\\
Strophe:    Verse:  


Line of ed.: 15    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api bʰagavantam
Line of ed.: 16    
adʰyeṣate \ deśayatu me bʰagavān deśayatu me sugato deśayatu
Line of ed.: 17    
me*156 tatʰāgato ՚rhan samyaksaṃbuddʰo vadatāṃ variṣṭʰaḥ*157 siddʰāntanayalakṣaṇaṃ
Page of ed.: 148  Line of ed.: 1    
yena siddʰāntanayalakṣaṇena suprativibʰāgaviddʰenāhaṃ nye
Line of ed.: 2    
ca bodʰisattvā mahāsattvā siddʰāntanayalakṣaṇagatiṃgatāḥ
Line of ed.: 3    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbʰotsyanta
Line of ed.: 4    
aparapraṇeyāś ca bʰaviṣyanti sarvatārkikatīrtʰakarāṇām \
Line of ed.: 5    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu
Line of ed.: 6    
ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 7    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \ bʰagavān
Line of ed.: 8    
tasyaitad*158 avocat \ dvividʰaṃ mahāmate siddʰāntanayalakṣaṇaṃ
Line of ed.: 9    
sarvaśrāvakapratyekabuddʰabodʰisattvānāṃ yad uta siddʰāntanayaś ca
Line of ed.: 10    
deśanānayaś ca \ tatra siddʰāntanayo mahāmate yad uta pratyātmādʰigamaviśeṣalakṣaṇaṃ
Line of ed.: 11    
vāgvikalpākṣararahitam anāsrava-*159dʰātugatiprāpakaṃ
Line of ed.: 12    
pratyātmagatibʰūmigati-*160svalakṣaṇaṃ sarvatarkatīrtʰyamāravarjitaṃ
Line of ed.: 13    
vinihatya ca tān tīrtʰya-*161mārān pratyātmagatir*162 virājate \
Line of ed.: 14    
etan mahāmate siddʰāntanayalakṣaṇam \ tatra deśanānayaḥ
Line of ed.: 15    
katamo yad uta navāṅgaśāsanavicitropadeśo ՚nyānanyasadasatpakṣavarjita
Line of ed.: 16    
upāyakuśalavidʰipūrvakaḥ sattveṣu darśanāvatāro
Line of ed.: 17    
yadyad yenā-*163dʰimucyate tat tasya*164 deśayet \ etan mahāmate
Line of ed.: 18    
deśanānayalakṣaṇam \ atra mahāmate tvayānyaiś ca bodʰisattvair
Page of ed.: 149  Line of ed.: 1    
mahāsattvair yogaḥ karaṇīyaḥ \\ tatredam ucyate \\


Strophe: 15 
Line of ed.: 2   Verse: a    
siddʰāntaś ca nayaś pi pratyātmaśāsanaṃ ca vai*165 \
Line of ed.: 3   Verse: b    
ye paśyanti vibʰāgajñā na te tarkavaśaṃ gatāḥ \\15\\

Strophe: 16  
Line of ed.: 4   Verse: a    
na bʰāvo vidyate satyaṃ*166 yatʰā bālair vikalpyate*167 \
Line of ed.: 5   Verse: b    
abʰāvena tu vai mokṣaṃ katʰaṃ neccʰanti tārkikāḥ \\16\\

Strophe: 17  
Line of ed.: 6   Verse: a    
utpāda-*168bʰaṅgasaṃbaddʰaṃ saṃskr̥taṃ pratipaśyataḥ \
Line of ed.: 7   Verse: b    
dr̥ṣṭidvayaṃ prapuṣṇanti*169 na paśyanti*170 viparyayāt \\17\\

Strophe: 18  
Line of ed.: 8   Verse: a    
ekam eva bʰavet satyaṃ nirvāṇaṃ manavarjitam*171 \
Line of ed.: 9   Verse: b    
kadalīskandʰa-*172māyābʰaṃ lokaṃ paśyed vikalpitam \\18\\

Strophe: 19  
Line of ed.: 10   Verse: a    
rāgo na vidyate dveṣo mohaś pi na pudgalaḥ \
Line of ed.: 11   Verse: b    
tr̥ṣṇāyā hy*173 uditā skandʰā vidyante svapnasadr̥śāḥ*174 \\19\\
Strophe:    Verse:  


Line of ed.: 12    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api bʰagavantam
Line of ed.: 13    
adʰyeṣate sma \ deśayatu me bʰagavān deśayatu me sugato
Line of ed.: 14    
՚bʰūtaparikalpasya lakṣaṇaṃ katʰaṃ kiṃ kena kasya*175 bʰagavan abʰūtaparikalpaḥ
Line of ed.: 15    
pravartamānaḥ pravartata abʰūtaparikalpo ՚bʰūtaparikalpa
Line of ed.: 16    
iti bʰagavan ucyate \ katamasyai-*176tad bʰagavan dʰarmasyādʰivacanaṃ
Line of ed.: 17    
yad utābʰūtaparikalpa iti kiṃ prativikalpayan abʰūtaparikalpo
Page of ed.: 150  Line of ed.: 1    
bʰavati \ bʰagavān āha \ sādʰu sādʰu mahāmate sādʰu
Line of ed.: 2    
kʰalu punas tvaṃ mahāmate yat tvam etam artʰam adʰyeṣitavyaṃ*177 manyase bahujanahitāya
Line of ed.: 3    
tvaṃ mahāmate pratipanno bahujanasukʰāya lokānukampāyai
Line of ed.: 4    
mahāto janakāyasyārtʰāya hitāya sukʰāya
Line of ed.: 5    
devānāṃ ca manuṣyāṇāṃ ca \ tena hi mahāmate śr̥ṇu sādʰu
Line of ed.: 6    
ca suṣṭʰu ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan
Line of ed.: 7    
iti mahāmatir bodʰisattvo mahāsattvo bʰagavataḥ
Line of ed.: 8    
pratyaśrauṣīt \\
Line of ed.: 9    
bʰagavān tasyaitad avocat \ artʰa-*178vividʰavaicitryābʰūta-*179parikalpābʰiniveśān
Line of ed.: 10    
mahāmate vikalpaḥ pravartamānaḥ pravartate \
Line of ed.: 11    
nr̥ṇāṃ grāhyagrāhakābʰiniveśābʰiniviṣṭānāṃ*180 ca mahāmate
Line of ed.: 12    
svacittadr̥śyamātrānavadʰāritamatīnāṃ*181 ca sadasaddr̥ṣṭipakṣapatitānāṃ
Line of ed.: 13    
ca mahāmate tīrtʰakaradr̥ṣṭiprativikalpavāsanāpratipuṣṭānāṃ
Line of ed.: 14    
bāhyavicitrārtʰopalambʰābʰiniveśāc cittacaittakalāpo
Line of ed.: 15    
vikalpasaṃśabditaḥ pravartamānaḥ pravartata ātmātmīyābʰiniveśāt \
Line of ed.: 16    
mahāmatir āha*182 \ tad yadi bʰagavan artʰavividʰavaicitryābʰūtaparikalpābʰiniveśān
Line of ed.: 17    
nr̥ṇāṃ*183 vikalpaḥ pravartamānaḥ pravartate
Line of ed.: 18    
sadasaddr̥ṣṭipakṣapatitānāṃ grāhyagrāhakatīrtʰakaradr̥ṣṭiprativikalpapuṣṭānāṃ
Page of ed.: 151  Line of ed.: 1    
bāhyavicitrārtʰopalambʰābʰiniveśāc*184 cittacaittakalāpo
Line of ed.: 2    
vikalpasaṃśabditaḥ*185 svacittadr̥śyamātrānavabodʰāt
Line of ed.: 3    
santāsanta-*186vicitrabʰāvābʰiniveśāt pravartamānaḥ pravartate \
Line of ed.: 4    
tadyatʰaiva*187 bʰagavan bāhyārtʰavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo
Line of ed.: 5    
bʰāvābʰāvavivikto dr̥ṣṭilakṣaṇavinivr̥ttas
Line of ed.: 6    
tatʰaiva bʰagavan paramārtʰapramāṇendriyāvayava-*188dr̥ṣṭāntahetulakṣaṇavinivr̥ttaḥ \
Line of ed.: 7    
tat katʰaṃ bʰagavan ekatra vicitravikalpo ՚bʰūtārtʰavicitrabʰāvābʰiniveśaṃ
Line of ed.: 8    
prativikalpayan pravartate \ na punaḥ
Line of ed.: 9    
paramārtʰalakṣaṇābʰiniveśaṃ*189 prativikalpayan pravartate vikalpaḥ \
Line of ed.: 10    
nanu bʰagavan viṣayam*190 ahetuvādas tava prasajyata ekatra pravartata
Line of ed.: 11    
ekatra neti bruvataḥ sadasatpakṣāśrayā-*191bʰiniveśaś bʰūtaprativikalpadr̥ṣṭipravr̥ttiṃ*192
Line of ed.: 12    
bruvato vividʰamāyāṅgapuruṣavaicitryān
Line of ed.: 13    
niṣpannaika-*193rūpavat prativikalpayan vikalpena lakṣaṇavaicitryabʰāvābʰāvaṃ
Line of ed.: 14    
ca vikalpasya vinivr̥tter lokāyatikadr̥ṣṭyāśayapatitaś
Line of ed.: 15    
ca \ bʰagavān āha \ na hi mahāmate vikalpaḥ pravartate
Line of ed.: 16    
nivartate*194 vā \ tat kasya hetor yad uta sadasato vikalpasyāpravr̥ttitvād bāhya
Line of ed.: 17    
dr̥śyabʰāvābʰāvāt svacittadr̥śyamātrāvabodʰān
Page of ed.: 152  Line of ed.: 1    
mahāmate vikalpo na pravartate na*195 nivartate \ anyatra
Line of ed.: 2    
mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt prakriyā-*196pravr̥ttipūrvako
Line of ed.: 3    
vikalpo*197 vaicitryabʰāvalakṣaṇābʰiniveśāt
Line of ed.: 4    
pravartata iti vadāmi \ katʰaṃ kʰalu mahāmate*198 bālapr̥tʰagjanā
Line of ed.: 5    
svavikalpacittamātrāvabodʰād ātmā-*199tmīyābʰivinivr̥tta-*200dr̥ṣṭayaḥ
Line of ed.: 6    
kāryakāraṇa-*201pratyaya-*202vinivr̥ttadoṣā svacittamātrāvabodʰāt parāvr̥ttacittāśrayā
Line of ed.: 7    
sarvāsu*203 bʰūmiṣu kr̥tavidyās tatʰāgatasvapratyātmagatigocaraṃ
Line of ed.: 8    
pañcadʰarmasvabʰāvavastudr̥ṣṭivikalpavinivr̥ttiṃ
Line of ed.: 9    
pratilabʰeran*204 \ ata etasmāt kāraṇān mahāmata idam ucyate
Line of ed.: 10    
mayā vikalpo ՚bʰūtārtʰavaicitryād*205 abʰiniveśāt pravartate svavikalpavaicitryārtʰayatʰābʰūtārtʰaparijñānād*206
Line of ed.: 11    
vimucyata iti \\ tatredam
Line of ed.: 12    
ucyate \\


Strophe: 20 
Line of ed.: 13   Verse: a    
kāraṇaiḥ pratyayaiś pi yeṣāṃ lokaḥ pravartate \
Line of ed.: 14   Verse: b    
cātuḥkoṭikayā yuktā*207 na te mannayakovidāḥ \\20\\

Strophe: 21  
Line of ed.: 15   Verse: a    
asan*208 na jāyate loko na*209 san na sadasat kvacit \
Line of ed.: 16   Verse: b    
pratyayaiḥ kāraṇaiś pi yatʰā bālair vikalpyate \\21\\

Strophe: 22  
Line of ed.: 17   Verse: a    
na san san na sadasad yadā*210 lokaṃ prapaśyati \
Page of ed.: 153   Line of ed.: 1   Verse: b    
tadā vyāvartate cittaṃ nairātmyaṃ dʰigaccʰanti \\22\\

Strophe: 23  
Line of ed.: 2   Verse: a    
anutpannā sarvabʰāvā yasmāt*211 pratyayasaṃbʰavāḥ \
Line of ed.: 3   Verse: b    
kāryaṃ hi pratyayā sarve na kāryāj jāyate bʰavaḥ \\23\\

Strophe: 24  
Line of ed.: 4   Verse: a    
kāryān na jāyate kāryaṃ*212 dvitvaṃ kārye*213 prasajyate*214 \
Line of ed.: 5   Verse: b    
na ca dvitva-*215prasaṃgena kāryād bʰāvopalabʰyate \\24\\

Strophe: 25  
Line of ed.: 6   Verse: a    
ālambālambyavigataṃ yadā paśyati saṃskr̥tam \
Line of ed.: 7   Verse: b    
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham \\25\\

Strophe: 26  
Line of ed.: 8   Verse: a    
mātrā svabʰāvasaṃstʰānaṃ pratyayair*216 bʰāvavarjitam \
Line of ed.: 9   Verse: b    
niṣṭʰābʰāvaḥ paraṃ brahmaitāṃ*217 mātrāṃ vadāmy aham \\26\\

Strophe: 27  
Line of ed.: 10   Verse: a    
prajñaptisatyato hy ātmā dravya-*218san na hi vidyate \
Line of ed.: 11   Verse: b    
skandʰānāṃ skandʰatā tadvat prajñaptyā na tu dravyataḥ \\27\\

Strophe: 28  
Line of ed.: 12   Verse: a    
caturvidʰā vai samatā lakṣaṇaṃ hetubʰāvajam \
Line of ed.: 13   Verse: b    
nairātmyasamatā caiva caturtʰaṃ*219 yoga-*220yoginām \\28\\

Strophe: 29  
Line of ed.: 14   Verse: a    
vyāvr̥ttiḥ sarvadr̥ṣṭīnāṃ*221 kalpya-*222kalpanavarjitā \
Line of ed.: 15   Verse: b    
anupalambʰo hy ajātiś*223 ca cittamātrāṃ vadāmy aham \\29\\

Strophe: 30  
Line of ed.: 16   Verse: a    
na bʰāvaṃ pi bʰāvaṃ bʰāvābʰāva-*224vivarjitam \
Line of ed.: 17   Verse: b    
tatʰatā*225 cittavinirmuktaṃ*226 cittamātraṃ vadāmy aham \\30\\

Strophe: 31  
Page of ed.: 154   Line of ed.: 1   Verse: a    
tatʰatāśūnyatākoṭi*227 nirvāṇaṃ dʰarmadʰātukam*228 \
Line of ed.: 2   Verse: b    
kāyaṃ manomayaṃ cittaṃ*229 citta-*230mātraṃ vadāmy aham \\31\\

Strophe: 32  
Line of ed.: 3   Verse: a    
vikalpavāsanābaddʰaṃ vicitraṃ cittasaṃbʰavam \
Line of ed.: 4   Verse: b    
bahir ākʰyāyate nr̥ṇāṃ*231 cittamātraṃ hi laukikam*232 \\32\\

Strophe: 33  
Line of ed.: 5   Verse: a    
dr̥śyaṃ na vidyate*233 bāhyaṃ cittaṃ citraṃ*234 hi dr̥śyate \
Line of ed.: 6   Verse: b    
dehabʰogapratiṣṭʰānaṃ citta-*235mātraṃ vadāmy aham \\33\\
Strophe:    Verse:  


Line of ed.: 7    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam etad
Line of ed.: 8    
avocat \ yat punar etad uktaṃ bʰagavatā yatʰārutārtʰagrahaṇaṃ na
Line of ed.: 9    
kartavyaṃ bodʰisattvena mahāsattvenānyaiś ceti \ katʰaṃ ca bʰagavan
Line of ed.: 10    
bodʰisattvo mahāsattvo yatʰā-*236rutārtʰagrāhī na bʰavati \
Line of ed.: 11    
kiṃ ca rutaṃ ko ՚rtʰaḥ \ bʰagavān āha \ tena hi mahāmate
Line of ed.: 12    
śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu
Line of ed.: 13    
bʰagavan iti mahāmatir bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \
Line of ed.: 14    
bʰagavān tasyaitad avocat \ tatra rutaṃ mahāmate katamad
Line of ed.: 15    
yad uta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭʰapuṭaviniḥsr̥ta-*237parasparajalpo
Line of ed.: 16    
vikalpa-*238vāsanāhetuko rutam ity
Line of ed.: 17    
ucyate \ tatrārtʰaḥ*239 punar mahāmate katamo yad uta śrutacintābʰāvānā-*240mayyā
Page of ed.: 155  Line of ed.: 1    
prajñayai-*241ko rahogato nirvāṇapuragāmimārgaḥ*242
Line of ed.: 2    
svabuddʰyā vāsanāśrayaparāvr̥ttipūrvakaḥ*243 svapratyātmagatigocarabʰūmistʰānāntara*244viśeṣārtʰalakṣaṇagatiṃ pravicārayan bodʰisattvo
Line of ed.: 3    
mahāsattvo ՚rtʰakuśalo bʰavati \\
Line of ed.: 4    
punar aparaṃ mahāmate rutārtʰakuśalo bodʰisattvo mahāsattvo
Line of ed.: 5    
rutam artʰād anyan nyad iti*245 samanupaśyaty artʰaṃ ca rutāt \
Line of ed.: 6    
yadi ca punar mahāmata artʰo rutād anyaḥ syād arutārtʰābʰivyaktihetukaḥ
Line of ed.: 7    
syāt sa rtʰo rutenānupraviśyate pradīpeneva
Line of ed.: 8    
dʰanam \ tadyatʰā mahāmate kaścid eva puruṣaḥ pradīpaṃ gr̥hītvā
Line of ed.: 9    
dʰanam avalokayed*246 idaṃ me dʰanam evaṃvidʰam asmin pradeśa ity evam
Line of ed.: 10    
eva mahāmate vāgvikalparutapradīpena bodʰisattvā mahāsattvā
Line of ed.: 11    
vāgvikalparahitā svapratyātmāryagatim*247 anupraviśanti \\
Line of ed.: 12    
punar aparaṃ mahāmata aniruddʰā anutpannāḥ prakr̥tiparinirvr̥tās
Line of ed.: 13    
triyānam ekayānaṃ ca pañca-*248cittasvabʰāvādiṣu yatʰā-*249rutārtʰābʰiniveśaṃ
Line of ed.: 14    
pratītyābʰiniveśataḥ samāropāpavādadr̥ṣṭipatito
Line of ed.: 15    
bʰavati \ anyatʰā vyavastʰitān anyatʰā prativikalpayan
Line of ed.: 16    
māyāvaicitryadarśanavikalpanavat \ tadyatʰā mahāmata anyatʰā
Page of ed.: 156  Line of ed.: 1    
hi*250 māyāvaicitryaṃ draṣṭavyam anyatʰā pratikalpyate*251 bālair na
Line of ed.: 2    
tv āryaiḥ \\ tatredam ucyate \\


Strophe: 34 
Line of ed.: 3   Verse: a    
yatʰārutaṃ vikalpitvā samāropenti*252 dʰarmatām*253 \
Line of ed.: 4   Verse: b    
te ca vai tatsamāropāt patanti narakālaye \\34\\

Strophe: 35  
Line of ed.: 5   Verse: a    
na hy ātmā vidyate skandʰaiḥ*254 skandʰāś caiva*255 hi tmani \
Line of ed.: 6   Verse: b    
na te yatʰā vikalpante*256 na ca te vai na*257 santi ca*258 \\35\\

Strophe: 36  
Line of ed.: 7   Verse: a    
astitvaṃ sarvabʰāvānāṃ yatʰā bālair vikalpyate \
Line of ed.: 8   Verse: b    
yadi te bʰaved yatʰā dr̥ṣṭyā*259 sarve syus tattvadarśinaḥ \\36\\

Strophe: 37  
Line of ed.: 9   Verse: a    
abʰāvāt*260 sarvadʰarmāṇāṃ saṃkleśo sti śuddʰiś ca*261 \
Line of ed.: 10   Verse: b    
na te tatʰā yatʰā dr̥ṣṭā*262 na ca te*263 vai na santi ca \\37\\
Strophe:    Verse:  


Line of ed.: 11    
punar aparaṃ mahāmate jñānavijñāna-*264lakṣaṇaṃ ta upadekṣyāmi
Line of ed.: 12    
yena jñāna-*265vijñānalakṣaṇena suprativibʰāgaviddʰena tvaṃ nye
Line of ed.: 13    
ca bodʰisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ
Line of ed.: 14    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbʰotsyante*266 \ tatra mahāmate
Line of ed.: 15    
triprakāraṃ jñānaṃ laukikaṃ*267 lokottaraṃ ca*268 lokottaratamaṃ ca \\
Page of ed.: 157  Line of ed.: 1    
tatrotpannapradʰvaṃsi vijñānam*269 anutpannapradʰvaṃsi jñānam*270 \ punar
Line of ed.: 2    
aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ styasti-*271vaicitryalakṣaṇahetukaṃ
Line of ed.: 3    
ca nimittānimittavyatikrānta-*272lakṣaṇaṃ
Line of ed.: 4    
jñānam \ punar aparaṃ mahāmata upacayalakṣaṇaṃ*273 vijñānam
Line of ed.: 5    
apacaya-*274lakṣaṇaṃ*273 jñānam \ tatra trividʰaṃ jñānaṃ*275 svasāmānyalakṣaṇāvadʰārakaṃ
Line of ed.: 6    
cotpādavyayāvadʰārakaṃ nutpādānirodʰāvadʰārakaṃ
Line of ed.: 7    
ca \\
Line of ed.: 8    
tatra laukikaṃ*276 jñānaṃ sadasatpakṣābʰiniviṣṭānāṃ sarvatīrtʰakarabālapr̥tʰagjanānāṃ
Line of ed.: 9    
ca*277 \ tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddʰānāṃ
Line of ed.: 10    
ca*277 svasāmānyalakṣaṇapatitāśayābʰiniviṣṭānām \
Line of ed.: 11    
tatra lokottaratamaṃ*278 jñānaṃ buddʰabodʰisattvānāṃ nirābʰāsadʰarmapravicayād
Line of ed.: 12    
anirodʰānutpādadarśanāt sad-*279asatpakṣavigataṃ
Line of ed.: 13    
tatʰāgatabʰūminairātmyādʰigamāt pravartate \\
Line of ed.: 14    
punar aparaṃ mahāmata asaṅgalakṣaṇaṃ jñānaṃ viṣayavaicitryasaṅgalakṣaṇaṃ
Line of ed.: 15    
ca vijñānam \ punar aparaṃ mahāmate trisaṅgati-*280kṣayotpādayogalakṣaṇaṃ
Line of ed.: 16    
vijñānam asaṅgasvabʰāvalakṣaṇaṃ jñānam \
Line of ed.: 17    
punar aparaṃ mahāmata aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaram
Page of ed.: 158  Line of ed.: 1    
apraveśānirgamatvād udakacandravaj jale*281 \\ tatredam
Line of ed.: 2    
ucyate \\


Strophe: 38 
Line of ed.: 3   Verse: a    
cittena cīyate karma jñānena ca*282 vidʰīyate \
Line of ed.: 4   Verse: b    
prajñayā ca nirābʰāsaṃ prabʰāvaṃ dʰigaccʰati \\38\\

Strophe: 39  
Line of ed.: 5   Verse: a    
cittaṃ viṣayasaṃbaddʰaṃ*283 jñānaṃ tarke*284 pravartate \
Line of ed.: 6   Verse: b    
nirābʰāse*285 viśeṣe ca prajñā vai saṃpravartate \\39\\

Strophe: 40  
Line of ed.: 7   Verse: a    
cittaṃ manaś ca vijñānaṃ saṃjñāvaikalpavarjitāḥ*286 \
Line of ed.: 8   Verse: b    
*287vikalpadʰarmatāṃ prāptā*288 śrāvakā na jinātmajāḥ \\40\\

Strophe: 41  
Line of ed.: 9   Verse: a    
śānte kṣāntiviśeṣe vai jñānaṃ tātʰāgataṃ śubʰam \
Line of ed.: 10   Verse: b    
saṃjāyate viśeṣārtʰaṃ*289 samudācāravarjitam \\41\\

Strophe: 42  
Line of ed.: 11   Verse: a    
prajñā hi trividʰā*290 mahyam āryā yena prabʰāvitāḥ*291 \
Line of ed.: 12   Verse: b    
lakṣaṇaṃ kalpyate*292 yena yaś ca bʰāvān vr̥ṇoti*293 ca \\42\\

Strophe: 43  
Line of ed.: 13   Verse: a    
yān advayavisaṃyuktā prajñā hy abʰāva-*294varjitā*295 \
Line of ed.: 14   Verse: b    
sadbʰāvābʰiniveśena śrāvakānāṃ pravartate \
Line of ed.: 15   Verse: c    
citta-*296mātrāvatāreṇa prajñā tātʰāgatī matā \\43\\
Strophe:    Verse:  


Line of ed.: 16    
punar aparaṃ mahāmate navavidʰā*297 pariṇāmavādināṃ tīrtʰakarāṇāṃ
Line of ed.: 17    
pariṇāmadr̥ṣṭir*298 bʰavati yad uta saṃstʰānapariṇāmo lakṣaṇapariṇāmo
Page of ed.: 159  Line of ed.: 1    
hetupariṇāmo yuktipariṇāmo dr̥ṣṭipariṇāma
Line of ed.: 2    
utpādapariṇāmo bʰāvapariṇāmaḥ pratyayābʰivyaktipariṇāmaḥ
Line of ed.: 3    
kriyābʰivyaktipariṇāmaḥ*299 \ etā mahāmate navapariṇāmadr̥ṣṭayo
Line of ed.: 4    
*300 saṃdʰāya sarvatīrtʰakarā sadasatpakṣotpādapariṇāmavādino
Line of ed.: 5    
bʰavanti \\
Line of ed.: 6    
tatra mahāmate saṃstʰānapariṇāmo yad uta saṃstʰānasyānyatʰābʰāvadarśanāt
Line of ed.: 7    
suvarṇasya bʰūṣaṇavikr̥tivaicitryadarśanavat \ tadyatʰā
Line of ed.: 8    
mahāmate suvarṇa-*301kaṭakarucakasvastyādipariṇāmena*302 pariṇāmyamānaṃ
Line of ed.: 9    
vicitrasaṃstʰānapariṇataṃ dr̥śyate na*303 suvarṇaṃ bʰāvataḥ
Line of ed.: 10    
pariṇamaty evam eva mahāmate sarvabʰāvānāṃ pariṇāmaḥ
Line of ed.: 11    
kaiścit tīrtʰa-*304karair vikalpyata anyaiś ca kāraṇato na ca te tatʰā na
Line of ed.: 12    
nyatʰā parikalpam upādāyaivaṃ sarvapariṇāmabʰedo draṣṭavyo
Line of ed.: 13    
dadʰikṣīra-*305kṣīrmadyapʰalapākavat \ tadyatʰā mahāmata evaṃ dadʰikṣīramadyapʰalādīnām
Line of ed.: 14    
ekaikasya pariṇāmo vikalpasya*306 pariṇāmo*306
Line of ed.: 15    
vikalpyate tīrtʰakarair na tra*307 kaścit pariṇamati*308
Line of ed.: 16    
sadasatoḥ svacittadr̥śyabāhyabʰāvābʰāvād*309 evam eva mahāmate
Line of ed.: 17    
bālapr̥tʰagjanānāṃ svacittavikalpabʰāvanā-*310pravr̥ttir*311 draṣṭavyā
Page of ed.: 160  Line of ed.: 1    
tra mahāmate kaścid dʰarmaḥ pravartate nivartate māyāsvapnapravr̥tta-*312rūpadarśanavat \
Line of ed.: 2    
tadyatʰā mahāmate svapne pravr̥ttinivr̥ttī*313
Line of ed.: 3    
+upalabʰyate bandʰyāputra-*314mr̥tajanmavat \ tatredam ucyate \\


Strophe: 44 
Line of ed.: 4   Verse: a    
pariṇāmaṃ kālasaṃstʰānaṃ bʰūtabʰāvendriyeṣu ca \
Line of ed.: 5   Verse: b    
antarābʰava-*315saṃgrāhyo*316 ye kalpenti*317 na te budʰāḥ*318 \\44\\

Strophe: 45  
Line of ed.: 6   Verse: a    
na pratītyasamutpannaṃ lokaṃ kalpenti*317 vai jināḥ \
Line of ed.: 7   Verse: b    
kiṃtu pratyaya evedaṃ lokaṃ*319 gandʰarvasaṃnibʰam \\45\\
Strophe:    Verse:  


Line of ed.: 8    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 9    
bʰagavantaṃ sarvadʰarmasaṃdʰyartʰaparimocanā-*320rtʰam adʰyeṣate sma \ deśayatu
Line of ed.: 10    
me bʰagavān deśayatu me*321 tatʰāgato ՚rhat samyaksaṃbuddʰaḥ sarvadʰarmāṇāṃ
Line of ed.: 11    
saṃdʰyasaṃdʰi-*322lakṣaṇaṃ yena saṃdʰyasaṃdʰilakṣaṇena suprativibʰāgābʰividdʰenā-*323haṃ nye
Line of ed.: 12    
ca bodʰisattvā mahāsattvā sarvasaṃdʰyasaṃdʰyupāyakuśalā
Line of ed.: 13    
yatʰārutārtʰābʰiniveśasaṃdʰau na prapateyuḥ
Line of ed.: 14    
sarvadʰarmāṇāṃ saṃdʰyasaṃdʰikauśalena*324 vāgakṣaraprativikalpanaṃ
Line of ed.: 15    
ca vinihatya*325 buddʰyā*326 sarvabuddʰakṣetraparṣac-*327cāriṇo bala-*328vaśitābʰijñādʰāraṇīmudrāsu-*329mudritā
Line of ed.: 16    
vicitrair*330 nirmāṇakiraṇair daśaniṣṭʰāpade*331
Page of ed.: 161  Line of ed.: 1    
sunibaddʰabuddʰayo ՚nābʰoga-*332candrasūryamaṇimahābʰūtacaryāgatisamā
Line of ed.: 2    
sarvabʰūmiṣu*333 svavikalpalakṣaṇavinivr̥ttadr̥ṣṭayaḥ
Line of ed.: 3    
svapnamāyādisarvadʰarmānudarśanād buddʰabʰūmyāśrayānupraviṣṭā sarvasattvadʰātuṃ*334
Line of ed.: 4    
yatʰārhad-*335dʰarmadeśanayākr̥ṣya svapnamāyādisarvadʰarmasadasatpakṣavarjite
Line of ed.: 5    
bʰaṅgotpādavikalparahite rutānyatʰā-*336paryāyavr̥ttyāśrayatayā*337
Line of ed.: 6    
pratiṣṭʰāpayeyuḥ \ bʰagavān āha \ sādʰu sādʰu
Line of ed.: 7    
mahāmate tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \
Line of ed.: 8    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 9    
bodʰisattvo mahāsattvo*338 bʰagavataḥ*339 pratyaśrauṣīt \\
Line of ed.: 10    
bʰagavān tasyaitad avocat \ aparimito mahāmate sarvadʰarmāṇāṃ
Line of ed.: 11    
yatʰārutārtʰābʰiniveśasaṃdʰiḥ \ lakṣaṇābʰiniveśasaṃdʰiḥ
Line of ed.: 12    
pratyayābʰiniveśasaṃdʰir bʰāvābʰāvābʰiniveśasaṃdʰir utpādānutpādavikalpābʰiniveśasaṃdʰir
Line of ed.: 13    
nirodʰānirodʰābʰiniveśaprativikalpasaṃdʰir
Line of ed.: 14    
yānāyānābʰiniveśaprativikalpasaṃdʰiḥ saṃskr̥tāsaṃskr̥ta-*340prativikalpābʰiniveśasaṃdʰir
Line of ed.: 15    
bʰūmyabʰūmisvalakṣaṇavikalpābʰiniveśasaṃdʰiḥ
Line of ed.: 16    
svavikalpābʰisamayavikalpasaṃdʰiḥ sadasatpakṣatīrtʰyāśraya-*341prativikalpasaṃdʰis
Line of ed.: 17    
triyānaikayānābʰisamaya-*342vikalpasaṃdʰiḥ \
Line of ed.: 18    
ete nye ca mahāmate bālapr̥tʰagjanānāṃ
Page of ed.: 162  Line of ed.: 1    
svavikalpasaṃdʰayo yāṃ*343 saṃdʰiṃ*344 saṃdʰāya bālapr̥tʰagjanāḥ
Line of ed.: 2    
prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadr̥ṣṭisaṃdʰisūtreṇātmānaṃ parāñ ca
Line of ed.: 3    
svavikalpadr̥ṣṭisaṃdʰisūtrarocanatayā*345
Line of ed.: 4    
pariveṣṭayanti bʰāvābʰāvasaṃdʰilakṣaṇābʰiniveśābʰiniviṣṭāḥ \
Line of ed.: 5    
na tra mahāmate kaścit saṃdʰir na*346 saṃdʰilakṣaṇaṃ viviktadarśanāt
Line of ed.: 6    
sarvadʰarmāṇāṃ vikalpasyā-*347pravr̥ttatvān*348 mahāmate bodʰisattvo
Line of ed.: 7    
mahāsattvaḥ sarvadʰarmeṣu viviktadarśī viharati \\
Line of ed.: 8    
punar aparaṃ mahāmate bāhyabʰāvābʰāvasvacittadr̥śyalakṣaṇāvabodʰān
Line of ed.: 9    
nirābʰāsacitta-*349mātrānusāritvāt sadasatoḥ sarvabʰāvavikalpasaṃdʰiviviktadarśanān
Line of ed.: 10    
na saṃdʰir saṃdʰi-*350lakṣaṇaṃ sarvadʰarmāṇāṃ
Line of ed.: 11    
tra kaścin mahāmate badʰyate na ca mucyata anyatra vitatʰapatitayā
Line of ed.: 12    
budʰyā*351 bandʰamokṣau prajñāyete \ tat kasya hetor
Line of ed.: 13    
yad uta sadasatoḥ*352 sandʰyanupalabdʰitvāt sarvadʰarmāṇām \\
Line of ed.: 14    
punar aparaṃ mahāmate trayaḥ saṃdʰayo bālānāṃ*353 pr̥tʰagjanānāṃ
Line of ed.: 15    
yad uta rāgo dveṣo mohaś ca tr̥ṣṇā*354 ca paunarbʰavikī nandī-*355rāgasahagatā
Line of ed.: 16    
yāṃ*356 saṃdʰāya gati-*357saṃdʰayaḥ prajāyante*358 \ tatra saṃdʰisaṃdʰānaṃ*359
Line of ed.: 17    
sattvānāṃ gatipañcakaṃ saṃdʰer*360 vyuccʰedān mahāmate na
Page of ed.: 163  Line of ed.: 1    
saṃdʰir saṃdʰi-*361lakṣaṇaṃ prajñāyate \\ punar aparaṃ mahāmate trisaṃgatipratyayakriyā-*362yogābʰiniveśāya*363 saṃdʰir vijñānānāṃ*364 nairantaryāt
Line of ed.: 2    
pravr̥ttiyogenābʰiniveśato bʰava-*365saṃdʰir bʰavati \ tri-*366saṅgati-*367pratyayavyāvr̥tter*368 vijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdʰayo*369 na
Line of ed.: 3    
pravartante \\ tatredam ucyate \\


Strophe: 46 
Line of ed.: 4   Verse: a    
abʰūtaparikalpo hi saṃdʰilakṣaṇam ucyate \
Line of ed.: 5   Verse: b    
tasya bʰūtaparijñānāt saṃdʰijālaṃ prasīdati \\46\\

Strophe: 47  
Line of ed.: 6   Verse: a    
bʰāvajñānarutagrāhāt kauśeya-*370krimayo*371 yatʰā \
Line of ed.: 7   Verse: b    
badʰyante*372 svavikalpena*373 bālā saṃdʰyavipaścitāḥ \\47\\
Strophe:    Verse:  


Line of ed.: 8    
punar api mahāmatir āha \ yat punar etad uktaṃ bʰagavatā yena
Line of ed.: 9    
yena*374 vikalpena ye ye bʰāvā vikalpyante na hi sa teṣāṃ
Line of ed.: 10    
svabʰāvo bʰavati parikalpita evāsau tad yadi bʰagavan parikalpita
Line of ed.: 11    
evāsau na bʰāvasvabʰāvalakṣaṇāvadʰāraṇaṃ nanu te
Line of ed.: 12    
bʰagavan evaṃ bruvataḥ saṃkleśavyavadānā-*375bʰāvaḥ prasajyate parikalpitasvabʰāvabʰāvitatvāt*376
Line of ed.: 13    
sarvadʰarmāṇām \ bʰagavān āha \ evam
Line of ed.: 14    
etan mahāmate yatʰā vadasi na*377 mahāmate yatʰā bālapr̥tʰagjanair*378
Line of ed.: 15    
bʰāvasvabʰāvo vikalpyate tatʰā bʰavati \ parikalpita
Page of ed.: 164  Line of ed.: 1    
evāsau mahāmate na bʰāvasvabʰāvalakṣaṇāvadʰāraṇam*379 \ kiṃtu
Line of ed.: 2    
yatʰā*380 mahāmata āryair*381 bʰāvasvabʰāvo ՚vadʰāryata*382 āryeṇa jñānenāryeṇa
Line of ed.: 3    
darśanenāryeṇa*383 prajñācakṣuṣā tatʰā bʰāvasvabʰāvo
Line of ed.: 4    
bʰavati \\
Line of ed.: 5    
mahāmatir āha \ tad yadi bʰagavan yatʰāryair āryeṇa jñānenāryeṇa
Line of ed.: 6    
darśanenāryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bʰāvasvabʰāvo
Line of ed.: 7    
՚vadʰāryate*382 tatʰā bʰavati na tu*384 yatʰā bālapr̥tʰagjanair
Line of ed.: 8    
vikalpyate bʰāvasvabʰāvaḥ \ tat katʰaṃ bʰagavan bālapr̥tʰagjanānāṃ*385
Line of ed.: 9    
vikalpa-*386vyāvr̥ttir bʰaviṣyaty āryabʰāvavastvanavabodʰān na ca*387 te
Line of ed.: 10    
bʰagavan viparyastā viparyastāḥ*388 \ tat kasya hetor yad utāryavastubʰāvasva-*389bʰāvānavabodʰāt
Line of ed.: 11    
sadasator lakṣaṇasya vr̥ttidarśanāt \
Line of ed.: 12    
āryair api bʰagavan yatʰā vastu vikalpyate na tatʰā bʰavati svalakṣaṇaviṣayāgocaratvāt \
Line of ed.: 13    
sa teṣām api bʰagavan bʰāvasvabʰāvalakṣaṇaḥ
Line of ed.: 14    
parikalpitasvabʰāva eva kʰyāyate hetvahetuvyapadeśād
Line of ed.: 15    
yad uta bʰāvasva-*390lakṣaṇadr̥ṣṭipatitatvāt*391 +anyeṣāṃ gocaro
Line of ed.: 16    
bʰavati \ na yatʰā teṣām ity evam*392 anavastʰā prasajyate bʰagavan bʰāvasvabʰāvalakṣaṇānavabodʰān
Line of ed.: 17    
na ca bʰagavan parikalpitasvabʰāvahetuko
Line of ed.: 18    
bʰāvasvabʰāvalakṣaṇaḥ \ sa ca katʰaṃ parikalpena prativikalpyamāno
Page of ed.: 165  Line of ed.: 1    
na tatʰā bʰaviṣyati yatʰā parikalpyate \
Line of ed.: 2    
anyad eva bʰagavan prativikalpasya lakṣaṇam anyad eva svabʰāvalakṣaṇaṃ
Line of ed.: 3    
visadr̥śahetuke ca bʰagavan*393 vikalpasvabʰāvalakṣaṇe te ca
Line of ed.: 4    
parasparaṃ parikalpyamāne*394 bālapr̥tʰagjanair na tatʰā bʰaviṣyataḥ \
Line of ed.: 5    
kiṃtu sattvānāṃ vikalpavyāvr̥ttyartʰam idam ucyate yatʰā prativikalpena
Line of ed.: 6    
vikalpyante*395 tatʰā na vidyante \\
Line of ed.: 7    
kim idaṃ bʰagavan sattvānāṃ tvayā styastitvadr̥ṣṭiṃ*396 vinivārya
Line of ed.: 8    
vastusvabʰāvābʰiniveśenāryajñānagocaraviṣayābʰiniveśān*397
Line of ed.: 9    
stitva*398dr̥ṣṭiḥ punar nipātyate viviktadʰarmopadeśābʰāvaś*399
Line of ed.: 10    
ca kriyata*400 āryajñānasvabʰāvavastudeśanayā*401 \ bʰagavān
Line of ed.: 11    
āha \ na mayā mahāmate viviktadʰarmopadeśābʰāvaḥ kriyate*400
Line of ed.: 12    
na cā-*402stitvadr̥ṣṭir nipātyata āryavastusvabʰāvanirdeśena \
Line of ed.: 13    
kiṃttrāsapadavivarjanārtʰaṃ sattvānāṃ mahāmate mayānādikālaṃ*403
Line of ed.: 14    
bʰāvasvabʰāvalakṣaṇābʰiniviṣṭānām*404 āryajñānavastusvabʰāvābʰiniveśalakṣaṇadr̥ṣṭyā
Line of ed.: 15    
viviktadʰarmopadeśaḥ kriyate
Line of ed.: 16    
na mayā mahāmate bʰāvasvabʰāvopadeśaḥ kriyate \ kiṃtu
Line of ed.: 17    
mahāmate svayam evādʰigatayātʰātatʰya-*405viviktadʰarmavihāriṇo
Line of ed.: 18    
bʰaviṣyanti bʰrānter nirnimittadarśanāt svacittadr̥śyamātram avatīrya
Page of ed.: 166  Line of ed.: 1    
bāhyadr̥śya-*406bʰāvābʰāvavinivr̥ttadr̥ṣṭayo vimokṣatrayādʰigatayātʰātatʰyavivikta-*407dʰarmavihāriṇo
Line of ed.: 2    
bʰaviṣyanti bʰrānter nirnimittadr̥ṣṭayo
Line of ed.: 3    
vimokṣatrayādʰigatayātʰātatʰyamudrāsu-*408mudritā
Line of ed.: 4    
bʰāvasvabʰāveṣu pratyātmādʰigatayā buddʰyā pratyakṣavihāriṇo
Line of ed.: 5    
bʰaviṣyanti styastitvavastudr̥ṣṭivivarjitāḥ \\
Line of ed.: 6    
punar aparaṃ mahāmata anutpannā sarvadʰarmā iti bodʰisattvena
Line of ed.: 7    
mahāsattvena pratijñā na karaṇīyā*409 \ tat kasya hetoḥ
Line of ed.: 8    
pratijñāyā sarvasvabʰāvabʰāvitvāt*410 taddʰetupravr̥ttilakṣaṇatvāc nutpannān
Line of ed.: 9    
sarvadʰarmān*411 pratijñāya pratibruvan mahāmate bodʰisattvo
Line of ed.: 10    
mahāsattvaḥ pratijñāyā hīyate \ pratijñānutpannā
Line of ed.: 11    
sarvadʰarmā iti sya*412 pratijñā hīyate pratijñāyās tadapekṣotpattitvāt \
Line of ed.: 12    
atʰa pi pratijñānutpannā sarvadʰarmābʰyantarād
Line of ed.: 13    
anutpanna-*413lakṣaṇānutpattitvāt pratijñāyā anutpannā sarvadʰarmā
Line of ed.: 14    
iti sa vādaḥ prahīyate \ pratijñāvayavakāraṇena sadasato
Line of ed.: 15    
՚nutpattiḥ pratijñāyāḥ \ hi mahāmate pratijñā
Line of ed.: 16    
sarvabʰāvābʰyantarā sadasator anutpattilakṣaṇāt \ yadi mahāmate
Line of ed.: 17    
tayā pratijñayānutpannayā-*414nutpannā sarvabʰāvā iti
Page of ed.: 167  Line of ed.: 1    
pratijñāṃ kurvanty evam api pratijñāhāniḥ*415 prasajyate \ pratijñāyā
Line of ed.: 2    
sadasator*416 anutpattibʰāvalakṣaṇatvāt pratijñā na karaṇīyā \
Line of ed.: 3    
anutpannasvabʰāvalakṣaṇā hi mahāmate teṣāṃ pratijñā
Line of ed.: 4    
bʰavati \ atas te mahāmate pratijñā na*417 karaṇīyā
Line of ed.: 5    
bahudoṣaduṣṭatvād avayavānāṃ parasparahetuvilakṣaṇa-*418kr̥takatvāc
Line of ed.: 6    
vayavānāṃ pratijñā na karaṇīyā yad utānutpannā sarvadʰarmā
Line of ed.: 7    
evaṃ śūnyā asvabʰāvā sarvadʰarmā iti mahāmate bodʰisattvena
Line of ed.: 8    
mahāsattvena pratijñā na karaṇīyā \ kiṃtu mahāmate
Line of ed.: 9    
bodʰisattvena mahāsattvena māyāsvapnavat sarvabʰāvopadeśaḥ
Line of ed.: 10    
karaṇīyo dr̥śyādr̥śyalakṣaṇatvād dr̥ṣṭibuddʰimohanatvāc ca
Line of ed.: 11    
sarvadʰarmāṇāṃ māyāsvapnavad bʰāvopadeśaḥ karaṇīyo ՚nyatra*419
Line of ed.: 12    
bālānām uttrāsapadavivarjanatayā \ bālāḥ*420 pr̥tʰagjanā hi
Line of ed.: 13    
mahāmate styastitvadr̥ṣṭipatitānāṃ*421 teṣām uttrāsaḥ syān mety*422 uttrāsyamānā mahā
Line of ed.: 14    
mate dūrībʰavanti mahāyānāt \\
Line of ed.: 15    
tatredam ucyate \\


Strophe: 48 
Line of ed.: 16   Verse: a    
na svabʰāvo na vijñaptir na vastu na layaḥ \
Line of ed.: 17   Verse: b    
bālair vikalpitā hy ete*423 śava-*424bʰūtaiḥ kutārkikaiḥ \\48\\

Strophe: 49  
Page of ed.: 168   Line of ed.: 1   Verse: a    
anutpannā sarvadʰarmā sarvatīrtʰyaprasiddʰaye*425 \
Line of ed.: 2   Verse: b    
na hi kasyacid utpannā bʰāvā vai pratyayānvitāḥ \\49\\

Strophe: 50  
Line of ed.: 3   Verse: a    
anutpannā sarvadʰarmāḥ prajñayā*426 na vikalpayet \
Line of ed.: 4   Verse: b    
taddʰetumattvāt tatsiddʰer*427 buddʰis teṣāṃ prahīyate \\50\\

Strophe: 51  
Line of ed.: 5   Verse: a    
keśoṇḍukaṃ yatʰā mitʰyā gr̥hyate taimirair janaiḥ \
Line of ed.: 6   Verse: b    
tatʰā bʰāvavikalpo ՚yaṃ mitʰyā bālair vikalpyate*428 \\51\\

Strophe: 52  
Line of ed.: 7   Verse: a    
prajñapti-*429mātrān*430 tribʰavaṃ*431 sti vastusvabʰāvataḥ \
Line of ed.: 8   Verse: b    
prajñapti-*432vastubʰāvena kalpayiṣyanti tārkikāḥ \\52\\

Strophe: 53  
Line of ed.: 9   Verse: a    
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat*433 \
Line of ed.: 10   Verse: b    
atikramya tu putrā me nirvikalpāś caranti te*434 \\53\\

Strophe: 54  
Line of ed.: 11   Verse: a    
ajale ca jalagrāho mr̥gatr̥ṣṇā yatʰā nabʰe*435 \
Line of ed.: 12   Verse: b    
dr̥śyaṃ*436 tatʰā hi bālānām āryāṇāṃ ca viśeṣataḥ \\54\\

Strophe: 55  
Line of ed.: 13   Verse: a    
āryāṇāṃ darśanaṃ śuddʰaṃ*437 vimokṣatrayasaṃbʰavam \
Line of ed.: 14   Verse: b    
utpādabʰaṅganirmuktaṃ nirābʰāsapracāriṇām*438 \\55\\

Strophe: 56  
Line of ed.: 15   Verse: a    
nirābʰāso hi*439 bʰāvanām abʰave*440 sti yoginām \
Line of ed.: 16   Verse: b    
bʰāvābʰāvasamatvenāryāṇāṃ jāyate pʰalam*441 \\56\\

Strophe: 57  
Page of ed.: 169   Line of ed.: 1   Verse: a    
katʰaṃ hy abʰāvo bʰāvānāṃ kurute samatāṃ katʰam \
Line of ed.: 2   Verse: b    
yadā cittaṃ na jānāti bāhyam adʰyātmikaṃ calam \
Line of ed.: 3   Verse: c    
tadā tu kurute nāśaṃ samatā cittadarśanam \\57\\
Strophe:    Verse:  


Line of ed.: 4    
punar api mahāmatir āha \ yat*442 punar idam uktaṃ bʰagavatā yadā
Line of ed.: 5    
tv ālambyam artʰaṃ nopalabʰate*443 jñānaṃ tadā vijñaptimātravyavastʰānaṃ
Line of ed.: 6    
bʰavati vijñapter grāhyābʰāvād grāhakasyā-*444py agrahaṇaṃ bʰavati*445 \
Line of ed.: 7    
tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam \
Line of ed.: 8    
tat kiṃ punar bʰagavan bʰāvānāṃ svasāmānyalakṣaṇānanyavaicitryānavabodʰān
Line of ed.: 9    
nopalabʰate*446 jñānam \ atʰa svasāmānyalakṣaṇavaicitryabʰāvasvabʰāvābʰibʰavān*447
Line of ed.: 10    
nopalabʰate jñānam \ atʰa
Line of ed.: 11    
kuḍya-*448kaṭa-*449vapra-*450prākāra-*451bʰūjalapavanāgnivyavahitātidūrasāmīpyān
Line of ed.: 12    
nopalabʰate*452 jñānaṃ jñeyam \ atʰa*453 bālāndʰavr̥ddʰayogād indriyāṇāṃ
Line of ed.: 13    
jñeyārtʰaṃ nopalabʰate jñānam \ tad yadi bʰagavan
Line of ed.: 14    
svasāmānyalakṣaṇānanyavaicitryānavabodʰān nopalabʰate jñānaṃ
Line of ed.: 15    
na tarhi bʰagavañ*454 jñānaṃ*455 vaktavyam ajñānam etad bʰagavan yad vidyamānam
Line of ed.: 16    
artʰaṃ*456 nopalabʰate*446 \ atʰa svasāmānyalakṣaṇavaicitryabʰāva-*457svabʰāvābʰibʰavān
Line of ed.: 17    
nopalabʰate jñānaṃ tad ajñānam eva bʰagavan
Page of ed.: 170  Line of ed.: 1    
na jñānaṃ*458 jñāye*459 sati bʰagavañ jñānaṃ*460 pravartate bʰāvāt
Line of ed.: 2    
tadyogāc ca jñeyasya jñānam ity*461 ucyate \ atʰa kuḍyakaṭavapraprākārabʰūjalapavanāgnivyavahitātidūrasāmīpyān
Line of ed.: 3    
nopalabʰate
Line of ed.: 4    
bālavr̥ddʰāndʰayogavad vaikalyā-*462ndriyāṇāṃ jñānaṃ nopalabʰate
Line of ed.: 5    
tad yad evaṃ nopalabʰate na tad bʰagavañ jñānam ajñānam*463 eva tad*464 vidyamānam
Line of ed.: 6    
artʰaṃ buddʰivaikalyāt*465 \\
Line of ed.: 7    
bʰagavān āha \ na hi tan mahāmata evam ajñānaṃ bʰavati
Line of ed.: 8    
jñānam eva \ tan mahāmate jñānaṃ na caitat saṃdʰāyoktaṃ mayā \
Line of ed.: 9    
yadā tv ālambyam artʰaṃ nopalabʰate*466 jñānaṃ*458 tadā vijñaptimātravyavastʰānaṃ
Line of ed.: 10    
bʰavatīti \ kiṃtu svacittadr̥śya-*467mātrāvabodʰāt
Line of ed.: 11    
sadasator bāhyabʰāvābʰāvāj jñānam apy artʰaṃ nopalabʰate*468 tad anupalambʰāj
Line of ed.: 12    
jñānajñeyayor apravr̥ttir vimokṣatrayānugamāj jñānasyāpy
Line of ed.: 13    
anupalabdʰiḥ \ na ca tārkikā anādikālabʰāvābʰāvaprapañcavāsitamataya
Line of ed.: 14    
evaṃ prajānanti te prajānanto bāhyadravyasaṃstʰānalakṣaṇabʰāvābʰāvaṃ
Line of ed.: 15    
kr̥tvā*469 vikalpasyāpravr̥ttiṃ
Line of ed.: 16    
cittamātratāṃ nirdekṣyanti \ ātmātmīyalakṣaṇagrāhābʰiniveśābʰiniviṣṭā
Line of ed.: 17    
svacittadr̥śyamātrānavabodʰāj jñānaṃ*470 jñeyaṃ
Page of ed.: 171  Line of ed.: 1    
prativikalpayanti \ te ca jñānajñeyaprativikalpanayā*471 bāhya-*472bʰāvābʰāva-*473pravicayānupalabdʰer
Line of ed.: 2    
uccʰedadr̥ṣṭim āśriyante \\ tatredam
Line of ed.: 3    
ucyate \\


Strophe: 58 
Line of ed.: 4   Verse: a    
vidyamānaṃ hy ālambyaṃ yadi jñānaṃ na paśyati \
Line of ed.: 5   Verse: b    
ajñānaṃ tad dʰi na jñānaṃ tārkikāṇām ayaṃ nayaḥ \\58\\

Strophe: 59  
Line of ed.: 6   Verse: a    
ananya-*474lakṣaṇābʰāvāj jñānaṃ yadi na paśyati \
Line of ed.: 7   Verse: b    
vyavadʰānadūrasāmīpyaṃ mitʰyājñānaṃ tad ucyate \\59\\

Strophe: 60  
Line of ed.: 8   Verse: a    
bālavr̥ddʰāndʰayogāc ca jñānaṃ yadi na jāyate \
Line of ed.: 9   Verse: b    
vidyamānaṃ hi taj jñeyaṃ*475 mitʰyājñānaṃ tad ucyate \\60\\
Strophe:    Verse:  


Line of ed.: 10    
punar aparaṃ mahāmate bālapr̥tʰagjanā anādikālaprapañca-*476dauṣṭʰulyasvaprativikalpanā
Line of ed.: 11    
nāṭake nr̥tyantaḥ svasiddʰāntanayadeśanāyām
Line of ed.: 12    
akuśalā svacittadr̥śyabāhyabʰāvalakṣaṇābʰiniviṣṭā
Line of ed.: 13    
upāyadeśanāpāṭʰam abʰiniviśante na svasiddʰāntanayaṃ
Line of ed.: 14    
cātuḥ-*477koṭikanayaviśuddʰaṃ prativibʰāvayanti \ mahāmatir
Line of ed.: 15    
āha \ evam etad bʰagavan yatʰā vadasi deśayatu me bʰagavān
Line of ed.: 16    
deśanāsiddʰāntanayalakṣaṇaṃ yenāhaṃ nye ca bodʰisattvā
Line of ed.: 17    
mahāsattvā anāgata adʰvani deśanāsiddʰāntanayakuśalā
Line of ed.: 18    
na pratilabʰyeran*478 kutārkikais tīrtʰa-*479karaśrāvakapratyekabuddʰayānikaiḥ \
Page of ed.: 172  Line of ed.: 1    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \
Line of ed.: 2    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 3    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 4    
bʰagavān tasyaitad avocat \ dviprakāro mahāmata atītānāgatapratyutpannānāṃ
Line of ed.: 5    
tatʰāgatānām arhatāṃ samyaksaṃbuddʰānāṃ
Line of ed.: 6    
dʰarmanayo yad uta deśanānayaś ca siddʰāntapratyavastʰāna-*480nayaś ca \
Line of ed.: 7    
tatra deśanāpāṭʰa-*481nayo mahāmate yad uta*482 vicitrasaṃbʰārasūtropadeśo
Line of ed.: 8    
yatʰācittādʰimuktikatayā*483 deśayanti sattvebʰyaḥ \
Line of ed.: 9    
tatra siddʰāntanayaḥ punar mahāmate katamo yena yoginaḥ
Line of ed.: 10    
svacittadr̥śyavikalpavyāvr̥ttiṃ kurvanti yad utaikatvānyatvobʰayatvānubʰayatvapakṣā-*484patanatācittamanomano-*485vijñānātītaṃ
Line of ed.: 11    
svapratyātmāryagatigocaraṃ
Line of ed.: 12    
hetuyuktidr̥ṣṭilakṣaṇavinivr̥ttam anālīḍʰaṃ*486
Line of ed.: 13    
sarvakutārkikais tīrtʰakaraśrāvakapratyekabuddʰayānikair styastitvāntadvayapatitais
Line of ed.: 14    
tam ahaṃ siddʰānta iti vadāmi \ etan
Line of ed.: 15    
mahāmate siddʰāntanayadeśanālakṣaṇaṃ yatra tvayā nyaiś ca
Line of ed.: 16    
bodʰisattvair mahāsattvair yogaḥ karaṇīyaḥ \\ tatredam ucyate \\


Strophe: 61 
Line of ed.: 17   Verse: a    
nayo hi dvividʰo*487 mahyaṃ siddʰānto deśanā ca vai \
Line of ed.: 18   Verse: b    
deśemi *488 bālānāṃ siddʰāntaṃ yoginām aham \\61\\
Strophe:    Verse:  

Page of ed.: 173 

Line of ed.: 1    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad*489 avocat \ uktam etad bʰagavan tatʰāgatenārhatā samyaksaṃbuddʰenaikasmin
Line of ed.: 3    
kāla ekasmin samaye yatʰā lokāyatiko
Line of ed.: 4    
vicitramantrapratibʰāno na sevitavyo na bʰaktavyo*490 na*491
Line of ed.: 5    
paryupāsitavyo yaṃ ca sevamānasya lokāmiṣasaṃgraho bʰavati
Line of ed.: 6    
na dʰarmasaṃgraha iti \ kiṃ kāraṇaṃ punar bʰagavatedam uktaṃ
Line of ed.: 7    
lokāyatiko vicitramantrapratibʰāno yaṃ ca sevamānasya
Line of ed.: 8    
lokāmiṣasaṃgraho bʰavati na dʰarmasaṃgrahaḥ \ bʰagavān āha \
Line of ed.: 9    
vicitramantrapratibʰāno mahāmate lokāyatiko vicitrair hetupadavyañjanair
Line of ed.: 10    
bālān vyāmohayati na yuktiyuktaṃ rtʰo-*492pasaṃhitam
Line of ed.: 11    
atʰa yāvad eva yat kiṃcid bālapralāpaṃ deśayati \ etena
Line of ed.: 12    
mahāmate kāraṇena lokāyatiko vicitramantrapratibʰāna
Line of ed.: 13    
ity ucyate \ akṣaravaicitrya-*493sauṣṭʰavena*494 bālān ākarṣati \ na
Line of ed.: 14    
tattvanayapraveśena praviśati svayaṃ sarvadʰarmānavabodʰād antadvayapatitayā
Line of ed.: 15    
dr̥ṣṭyā bālān vyāmohayati svātmānaṃ ca kṣiṇoti*495 \
Line of ed.: 16    
gatisaṃdʰyapramuktatvāt svacittadr̥śyamātrānavabodʰād bāhyabʰāvasvabʰāvābʰiniveśād
Line of ed.: 17    
vikalpasya vyāvr̥ttir na bʰavati \
Line of ed.: 18    
ata etasmāt kāraṇān mahāmate lokāyatiko vicitramantrapratibʰāno
Page of ed.: 174  Line of ed.: 1    
՚parimukta eva jātijarāvyādʰimaraṇaśokaparidevaduḥkʰadaurmanasyopāyāsādibʰyo
Line of ed.: 2    
vicitraiḥ padavyañjanair
Line of ed.: 3    
hetudr̥ṣṭāntopasaṃhārair bālān vyāmohayati \\
Line of ed.: 4    
indro ՚pi mahāmata anekaśāstravidagdʰabuddʰiḥ*496 svaśabda-*497śāstrapraṇetā
Line of ed.: 5    
taccʰiṣyeṇa nāgaveśarūpa-*498dʰāriṇā svarga*499 indrasabʰāyāṃ
Line of ed.: 6    
pratijñāṃ kr̥tvā tava sahasrāro ratʰo bʰajyatāṃ
Line of ed.: 7    
mama vaikaikanāgabʰāvasya pʰaṇāc cʰedo bʰavatv iti \ sahadʰarmeṇa
Line of ed.: 8    
ca nāgaveśadʰāriṇā lokāyatika-*500śiṣyeṇa devānām
Line of ed.: 9    
indraṃ vijitya sahasrāraṃ ratʰaṃ bʰaṅktvā punar apīmaṃ lokam āgataḥ \
Line of ed.: 10    
evam idaṃ mahāmate lokāyatikavicitrahetudr̥ṣṭāntopanibaddʰaṃ
Line of ed.: 11    
yena tiryañcam*501 apy adʰītya devāsura-*502lokaṃ*503 vicitra-*504padavyañjanair
Line of ed.: 12    
vyāmohayati*505 \ āyavyayadr̥ṣṭābʰiniveśenābʰiniveśayati
Line of ed.: 13    
kim aṅga punar mānuṣān \ ata etasmāt kāraṇān
Line of ed.: 14    
mahāmate lokāyatikaḥ parivarjitavyo*506 duḥkʰajanmahetu-*507vāhakatvān
Line of ed.: 15    
na sevitavyo na bʰajitavyo*508 na*508 paryupāsitavyaḥ \
Line of ed.: 16    
śarīrabuddʰiviṣayopalabdʰimātraṃ*509 hi mahāmate lokāyatikair
Line of ed.: 17    
deśyate vicitraiḥ padavyañjanaiḥ śatasahasraṃ*510 mahāmate lokāyatam \
Page of ed.: 175  Line of ed.: 1    
kiṃtu paścime loke paścimāyāṃ pañcāśatyāṃ bʰinnasaṃhitaṃ
Line of ed.: 2    
bʰaviṣyati kutarkahetudr̥ṣṭipraṇītatvāt*511 \ bʰinnasaṃhitaṃ
Line of ed.: 3    
bʰaviṣyaty aśiṣyaparigrahāt \ etad eva mahāmate lokāyataṃ
Line of ed.: 4    
bʰinnasaṃhitaṃ vicitrahetūpanibaddʰaṃ*512 tīrtʰakarair deśyate*513 \ svakāraṇābʰiniveśā-*514bʰiniviṣṭair
Line of ed.: 5    
na svanayaḥ \ na ca mahāmate kasyacit
Line of ed.: 6    
tīrtʰakarasya svaśāstranayo ՚nyatra lokāyatam evānekair
Line of ed.: 7    
ākāraiḥ kāraṇamukʰaśatasahasrair deśayanti na svanayaṃ ca na*515 prajānanti
Line of ed.: 8    
mohohāl*516 lokāyatam idam iti \\
Line of ed.: 9    
mahāmatir āha \ yadi bʰagavan sarvatīrtʰakarā lokāyatam eva
Line of ed.: 10    
vicitraiḥ padavyañjanair dr̥ṣṭāntopasaṃhārair*517 deśayanti na svanayaṃ
Line of ed.: 11    
svakāraṇābʰiniveśābʰiniviṣṭā*518 atʰa kiṃ bʰagavān api
Line of ed.: 12    
lokāyatam eva deśayaty āgatāgatānāṃ*519 nānādeśasaṃnipatitānāṃ
Line of ed.: 13    
devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanair na svamataṃ
Line of ed.: 14    
sarvatīrtʰya-*520matopadeśābʰyantaratvāt \ bʰagavān āha \ haṃ
Line of ed.: 15    
mahāmate lokāyataṃ*521 deśayāmi na yavyayam \ kiṃtu mahāmata
Line of ed.: 16    
anāyavyayaṃ deśayāmi \ tatrāyo nāma mahāmata
Line of ed.: 17    
utpādarāśiḥ samūhāgamā utpadyante*522 \ tatra vyayo nāma
Line of ed.: 18    
mahāmate vināśaḥ \ anāyavyaya ity anutpādasyaitad adʰivacanam \
Page of ed.: 176  Line of ed.: 1    
haṃ mahāmate sarvatīrtʰakaravikalpābʰyantaraṃ deśayāmi \
Line of ed.: 2    
tat kasya hetor yad uta bāhya-*523bʰāvābʰāvād*524 anabʰiniveśāt
Line of ed.: 3    
svacittadr̥śyamātrāvastʰānād dvidʰāvr̥ttino ՚pravr̥tter vikalpasya
Line of ed.: 4    
nimittagocarābʰāvāt svacittadr̥śyamātrāvabodʰanāt
Line of ed.: 5    
svacittadr̥śyavikalpo*525 na pravartate \ apravr̥ttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān
Line of ed.: 6    
mukta ity
Line of ed.: 7    
ucyate \\
Line of ed.: 8    
abʰijānāmy ahaṃ mahāmata anyatarasmin pr̥tʰivīpradeśe
Line of ed.: 9    
viharāmi \ atʰa yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrānta
Line of ed.: 10    
upasaṃkramyākr̥tāvakāśa eva mām evam āha \ sarvaṃ
Line of ed.: 11    
bʰo gautama kr̥takam \ tasyāhaṃ mahāmata evam āha \ sarvaṃ
Line of ed.: 12    
bʰo brāhmaṇa*526 yadi kr̥takam idaṃ pratʰamaṃ lokāyatam \ sarvaṃ bʰo
Line of ed.: 13    
gautamākr̥takam \ yadi brāhmaṇa sarvam akr̥takam idaṃ dvitīyaṃ
Line of ed.: 14    
lokāyatam \ evaṃ sarvam anityaṃ sarvaṃ*527 nityaṃ*527 sarvam utpādyaṃ
Line of ed.: 15    
sarvam anutpādyam \ idaṃ brāhmaṇa ṣaṣṭʰaṃ lokāyatam \
Line of ed.: 16    
punar api mahāmate mām evam āha brāhmaṇo lokāyatikaḥ \
Line of ed.: 17    
sarvaṃ bʰo gautamaikatvaṃ sarvam anyatvaṃ sarvam ubʰayatvaṃ sarvam anubʰayatvaṃ
Line of ed.: 18    
sarvaṃ kāraṇādʰīnaṃ vicitrahetūpapattidarśanāt \ idam
Line of ed.: 19    
api brāhmaṇa ekādaśaṃ lokāyatam \ punar api bʰo gautama
Line of ed.: 20    
sarvam avyākr̥taṃ sarvaṃ vyākr̥tam asty ātmā sty ātmāsty ayaṃ
Page of ed.: 177  Line of ed.: 1    
loko sty ayaṃ loko ՚sti paro loko sti paro*528
Line of ed.: 2    
loko*528 sty asti*529 ca*529 paro loko*529 ՚sti mokṣo sti
Line of ed.: 3    
mokṣaḥ sarvaṃ kṣaṇikaṃ sarvam akṣaṇikam ākāśam apratisaṃkʰyānirodʰo
Line of ed.: 4    
nirvāṇaṃ bʰo gautama kr̥takam akr̥takam asty antarā-*530bʰavo
Line of ed.: 5    
sty antarābʰava iti \ tasyaitad uktaṃ mahāmate mayā \ yadi
Line of ed.: 6    
bʰo brāhmaṇaivam idam api brāhmaṇa lokāyatam eva bʰavatīti \
Line of ed.: 7    
na madīyaṃ tvadīyam etad brāhmaṇa lokāyatam \ ahaṃ bʰo brāhmaṇānādi
Line of ed.: 8    
kālaprapañcavikalpavāsanādauṣṭʰulyahetukaṃ tribʰavaṃ
Line of ed.: 9    
varṇayāmi svacittadr̥śyamātrānavabodʰād brāhmaṇa vikalpaḥ
Line of ed.: 10    
pravartate na bāhyabʰāvopalambʰāt \ yatʰā tīrtʰakarāṇām
Line of ed.: 11    
ātmendriyārtʰasaṃnikarṣāt trayāṇāṃ na tatʰā mama \ ahaṃ bʰo
Line of ed.: 12    
brāhmaṇa na hetuvādī hetuvādy*531 anyatra vikalpam eva grāhyagrāhakabʰāvena
Line of ed.: 13    
prajñāpya pratītyasamutpādaṃ deśayāmi \ na
Line of ed.: 14    
ca*532 tvādr̥śā anye budʰyanta ātmagrāhapatitayā saṃtatyā \
Line of ed.: 15    
nirvāṇākāśanirodʰānāṃ mahāmate tattvam eva nopalabʰyate*533
Line of ed.: 16    
saṃkʰyāyām \ kutaḥ punaḥ kr̥takatvam \\
Line of ed.: 17    
punar api mahāmate lokāyatiko brāhmaṇa evam āha \ ajñānatr̥ṣṇākarmahetukam
Line of ed.: 18    
idaṃ bʰo gautama tribʰavam atʰāhetukam \
Line of ed.: 19    
dvayam apy etad brāhmaṇa lokāyatam \ svasāmānyalakṣaṇapatitā
Page of ed.: 178  Line of ed.: 1    
bʰo gautama sarvabʰāvāḥ \ idam api brāhmaṇa lokāyatam eva
Line of ed.: 2    
bʰavati yāvad brāhmaṇa manovispanditaṃ bāhyārtʰābʰiniveśavikalpasya
Line of ed.: 3    
tāval lokāyatam \\
Line of ed.: 4    
punar aparaṃ mahāmate*534 lokāyatiko brāhmaṇo mām etad avocat \
Line of ed.: 5    
asti bʰo gautama kiṃcid yan na lokāyataṃ madīyam eva
Line of ed.: 6    
bʰo gautama sarvatīrtʰa-*535karaiḥ prasiddʰaṃ vicitraiḥ padavyañjanair hetudr̥ṣṭāntopasaṃhārair
Line of ed.: 7    
deśyate \ asti bʰo brāhmaṇa yan na tvadīyaṃ
Line of ed.: 8    
na ca na prasiddʰaṃ deśyate na ca na*536 vicitraiḥ padavyañjanair na
Line of ed.: 9    
ca rtʰopasaṃhitam eva \ kiṃ tad alokāyataṃ yan na prasiddʰaṃ deśyate
Line of ed.: 10    
ca \ asti ca bʰo brāhmaṇālokāyataṃ yatra sarvatīrtʰakarāṇāṃ
Line of ed.: 11    
tava ca buddʰir na gāhate bāhyabʰāvād*537 asadbʰūtavikalpaprapañcābʰiniviṣṭānāṃ
Line of ed.: 12    
yad uta vikalpasyāpravr̥ttiḥ sadasataḥ
Line of ed.: 13    
svacittadr̥śyamātrāvabodʰād vikalpo na pravartate bāhyaviṣaya-*538grahaṇābʰāvād
Line of ed.: 14    
vikalpaḥ sva-*539stʰāna avatiṣṭʰate ca*540 dr̥śyate*540 \
Line of ed.: 15    
tenedam alokāyataṃ madīyaṃ na ca tvadīyam \ svastʰāna
Line of ed.: 16    
avatiṣṭʰata iti na pravartata ity artʰo*541 ՚nutpattivikalpasyāpravr̥ttir ity ucyate
Line of ed.: 17    
\ evam idaṃ bʰo brāhmaṇa yan na lokāyatam \
Line of ed.: 18    
saṃkṣepato*542 brāhmaṇa yatra vijñānasyāgatir gatiś cyutir
Page of ed.: 179  Line of ed.: 1    
upapattiḥ prārtʰanābʰiniveśābʰiṣvaṅgo darśanaṃ dr̥ṣṭiḥ*543 stʰānaṃ
Line of ed.: 2    
parāmr̥ṣṭir vicitralakṣaṇābʰiniveśaḥ saṅgatiḥ sattvānāṃ
Line of ed.: 3    
tr̥ṣṇīyāḥ kāraṇābʰiniveśaś ca \ etad bʰo brāhmaṇa tvadīyaṃ
Line of ed.: 4    
lokāyataṃ na madīyam \ evam ahaṃ mahāmate pr̥ṣṭo lokāyatikena
Line of ed.: 5    
brāhmaṇenāgatya \ sa ca mayaivaṃ*544 visarjitas tūṣṇībʰāvena
Line of ed.: 6    
prakrāntaḥ \\
Line of ed.: 7    
atʰa kʰalu kr̥ṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya
Line of ed.: 8    
bʰagavantam etad avocat \ tena hi gautama paraloka eva na*545
Line of ed.: 9    
saṃvidyate \ tena hi māṇava kutas tvam āgataḥ \ ihāhaṃ gautama
Line of ed.: 10    
śvetadvīpād āgataḥ \ saiva brāhmaṇa paro lokaḥ \ atʰa māṇavo
Line of ed.: 11    
niṣpratibʰāno nigr̥hīto ՚ntarhito ՚pr̥ṣṭvaiva māṃ*546
Line of ed.: 12    
svanayapratyavastʰānakatʰāṃ ciṃtayan \ *547śākyaputro mannaya-*548bahirdʰā
Line of ed.: 13    
varāko*549 ՚pravr̥tti-*550lakṣaṇahetuvādī svavikalpadr̥śyalakṣaṇāvabodʰād
Line of ed.: 14    
vikalpasyāpravr̥ttiṃ varṇayati*551 \ tvaṃ caitarhi*552 mahāmate
Line of ed.: 15    
māṃ pr̥ccʰasi kiṃ kāraṇaṃ lokāyatika-*553vicitramantrapratibʰānaṃ
Line of ed.: 16    
sevyamānasyāmiṣasaṃgraho*554 bʰavati*555 na dʰarmasaṃgraha*556
Line of ed.: 17    
iti \ mahāmatir āha \ atʰa dʰarmāmiṣam iti bʰagavan*557 kaḥ padārtʰaḥ \
Page of ed.: 180  Line of ed.: 1    
bʰagavān āha \ sādʰu sādʰu mahāmate*558 padārtʰadvayaṃ
Line of ed.: 2    
prati mīmāṃsā*559 pravr̥ttānāgatāṃ janatāṃ samālokya*560 \ tena*561
Line of ed.: 3    
hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \ bʰāṣiṣya
Line of ed.: 4    
ahaṃ te \ sādʰu bʰagavan iti mahāmatir bodʰisattvo mahāsattvo
Line of ed.: 5    
bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 6    
bʰagavān tasyaitad avocat \ tatrāmiṣaṃ mahāmate katamad yad utāmiṣam
Line of ed.: 7    
āmr̥śam ākarṣaṇaṃ*562 nirmr̥ṣaṃ*563 parāmr̥ṣṭiḥ svādo*564 bāhyaviṣayābʰiniveśo*565 ՚ntadvayapraveśaḥ kudr̥ṣṭyā*566 punaḥ skandʰaprādurbʰāvo
Line of ed.: 8    
jātijarāvyādʰimaraṇaśokaparidevaduḥkʰadaurmanasyopāyāsapravr̥ttis
Line of ed.: 9    
tr̥ṣṇāyāḥ*567 paunarbʰavikyā-*568diṃ kr̥tvāmiṣam
Line of ed.: 10    
idam ity ucyate mayā nyaiś ca buddʰair bʰagavadbʰiḥ*569 \ eṣa mahāmata
Line of ed.: 11    
āmiṣasaṃgraho na dʰarmasaṃgraho yaṃ lokāyatikaṃ sevamāno
Line of ed.: 12    
labʰate lokāyatam \\
Line of ed.: 13    
tatra mahāmate dʰarmasaṃgrahaḥ katamo yad uta svacittadʰarmanairātmyadvayāvabodʰād
Line of ed.: 14    
dʰarmapudgalanairātmya-*570lakṣaṇadarśanād*571 vikalpasyāpravr̥ttir bʰūmyuttarottara*572
Line of ed.: 15    
parijñānāc cittamanomanovijñānavyāvr̥ttiḥ
Line of ed.: 16    
sarva-*573buddʰajñānābʰiṣekagatir anadʰiṣṭʰāpadaparigrahaḥ sarvadʰarmānābʰogavaśavartitā
Page of ed.: 181  Line of ed.: 1    
dʰarma ity ucyate sarvadr̥ṣṭiprapañcavikalpabʰāvāntadvayā-*574patanatayā*575 \
Line of ed.: 2    
prāyeṇa hi mahāmate tīrtʰa-*576karavādo*577
Line of ed.: 3    
bālān antadvaye pātayati*578 na tu viduṣāṃ yad*579 utoccʰede
Line of ed.: 4    
ca śāśvate hetu-*580vādaparigrahāc cʰāśvatadr̥ṣṭir bʰavati
Line of ed.: 5    
kāraṇavināśahetvabʰāvād uccʰedadr̥ṣṭir bʰavati \ kiṃtpādastʰitibʰaṅgadarśanād
Line of ed.: 6    
dʰarma ity evaṃ vadāmi \ eṣa mahāmate dʰarmāmiṣanirṇayaḥ \
Line of ed.: 7    
yatra tvayānyaiś ca bodʰisattvair mahāsattvaiḥ śikṣitavyam \
Line of ed.: 8    
tatredam ucyate \\


Strophe: 62 
Line of ed.: 9   Verse: a    
saṃgrahaiś ca damet sattvāñ cʰīlena*581 ca vaśī karet \
Line of ed.: 10   Verse: b    
prajñayā nāśayed dr̥ṣṭiṃ vimokṣaiś ca vivardʰayet*582 \\62\\

Strophe: 63  
Line of ed.: 11   Verse: a    
lokāyatam idaṃ sarvaṃ yat tīrtʰyair deśyate mr̥ṣā \
Line of ed.: 12   Verse: b    
kāryakāraṇasad-*583dr̥ṣṭyā svasiddʰānto na vidyate \\63\\

Strophe: 64  
Line of ed.: 13   Verse: a    
aham eka-*584svasiddʰāntaṃ*585 kāryakāraṇavarjitam \
Line of ed.: 14   Verse: b    
deśemi śiṣyavargasya lokāyata-*586vivarjitam \\64\\

Strophe: 65  
Line of ed.: 15   Verse: a    
cittamātraṃ na dr̥śyo ՚sti dvidʰā cittaṃ hi dr̥śyate \
Line of ed.: 16   Verse: b    
grāhya-*587grāhakabʰāvena śāśvatoccʰedavarjitam \\65\\

Strophe: 66  
Page of ed.: 182   Line of ed.: 1   Verse: a    
yāvat pravartate cittaṃ tāval lokāyataṃ bʰavet \
Line of ed.: 2   Verse: b    
apravr̥ttivikalpasya svacittaṃ paśyate jagat \\66\\

Strophe: 67  
Line of ed.: 3   Verse: a    
āyaṃ kāryārtʰanirvr̥ttiṃ vyayaṃ kāryasya darśanam*588 \
Line of ed.: 4   Verse: b    
āyavyayaparijñānād vikalpo na pravartate \\67\\

Strophe: 68  
Line of ed.: 5   Verse: a    
nityam anityaṃ kr̥takam*589 akr̥takaṃ*590 parāparam \
Line of ed.: 6   Verse: b    
evamādyāni sarvāṇi lokāyatanayaṃ*591 bʰavet \\68\\
Strophe:    Verse:  


Line of ed.: 7    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 8    
bʰagavantam etad avocat \ nirvāṇaṃ*592 nirvāṇam iti bʰagavan ucyate
Line of ed.: 9    
kasyaitad adʰivacanaṃ yad uta nirvāṇam iti yat sarvatīrtʰa-*593karair vikalpyate \
Line of ed.: 10    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu
Line of ed.: 11    
ca manasikuru \ bʰāṣiṣya ahaṃ te \ yatʰā tīrtʰa-*594karā nirvāṇaṃ
Line of ed.: 12    
vikalpayanti*595 na ca bʰavati teṣāṃ vikalpānurūpaṃ*596 nirvāṇam \
Line of ed.: 13    
sādʰu bʰagavan iti mahāmatir bodʰisattvo mahāsattvo
Line of ed.: 14    
bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 15    
bʰagavān tasyaitad avocat \ tatra kecit tāvan mahāmate tīrtʰakarā
Line of ed.: 16    
skandʰadʰātvāyatananirodʰād viṣayavairāgyān nitya-*597vaidʰarmā-*598darśanāc
Line of ed.: 17    
cittacaitta-*599kalāpo na pravartata atītānāgatapratyutpannaviṣayānanusmaraṇād*600
Page of ed.: 183  Line of ed.: 1    
dīpavījānalavad upādānoparamād apravr̥ttir
Line of ed.: 2    
vikalpasye-*601ti varṇayanti \ atas teṣāṃ tatra nirvāṇabuddʰir
Line of ed.: 3    
bʰavati \ na ca mahāmate vināśadr̥ṣṭyā nirvāyate*602 \\
Line of ed.: 4    
anye punar deśāntarastʰānagamanaṃ mokṣa iti varṇayanti
Line of ed.: 5    
viṣayavikalpoparamādiṣu pavanavat \ anye punar*603 varṇayanti
Line of ed.: 6    
tīrtʰakarā buddʰiboddʰavya-*604darśanavināśān mokṣa iti \ anye
Line of ed.: 7    
vikalpasyāpravr̥tter nityānityadarśanān mokṣaṃ kalpayanti \
Line of ed.: 8    
anye punar varṇayanti vividʰanimittavikalpo duḥkʰajanmavāhaka
Line of ed.: 9    
iti svacittadr̥śyamātrākuśalā nimittabʰayabʰītā*605
Line of ed.: 10    
nimittadarśanāt sukʰābʰilāṣanimitto*606 nirvāṇabuddʰayo bʰavanti \
Line of ed.: 11    
anye punar adʰyātmabāhyānāṃ sarvadʰarmāṇāṃ svasāmānyalakṣaṇāvabodʰād
Line of ed.: 12    
avināśato ՚tītānāgatapratyutpannabʰāvāstitayā
Line of ed.: 13    
nirvāṇaṃ kalpayanti \ anye*607 punar ātmasattvajīvapoṣapuruṣapudgalasarvadʰarmāvināśataś
Line of ed.: 14    
ca nirvāṇaṃ kalpayanti \\
Line of ed.: 15    
anye punar mahāmate tīrtʰakarā durvidagdʰabuddʰayaḥ prakr̥tipuruṣāntaradarśanād
Line of ed.: 16    
guṇapariṇāma-*608kartr̥tvāc ca nirvāṇaṃ kalpayanti \
Line of ed.: 17    
anye puṇyāpuṇya-*609parikṣayād anye kleśa-*610kṣayāj jñānena*611
Page of ed.: 184  Line of ed.: 1    
nya īśvarasvatantrakartr̥tvadarśanāj jagato nirvāṇaṃ kalpayanti \
Line of ed.: 2    
anya*612 anyonyapravr̥tto ՚yaṃ saṃbʰavo jagata iti na
Line of ed.: 3    
kāraṇataḥ sa ca kāraṇābʰiniveśa eva na vabudʰyante*613
Line of ed.: 4    
mohāt tadanavabodʰān nirvāṇaṃ kalpayanti \ anye punar mahāmate
Line of ed.: 5    
tīrtʰakarā satyamārgādʰigamān nirvāṇaṃ kalpayanti \
Line of ed.: 6    
anye guṇaguṇinor abʰisaṃbaddʰād ekatvānyatvobʰayatvānubʰayatvadarśanān
Line of ed.: 7    
nirvāṇabuddʰayo bʰavanti \ anye svabʰāvataḥ*614 pravr̥ttito
Line of ed.: 8    
mayūravaicitryavividʰaratnākarakaṇṭakataikṣṇyavad bʰāvānāṃ svabʰāvaṃ
Line of ed.: 9    
dr̥ṣṭvā nirvāṇaṃ vikalpayanti \ anye punar mahāmate
Line of ed.: 10    
pañcaviṃśatitattvāvabodʰād anye prajāpālena ṣaḍguṇopadeśa-*615grahaṇān
Line of ed.: 11    
nirvāṇaṃ kalpayanti \ anye kālakartr̥darśanāt kālāyattā*616
Line of ed.: 12    
lokapravr̥ttir iti tadavabodʰān nirvāṇaṃ kalpayanti \
Line of ed.: 13    
anye*617 punar mahāmate bʰavenā-*618nya abʰavenānye bʰavābʰavaparijñayānye
Line of ed.: 14    
bʰavanirvāṇā-*619viśeṣadarśanena nirvāṇaṃ kalpayanti \\
Line of ed.: 15    
anye punar mahāmate varṇayanti sarvajñasiṃhanādanādino
Line of ed.: 16    
yatʰā svacittadr̥śyamātrāvabodʰād bāhyabʰāvābʰāvā-*620nabʰiniveśāc
Line of ed.: 17    
cātuḥkoṭikarahita-*621yatʰābʰūtāvastʰānadarśanāt svacittadr̥śyavikalpasyānta*622
Page of ed.: 185  Line of ed.: 1    
dvayāpatanatayā grāhya-*623grāhakānupalabdʰeḥ sarvapramāṇāgrahaṇāpravr̥ttidarśanāt
Line of ed.: 2    
tattvasya vyāmohakatvād agrahaṇaṃ*624
Line of ed.: 3    
tattvasya tadvyudāsāt*625 svapratyātmāryadʰarmādʰigamān*626 nairātmyadvayāvabodʰāt
Line of ed.: 4    
kleśadvayavinivr̥tter āvaraṇadvayaviśuddʰatvād
Line of ed.: 5    
bʰūmyuttarottaratatʰāgatabʰūmimāyādiviśvasamādʰicittamanomanovijñānavyāvr̥tte*627
Line of ed.: 6    
nirvāṇaṃ kalpayanti \ evam anyāny api yāni tārkikaiḥ
Line of ed.: 7    
kutīrtʰyapraṇītāni tāny ayukti-*628yuktāni vidvadbʰiḥ parivarjitāni*629 \
Line of ed.: 8    
sarva apy ete mahāmata antadvayapatitayā saṃtatyā
Line of ed.: 9    
nirvāṇaṃ kalpayanti \ evamādibʰir vikalpair mahāmate
Line of ed.: 10    
sarvatīrtʰakarair nirvāṇaṃ parikalpyate*630 \ na tra kaścit pravartate
Line of ed.: 11    
nivartate vā \ ekaikasya mahāmate tīrtʰakarasya nirvāṇaṃ
Line of ed.: 12    
tatsva-*631śāstram atibuddʰyā*632 parīkṣyamāṇaṃ vyabʰicarati*633 tatʰā
Line of ed.: 13    
na tiṣṭʰate yatʰā tair vikalpyate manasa āgatigativispandanān
Line of ed.: 14    
sti kasyacin nirvāṇam \ atra tvayā mahāmate śikṣitvā-*634nyaiś ca
Line of ed.: 15    
bodʰisattvair mahāsattvaiḥ sarvatīrtʰa-*635karanirvāṇadr̥ṣṭir
Line of ed.: 16    
vyāvartanīyā*636 \\ tatredam ucyate \\


Strophe: 69 
Line of ed.: 17   Verse: a    
nirvāṇadr̥ṣṭayas tīrtʰyā vikalpenti*637 pr̥tʰakpr̥tʰak \
Page of ed.: 186   Line of ed.: 1   Verse: b    
kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate \\69\\

Strophe: 70  
Line of ed.: 2   Verse: a    
bandʰyabandʰana-*638nirmuktā upāyaiś ca vivarjitāḥ \
Line of ed.: 3   Verse: b    
tīrtʰyā*639 mokṣaṃ vikalpenti*640 na ca mokṣo hi vidyate \\70\\

Strophe: 71  
Line of ed.: 4   Verse: a    
anekabʰedabʰinno hi tīrtʰyānāṃ dr̥śyate nayaḥ \
Line of ed.: 5   Verse: b    
atas teṣāṃ na mokṣo ՚sti kasmān mūḍʰair vikalpyate \\71\\

Strophe: 72  
Line of ed.: 6   Verse: a    
kāryakāraṇadurdr̥ṣṭyā*641 tīrtʰyā sarve vimohitāḥ*642 \
Line of ed.: 7   Verse: b    
atas teṣāṃ na mokṣo*643 ՚sti sadasatpakṣavādinām \\72\\

Strophe: 73  
Line of ed.: 8   Verse: a    
jalpaprapañcābʰiratā*644 hi*645 bālās tattve na kurvanti matiṃ viśālām \
Line of ed.: 9   Verse: b    
jalpo hi traidʰātukaduḥkʰayonis tattvaṃ*646 hi duḥkʰasya vināśahetuḥ \\73\\

Strophe: 74  
Line of ed.: 10   Verse: a    
yatʰā hi darpaṇe*647 rūpaṃ dr̥śyate na ca vidyate \
Line of ed.: 11   Verse: b    
vāsanādarpaṇe*648 cittaṃ dvidʰā dr̥śyati bāliśaiḥ \\74\\

Strophe: 75  
Line of ed.: 12   Verse: a    
cittadr̥śyāparijñānād vikalpo jāyate dvidʰā \
Line of ed.: 13   Verse: b    
cittadr̥śyaparijñānād vikalpo na pravartate \\75\\

Strophe: 76  
Line of ed.: 14   Verse: a    
cittam eva bʰavec citraṃ*649 lakṣyalakṣaṇavarjitam \
Line of ed.: 15   Verse: b    
dr̥śyākāraṃ na dr̥śyo ՚sti yatʰā bālair vikalpyate \\76\\

Strophe: 77  
Line of ed.: 16   Verse: a    
vikalpamātraṃ tribʰavaṃ bāhyam artʰaṃ na vidyate \
Line of ed.: 17   Verse: b    
vikalpaṃ dr̥śyate citraṃ*650 na ca bālair vibʰāvyate \\77\\

Strophe: 78  
Page of ed.: 187   Line of ed.: 1   Verse: a    
sūtre sūtre vikalpoktaṃ*651 saṃjñānāmāntareṇa ca \
Line of ed.: 2   Verse: b    
abʰidʰānavinirmuktam abʰidʰeyaṃ na lakṣyate \\78\\
Strophe:    Verse:  


Line of ed.: 3    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantam
Line of ed.: 4    
etad avocat \ deśayatu me bʰagavān tatʰāgato ՚rhan samyaksaṃbuddʰaḥ
Line of ed.: 5    
svabuddʰabuddʰatāṃ yenāhaṃ nye ca bodʰisattvā mahāsattvās
Line of ed.: 6    
tatʰāgatasvakuśalā svam ātmānaṃ parāñ vabodʰayeyuḥ*652 \
Line of ed.: 7    
bʰagavān āha \ tena hi mahāmate tvam eva paripr̥ccʰa yatʰā
Line of ed.: 8    
te kṣamate tatʰā visarjayiṣyāmi \ mahāmatir āha \ kiṃ punar
Line of ed.: 9    
bʰagavan tatʰāgato ՚rhan samyaksaṃbuddʰo ՚kr̥takaḥ kr̥takaḥ kāryaṃ
Line of ed.: 10    
kāraṇaṃ lakṣyaṃ lakṣaṇam*653 abʰidʰānam abʰidʰeyaṃ buddʰir*654 boddʰavya evamādyaiḥ
Line of ed.: 11    
padaniruktaiḥ kiṃ bʰagavān anyānanyaḥ*655 \\
Line of ed.: 12    
bʰagavān āha \ na mahāmate tatʰāgato ՚rhan samyaksaṃbuddʰa evamādyaiḥ
Line of ed.: 13    
padaniruktair akr̥tako na*656 kr̥takaṃ*657 na kāryaṃ na kāraṇam \
Line of ed.: 14    
tat kasya hetor yad uta prabʰaya-*658doṣaprasaṃgāt \ yadi hi mahāmate
Line of ed.: 15    
tatʰāgataḥ kr̥takaḥ syād anityatvaṃ syād anityatvāt sarvaṃ*659 hi kāryaṃ
Line of ed.: 16    
tatʰāgataḥ syād aniṣṭaṃ caitan mama nyeṣāṃ ca tatʰāgatānām \
Line of ed.: 17    
atʰākr̥takaḥ syād alabdʰātmakatvāt samudāgatasaṃbʰāravaiyartʰyaṃ
Page of ed.: 188  Line of ed.: 1    
syāc cʰaśaviṣāṇavad bandʰyāputratulyaś ca syād akr̥takatvāt \ yac ca
Line of ed.: 2    
mahāmate na kāryaṃ na*660 kāraṇaṃ tan na san sad yac ca na san sat
Line of ed.: 3    
tac cātuḥkoṭika-*661bāhyam \ cātuḥkoṭikaṃ*662 ca mahāmate lokavyavahāraḥ \
Line of ed.: 4    
yac ca cātuḥkoṭikabāhyaṃ tad vāgmātraṃ prasajyate
Line of ed.: 5    
bandʰyāputravat \ bandʰyāputro hi mahāmate vāgmātraṃ*663 na
Line of ed.: 6    
cātuḥkoṭikapatitaḥ \ apatitatvād apramāṇaṃ viduṣām evaṃ sarvatatʰāgatapadārtʰā
Line of ed.: 7    
vidvadbʰiḥ pratyavagantavyāḥ \ yad apy uktaṃ mayā
Line of ed.: 8    
nirātmānaḥ sarvadʰarmā iti tasyāpy artʰaṃ niboddʰavyaṃ mahāmate
Line of ed.: 9    
nirātmabʰāvo mahāmate nairātmyaṃ svātmanā sarvadʰarmā vidyante*664
Line of ed.: 10    
na parātmanā gavaśvavat \ tadyatʰā mahāmate na gobʰāvo
Line of ed.: 11    
՚śvātmako na śvabʰāvo gavātmako*665 na san san na ca
Line of ed.: 12    
tau svalakṣaṇato na vidyete +eva tau svalakṣaṇata evam
Line of ed.: 13    
eva mahāmate sarvadʰarmā na ca svalakṣaṇena*666 na saṃvidyante
Line of ed.: 14    
vidyanta*667 eva tena ca bālapr̥tʰagjanair nirātmārtʰatā-*668vabudʰyate
Line of ed.: 15    
vikalpam upādāya na tv avikalpam evaṃ śūnyānutpādāsvābʰāvyaṃ
Line of ed.: 16    
sarvadʰarmāṇāṃ pratyavagantavyam \ evaṃ skandʰebʰyo nyo nanyas
Line of ed.: 17    
tatʰāgataḥ \ yady ananyaḥ skandʰebʰyaḥ syād anityaḥ syāt kr̥tatvāt
Page of ed.: 189  Line of ed.: 1    
skandʰānām \ atʰānyaḥ syād dvaye saty anyatʰā bʰavati
Line of ed.: 2    
goviṣāṇavat \\
Line of ed.: 3    
tatra sādr̥śyadarśanād ananyatvaṃ hrasvadīrgʰadarśanād anyatvaṃ sarvabʰāvānām \
Line of ed.: 4    
dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad
Line of ed.: 5    
bʰavati vāmam api dakṣiṇasyaivaṃ hrasvadīrgʰatvayoḥ parasparata
Line of ed.: 6    
evaṃ varṇavaicitryataś ca \ ataś parasparato ՚nyo*669 na
Line of ed.: 7    
nyas tatʰāgataḥ skandʰadʰātvāyatanebʰyaḥ \ evaṃ vimokṣāt
Line of ed.: 8    
tatʰāgato nyo*670 nanyas tatʰāgata eva mokṣaśabdena deśyate \
Line of ed.: 9    
yady anyaḥ syān mokṣāt tatʰāgato rūpalakṣaṇayuktaḥ syād rūpalakṣaṇayuktatvād
Line of ed.: 10    
anityaḥ syāt \ atʰānanyaḥ syāt prāptilakṣaṇavibʰāgo
Line of ed.: 11    
na syād yogināṃ dr̥ṣṭaś ca mahāmate vibʰāgo*671 yogibʰir
Line of ed.: 12    
ato nyo nanyaḥ \ evaṃ jñānaṃ jñeyān nyan*672 nanyat*673 \
Line of ed.: 13    
yad dʰi mahāmate na nityaṃ nityaṃ*674 na kāryaṃ na
Line of ed.: 14    
kāraṇaṃ na saṃskr̥taṃ saṃskr̥taṃ na buddʰir na boddʰavyaṃ*675 na lakṣyaṃ
Line of ed.: 15    
na lakṣaṇaṃ na skandʰā*676 na*676 skandʰebʰyo ՚nyan bʰidʰeyaṃ bʰidʰānaṃ*677
Line of ed.: 16    
naikatvānyatvobʰayatvānubʰayatvasaṃbaddʰaṃ tat sarvapramāṇavinivr̥ttaṃ
Line of ed.: 17    
yat sarvapramāṇavinivr̥ttaṃ tad vāgmātraṃ saṃpadyate yad vāgmātraṃ
Line of ed.: 18    
tad anutpannaṃ yad anutpannaṃ tad aniruddʰaṃ yad aniruddʰaṃ tad ākāśasamam
Page of ed.: 190  Line of ed.: 1    
ākāśaṃ ca mahāmate na kāryaṃ na kāraṇaṃ yac ca na
Line of ed.: 2    
kāryaṃ na kāraṇaṃ tan nirālambyaṃ yan nirālambyaṃ tat sarvaprapañcātītaṃ
Line of ed.: 3    
yat sarvaprapañcātītaṃ sa tatʰāgataḥ \ etad dʰi*678 mahāmate
Line of ed.: 4    
samyaksaṃbuddʰatvam eṣā buddʰabuddʰatā sarvapramāṇendriyavinivr̥ttā*679 \\
Line of ed.: 5    
tatredam ucyate \\


Strophe: 79 
Line of ed.: 6   Verse: a    
pramāṇendriyanirmuktaṃ na kāryaṃ pi kāraṇam \
Line of ed.: 7   Verse: b    
buddʰiboddʰavyarahitaṃ lakṣyalakṣaṇavarjitam \\79\\

Strophe: 80  
Line of ed.: 8   Verse: a    
skandʰa-*680pratītyasaṃbuddʰo na dr̥ṣṭaḥ kenacit kvacit \
Line of ed.: 9   Verse: b    
yo*681 na dr̥ṣṭaḥ kvacit kenacit katʰaṃ tasya vibʰāvanā \\80\\

Strophe: 81  
Line of ed.: 10   Verse: a    
na kr̥tako kr̥tako*682 na kāryaṃ pi kāraṇam \
Line of ed.: 11   Verse: b    
na ca skandʰā na skandʰā*683 na py anyatra saṃkarāt \\81\\

Strophe: 82  
Line of ed.: 12   Verse: a    
na hi yo yena bʰāvena kalpyamāno*684 na dr̥śyate \
Line of ed.: 13   Verse: b    
na taṃ sty eva*685 gantavyaṃ dʰarmāṇām eva dʰarmatā \\82\\

Strophe: 83  
Line of ed.: 14   Verse: a    
astitvapūrvakaṃ sty asti stitvapūrvakam \
Line of ed.: 15   Verse: b    
ato sti na gantavyam astitvaṃ na ca*686 kalpayet \\83\\

Strophe: 84  
Line of ed.: 16   Verse: a    
ātmanairātmyasaṃmūḍʰād gʰoṣa-*687mātrāvalambinaḥ \
Line of ed.: 17   Verse: b    
antadvayanimagnās*688 te naṣṭā nāśenti bāliśān*689 \\84\\

Strophe: 85  
Page of ed.: 191   Line of ed.: 1   Verse: a    
sarvadoṣavinirmuktaṃ yadā paśyanti mannayam \
Line of ed.: 2   Verse: b    
tadā samyakprapaśyanti na te dūṣenti nāyakān \\85\\
Strophe:    Verse:  


Line of ed.: 3    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ*690 punar api
Line of ed.: 4    
bʰagavantam etad avocat \ deśayatu me*691 bʰagavān*692 deśayatu sugato*693
Line of ed.: 5    
yad deśanā-*694pāṭʰe bʰagavatānirodʰānutpādagrahaṇaṃ kr̥tam uktaṃ ca
Line of ed.: 6    
tvayā yatʰā tatʰāgatasyaitad adʰivacanam anirodʰānutpāda iti \
Line of ed.: 7    
tat kim ayaṃ bʰagavan abʰāvo*695 ՚nirodʰā-*696nutpāda uta tatʰāgatasyaitat
Line of ed.: 8    
paryāyāntaraṃ*697 yad bʰagavān evam āha \ aniruddʰā anutpannāś
Line of ed.: 9    
ca*698 bʰagavatā sarvadʰarmā deśyante sadasatpakṣādarśanāt \ yady
Line of ed.: 10    
anutpannā sarvadʰarmā iti bʰagavan dʰarmagrahaṇaṃ na prāpnoty ajātatvāt
Line of ed.: 11    
sarvadʰarmāṇām \ atʰa paryāyāntaram etat kasyacid dʰarmasya
Line of ed.: 12    
tad ucyatāṃ bʰagavan \ bʰagavān āha \ tena hi mahāmate śr̥ṇu
Line of ed.: 13    
sādʰu ca suṣṭʰu ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu
Line of ed.: 14    
bʰagavan iti mahāmatir bodʰisattvo mahāsattvo bʰagavataḥ
Line of ed.: 15    
pratyaśrauṣīt \\
Line of ed.: 16    
bʰagavān tasyaitad avocat \ na hi mahāmata abʰāvas tatʰāgato
Line of ed.: 17    
na ca sarvadʰarmāṇām anirodʰā-*699nutpādagrahaṇaṃ*700 na pratyayo
Line of ed.: 18    
՚pekṣitavyo*701 na ca nirartʰakam anutpādagrahaṇaṃ kriyate*702 mayā \
Page of ed.: 192  Line of ed.: 1    
kiṃtu mahāmate manomayadʰarmakāyasya tatʰāgatasyaitad adʰivacanaṃ
Line of ed.: 2    
yatra*703 sarvatīrtʰa-*704karaśrāvakapratyekabuddʰa-*705saptabʰūmipratiṣṭʰitānāṃ ca
Line of ed.: 3    
bodʰisattvānām aviṣayaḥ \ so*706 ՚nutpādas tatʰāgatasyaitan mahāmate
Line of ed.: 4    
paryāyavacanam \ tadyatʰā mahāmata indraḥ śakraḥ puraṃdaro
Line of ed.: 5    
hastaḥ*707 karaḥ pāṇis tanur*708 dehaṃ śarīraṃ pr̥tʰivī bʰūmir vasuṃdʰarā
Line of ed.: 6    
kʰam ākāśaṃ gaganam ity evamādyānāṃ bʰāvānām ekaikasya bʰāvasya
Line of ed.: 7    
bahavaḥ paryāyavācakāḥ śabdā*709 bʰavanti vikalpitā na caiṣāṃ
Line of ed.: 8    
nāmabahutvād bʰāvabahutvaṃ vikalpyate*710 na ca svabʰāvo na bʰavati \
Line of ed.: 9    
evaṃ mahāmata aham api sahāyāṃ lokadʰātau tribʰir
Line of ed.: 10    
nāmāsaṃkʰyeyaśatasahasrair bālānāṃ śravaṇāvabʰāsam āgaccʰāmi
Line of ed.: 11    
taiś bʰilapanti māṃ na ca prajānanti tatʰāgatasyaite
Line of ed.: 12    
nāmaparyāyā iti \ tatra kecin mahāmate tatʰāgatam iti māṃ
Line of ed.: 13    
saṃprajānanti \ kecit svayaṃbʰuvam iti nāyakaṃ vināyakaṃ pariṇāyakaṃ
Line of ed.: 14    
buddʰam r̥ṣiṃ*711 vr̥ṣabʰaṃ brahmaṇaṃ*712 viṣṇum īśvaraṃ pradʰānaṃ
Line of ed.: 15    
kapilaṃ bʰūtāntam ariṣṭaṃ neminaṃ*713 somaṃ bʰāḥkaraṃ rāmaṃ vyāsaṃ
Line of ed.: 16    
śukam indraṃ baliṃ varuṇam iti caike saṃjānanti \ apara*714
Line of ed.: 17    
anirodʰānutpādaṃ śūnyatāṃ tatʰatāṃ satyatāṃ*715 bʰūtatāṃ bʰūtakoṭiṃ
Page of ed.: 193  Line of ed.: 1    
dʰarmadʰātuṃ nirvāṇaṃ nityaṃ samatām advayam anirodʰam*716 animittaṃ
Line of ed.: 2    
pratyayaṃ*717 buddʰahetūpadeśaṃ vimokṣaṃ mārgasatyāni*718 sarvajñaṃ jinaṃ
Line of ed.: 3    
manomayam iti caike saṃjānanti*719 \ evamādibʰir mahāmate paripūrṇaṃ
Line of ed.: 4    
tribʰir nāmāsaṃkʰyeyaśatasahasrair anūnair anadʰikair ihānyeṣu
Line of ed.: 5    
ca lokadʰātuṣu māṃ janā saṃjānanta*720 udakacandra ivāpraviṣṭanirgatam \
Line of ed.: 6    
na ca bālā avabudʰyante dvayāntapatitayā
Line of ed.: 7    
saṃtatyā \\
Line of ed.: 8    
atʰa ca satkurvanti gurukurvanti*721 mānayanti pūjayanti
Line of ed.: 9    
ca māṃ*722 padārtʰaniruktyakuśalā abʰinnasaṃjñā na*723 sva-*724nayaṃ prajānanti
Line of ed.: 10    
deśanārutapāṭʰābʰiniviṣṭā*725 anirodʰānutpādam
Line of ed.: 11    
abʰāvaṃ kalpayiṣyanti na ca tatʰāgatanāmapadaparyāyāntaram indraśakrapuraṃdaraṃ
Line of ed.: 12    
na svanayapratyavastʰānapāṭʰam adʰimokṣanti yatʰārutārtʰapāṭʰānusāritvāt
Line of ed.: 13    
sarvadʰarmāṇām \ evaṃ ca mahāmate vakṣyanti
Line of ed.: 14    
te mohapuruṣā yatʰāruta evārtʰo ՚nanyo ՚rtʰo rutād
Line of ed.: 15    
iti \ tat kasya hetor yad utārtʰasyāśarīratvād rutād anyo ՚rtʰo
Line of ed.: 16    
na bʰavati \ kiṃtu rutam evārtʰa iti rutasvabʰāvāparijñānād
Line of ed.: 17    
avidagdʰabuddʰayaḥ \ na tv evaṃ jñāsyanti mahāmate yatʰā rutam
Page of ed.: 194  Line of ed.: 1    
utpannapradʰvaṃsy artʰo ՚nutpannapradʰvaṃsī \ rutaṃ mahāmata akṣarapatitam
Line of ed.: 2    
artʰo ՚nakṣarapatitaḥ \ bʰāvābʰāvavivarjitatvād ajanmāśarīram \
Line of ed.: 3    
na ca mahāmate tatʰāgatā akṣarapatitaṃ dʰarmaṃ
Line of ed.: 4    
deśayanti \ akṣarāṇāṃ sadasato ՚nupalabdʰer anyatrākṣarapatitāśayaḥ \
Line of ed.: 5    
punar mahāmate yo ՚kṣarapatitaṃ dʰarmaṃ deśayati sa ca*726
Line of ed.: 6    
pralapati nirakṣaratvād dʰarmasya \ ata etasmāt kāraṇān mahāmata
Line of ed.: 7    
uktaṃ deśanāpāṭʰe mayā-*727nyaiś ca buddʰabodʰisattvair yatʰaikam apy akṣaraṃ
Line of ed.: 8    
tatʰāgatā nodāharanti na pratyāharantī-*728ti \ tat kasya
Line of ed.: 9    
hetor yad utānakṣaratvād dʰarmāṇām \ na ca rtʰopasaṃhitam udāharanti \
Line of ed.: 10    
udāharanty eva vikalpam upādāyānupādāyān mahāmate
Line of ed.: 11    
sarvadʰarmāṇāṃ śāsanalopaḥ syāc cʰāsanānāṃ lopāc ca
Line of ed.: 12    
buddʰapratyekabuddʰaśrāvakabodʰisattvānām abʰāvaḥ syāt tadabʰāvāt kiṃ
Line of ed.: 13    
kasya deśyeta \ ata*729 etasmāt kāraṇān mahāmate bodʰisattvena
Line of ed.: 14    
mahāsattvena deśanāpāṭʰarutānabʰiniviṣṭena bʰavitavyam \
Line of ed.: 15    
sa*729 vyabʰicārī mahāmate deśanāpāṭʰaḥ sattvāśayapravr̥ttatvān
Line of ed.: 16    
nānādʰimuktikānāṃ sattvānāṃ dʰarmadeśanā kriyate cittamanomanovijñānavyāvr̥ttyartʰaṃ
Line of ed.: 17    
mayānyaiś ca tatʰāgatair arhadbʰiḥ samyaksaṃbuddʰair
Line of ed.: 18    
na svapratyātmāryajñānādʰigamapratyavastʰānāt sarvadʰarmanirābʰāsasvacittadr̥śyamātrāvabodʰād
Line of ed.: 19    
dvidʰāvikalpasya*730 vyāvr̥ttitaḥ \
Line of ed.: 20    
artʰapratiśaraṇena mahāmate bodʰisattvena mahāsattvena
Page of ed.: 195  Line of ed.: 1    
bʰavitavyaṃ na vyañjanapratiśaraṇena*731 \ vyañjanānusārī
Line of ed.: 2    
mahāmate kulaputro kuladuhitā svātmānaṃ ca nāśayati
Line of ed.: 3    
parārtʰāñ*732 ca vabodʰayati \ kudr̥ṣṭipatitayā saṃtatyā
Line of ed.: 4    
svapakṣaṃ vibʰrāmyate*733 kutīrtʰakaiḥ sarvadʰarmabʰūmisvalakṣaṇākuśalaiḥ
Line of ed.: 5    
padaniruktyanabʰijñaiḥ \\
Line of ed.: 6    
atʰa sarvadʰarmabʰūmisvalakṣaṇakuśalā bʰavanti padaparyāyaniruktigatiṃgatā
Line of ed.: 7    
bʰāvārtʰa-*734yuktikuśalās tataḥ svātmānaṃ ca
Line of ed.: 8    
samyaganimitta-*735sukʰena prīṇayanti parāñ ca samyagmahāyāne*736
Line of ed.: 9    
pratiṣṭʰāpayanti \ mahāyāne ca mahāmate samyakparigr̥hyamāṇe
Line of ed.: 10    
buddʰaśrāvakapratyekabuddʰabodʰisattvānāṃ parigrahaḥ kr̥to bʰavati \
Line of ed.: 11    
buddʰabodʰisattvaśrāvakapratyekabuddʰaparigrahāt sarvasattvaparigrahaḥ*737
Line of ed.: 12    
kr̥to bʰavati \ sarvasattvaparigrahāt saddʰarmaparigrahaḥ*738
Line of ed.: 13    
kr̥to*738 bʰavati*738 \ saddʰarmaparigrahāc ca mahāmate buddʰavaṃśasyānupaccʰedaḥ*739
Line of ed.: 14    
kr̥to bʰavati \ buddʰavaṃśasyā-*740nupaccʰedād āyatanaviśeṣapratilambʰāḥ
Line of ed.: 15    
prajñāyante \ atas teṣu viśiṣṭāyatanapratilambʰeṣu
Line of ed.: 16    
bodʰisattvā mahāsattvā upapattiṃ parigr̥hya mahāyāne
Line of ed.: 17    
pratiṣṭʰāpanatayā daśavaśitāvicitra-*741rūpaveśadʰāriṇo bʰūtvā
Page of ed.: 196  Line of ed.: 1    
sattvaviśeṣānuśayalakṣaṇagatibʰūtās*742 tatʰātvāya dʰarmaṃ
Line of ed.: 2    
deśayanti \\
Line of ed.: 3    
tatra tatʰātvam ananyatʰātvaṃ tattvam anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ
Line of ed.: 4    
tattvam ity ucyate \ tena*743 na mahāmate kulaputreṇa
Line of ed.: 5    
kuladuhitrā yatʰārutārtʰābʰiniveśakuśalena
Line of ed.: 6    
bʰavitavyam \ nirakṣaratvāt tattvasya \ na ṅguliprekṣakena*744
Line of ed.: 7    
bʰavitavyam \ tadyatʰā mahāmata aṅgulyā kaścit kasyacit kiṃcid
Line of ed.: 8    
ādarśayet sa ṅgulyagram*745 eva pratisared vīkṣitum*746 evam eva
Line of ed.: 9    
mahāmate bālajātīyā iva bālapr̥tʰagjanavargā yatʰārutāṅgulyagrā-*747bʰiniveśābʰiniviṣṭā
Line of ed.: 10    
evaṃ*748 kālaṃ kariṣyanti na
Line of ed.: 11    
yatʰārutāṅgulyagrārtʰaṃ hitvā paramārtʰam āgamiṣyanti \ tadyatʰā
Line of ed.: 12    
mahāmata annaṃ bʰojyaṃ bālānāṃ ca kaścid anabʰisaṃskr̥taṃ*749 paribʰoktum*750 \
Line of ed.: 13    
atʰa kaścid anabʰisaṃskr̥taṃ*749 paribʰuṃjīta sonmatta*751 iti
Line of ed.: 14    
vikalpetānupūrvasaṃskārānavabodʰād annasyaivam
Line of ed.: 15    
eva mahāmata anutpādo ՚nirodʰo nā-*752nabʰisaṃskr̥taḥ śobʰata
Line of ed.: 16    
avaśyam evātrābʰisaṃskāreṇa bʰavitavyaṃ na tmānam aṅgulyagra-*753grahaṇārtʰadarśanavat*754 \
Line of ed.: 17    
ata etena kāraṇena mahāmata artʰābʰiyogaḥ
Page of ed.: 197  Line of ed.: 1    
karaṇīyaḥ \ artʰo mahāmate vivikto nirvāṇahetuḥ \
Line of ed.: 2    
rutaṃ vikalpasaṃbaddʰaṃ saṃsārāvāhakam \ artʰaś ca mahāmate
Line of ed.: 3    
bahuśrutānāṃ sakāśāl labʰyate \ bāhuśrutyaṃ ca nāma
Line of ed.: 4    
mahāmate yad utārtʰakauśalyaṃ na rutakauśalyam \ tatrārtʰakauśalyaṃ
Line of ed.: 5    
yat sarvatīrtʰakaravādāsaṃsr̥ṣṭaṃ*755 darśanaṃ yadā svayaṃ ca na
Line of ed.: 6    
patati*756 parāñ ca na pātayati \ evaṃ saty artʰe mahāmate bāhuśrutyaṃ
Line of ed.: 7    
bʰavati \ tasmād artʰakāmena te sevanīyā ato viparītā ye
Line of ed.: 8    
yatʰārutārtʰābʰiniviṣṭās te varjanīyās tattvānveṣiṇā \\
Line of ed.: 9    
punar aparaṃ mahāmatir*757 buddʰādʰiṣṭʰānādʰiṣṭʰita evam āha \ na
Line of ed.: 10    
bʰagavatānirodʰānutpādadarśanena kiṃcid viśiṣyate \ tat kasya
Line of ed.: 11    
hetoḥ sarvatīrtʰakarāṇām api bʰagavan kāraṇāny anutpannāny aniruddʰāni
Line of ed.: 12    
tavāpi*758 bʰagavan ākāśam apratisaṃkʰyānirodʰo nirvāṇadʰātuś
Line of ed.: 13    
nirodʰo*759 ՚nutpannaḥ \ tīrtʰakarā api bʰagavan kāraṇapratyayahetukīṃ
Line of ed.: 14    
jagata*760 utpattiṃ varṇayanti \ bʰagavān apy ajñānatr̥ṣṇākarmavikalpapratyayebʰyo
Line of ed.: 15    
jagata utpattiṃ varṇayati \
Line of ed.: 16    
tasyaiva kāraṇasya saṃjñāntaraviśeṣam utpādya*761 pratyayā iti \
Line of ed.: 17    
evaṃ bāhyaiḥ pratyayair bāhyānāṃ te ca tvaṃ ca bʰāvānām utpattaye \
Line of ed.: 18    
ato nirviśiṣṭo ՚yaṃ bʰagavan vādas tīrtʰakaravādena bʰavati \
Line of ed.: 19    
aṇu-*762pradʰāneśvaraprajāpatiprabʰr̥tayo navadravyasahitā aniruddʰā
Page of ed.: 198  Line of ed.: 1    
anutpannās tavāpi bʰagavan sarvabʰāvā anutpannāniruddʰā sadasato
Line of ed.: 2    
՚nupalabdʰeḥ \ bʰūtāvināśāc ca svalakṣaṇaṃ notpadyate
Line of ed.: 3    
na nirudʰyate yāṃ tāṃ gatiṃ*763 gatvā*764 bʰūto bʰūtasvabʰāvaṃ na vijahāti \
Line of ed.: 4    
bʰūtavikalpavikāro ՚yaṃ bʰagavan sarvatīrtʰakarair vikalpyate*765
Line of ed.: 5    
tvayā ca \ ata etena kāraṇenāviśiṣṭo ՚yaṃ vādaḥ \
Line of ed.: 6    
viśeṣo tra vaktavyo yena tatʰāgatavādo viśeṣyate na
Line of ed.: 7    
sarvatīrtʰa-*766karavādaḥ \ aviśiṣyamāṇe*767 bʰagavan svavāde tīrtʰakarāṇām
Line of ed.: 8    
api buddʰaprasaṅgaḥ syād anirodʰānutpādahetutvāt \
Line of ed.: 9    
astʰānam*768 anavakāśaṃ*769 coktaṃ bʰagavatā yad ekatra lokadʰātau
Line of ed.: 10    
bahavas tatʰāgatā utpadyeran iti \ prāptaṃ caitat tatʰāgatabahutvaṃ
Line of ed.: 11    
sadasatkāryaparigrahāc viśiṣyamāṇe svavāde \\
Line of ed.: 12    
bʰagavān āha \ na mama mahāmata anirodʰānutpādas tīrtʰakarānutpādānirodʰavādena
Line of ed.: 13    
tulyo py utpādānitya-*770vādena \
Line of ed.: 14    
tat kasya hetos tīrtʰakarāṇāṃ hi mahāmate bʰāvasvabʰāvo
Line of ed.: 15    
vidyata evānutpannāvikaralakṣaṇaprāptaḥ*771 \ na tv evaṃ mama
Line of ed.: 16    
sadasatpakṣapatitaḥ \ mama tu mahāmate sadasatpakṣa-*772vigata utpādabʰaṅgavirahito*773
Line of ed.: 17    
na bʰāvo bʰāvo*774 māyāsvapnarūpavaicitryadarśanavan
Page of ed.: 199  Line of ed.: 1    
bʰāvaḥ \ katʰaṃ na bʰāvo yad uta rūpasvabʰāvalakṣaṇagrahaṇābʰāvād
Line of ed.: 2    
dr̥śyādr̥śyato grahaṇāgrahaṇataḥ \ ata
Line of ed.: 3    
etasmāt kāraṇāt sarvabʰāvā na bʰāvā bʰāvāḥ*775 \ kiṃtu svacittadr̥śyamātrāvabodʰād
Line of ed.: 4    
vikalpasyāpravr̥tteḥ*776 svastʰo loko
Line of ed.: 5    
niṣkriyaḥ*777 \ bālāḥ kriyāvantaṃ*778 kalpayanti na tv āryāḥ \ abʰūtārtʰavikalpārtʰavibʰrama
Line of ed.: 6    
eṣa mahāmate gandʰarvanagaramāyāpuruṣavat \
Line of ed.: 7    
tadyatʰā mahāmate kaścid gandʰarvanagare*779 bālajātīyo
Line of ed.: 8    
māyāpuruṣasattvartʰavaicitryaṃ praviśantaṃ nirgaccʰantaṃ
Line of ed.: 9    
kalpayet \ amī praviṣṭā amī nirgatāḥ \ na ca tatra kaścit
Line of ed.: 10    
praviṣṭo nirgato vā \ atʰa yāvad eva vikalpavibʰramabʰāva
Line of ed.: 11    
eṣa teṣām evam eva mahāmata utpādānutpādavibʰrama
Line of ed.: 12    
eṣa bālānām \ na tra kaścit saṃskr̥to ՚saṃskr̥to
Line of ed.: 13    
māyāpuruṣotpattivan na ca māyāpuruṣa utpadyate
Line of ed.: 14    
nirudʰyate bʰāvābʰāvākiṃcitkaratvāt \ evam eva sarvadʰarmā
Line of ed.: 15    
bʰaṅgotpādavarjitā anyatra vitatʰapatitayā saṃjñayā bālā
Line of ed.: 16    
utpāda-*780nirodʰaṃ kalpayanti na tv āryāḥ \ tatra vitatʰam
Line of ed.: 17    
iti mahāmate na*781 tatʰā yatʰā*781 bʰāvasvabʰāvaḥ kalpyate*782 \
Line of ed.: 18    
py anyatʰā*783 \ anyatʰā kalpyamāne*784 sarvabʰāvasvabʰāvābʰiniveśa
Page of ed.: 200  Line of ed.: 1    
eva syān na viviktadarśanā aviviktadarśanād vikalpasya
Line of ed.: 2    
vyāvr̥ttir eva*785 na syāt \ ata etasmāt kāraṇān mahāmata
Line of ed.: 3    
animittadarśanam eva śreyo na nimittadarśanaṃ nimittaṃ
Line of ed.: 4    
punarjanmahetutvād aśreyaḥ \ animittam iti mahāmate
Line of ed.: 5    
vikalpasyāpravr̥ttir anutpādo nirvāṇam iti vadāmi \ tatra
Line of ed.: 6    
nirvāṇam iti mahāmate yatʰābʰūtārtʰa-*786stʰānadarśanaṃ*787 vikalpacittacaittakalāpasya
Line of ed.: 7    
parāvr̥ttipūrvakaṃ*788 tatʰāgatasvapratyātmāryajñānādʰigamaṃ
Line of ed.: 8    
nirvāṇam iti vadāmi \\ tatredam ucyate*789 \\


Strophe: 86 
Line of ed.: 9   Verse: a    
utpādavinivr̥ttyartʰam anutpādaprasādʰakam \
Line of ed.: 10   Verse: b    
ahetuvādaṃ deśemi na ca bālair vibʰāvyate \\86\\

Strophe: 87  
Line of ed.: 11   Verse: a    
anutpannam idaṃ sarvaṃ na ca bʰāvā na santi ca \
Line of ed.: 12   Verse: b    
gandʰarvasvapnamāyākʰyā bʰāvā vidyanty ahetukāḥ \\87\\

Strophe: 88  
Line of ed.: 13   Verse: a    
anutpannasvabʰāvāś ca śūnyāḥ kena vadāhi me \
Line of ed.: 14   Verse: b    
samāvāyād*790 vinirmukto buddʰyā bʰāvo na gr̥hyate*791 \
Line of ed.: 15   Verse: c    
tasmāc cʰūnyam anutpannaṃ niḥsvabʰāvaṃ vadāmy aham \\88\\

Strophe: 89  
Line of ed.: 16   Verse: a    
samavāyas tatʰaikaikaṃ dr̥śyābʰāvān na vidyate \
Line of ed.: 17   Verse: b    
na tīrtʰyadr̥ṣṭyapralayāt*792 samavāyo na vidyate \\89\\

Strophe: 90  
Line of ed.: 18   Verse: a    
svapnakeśoṇḍukaṃ māyāgandʰarvaṃ*793 mr̥gatr̥ṣṇikā*794 \
Page of ed.: 201   Line of ed.: 1   Verse: b    
ahetukāni dr̥śyante tatʰā lokavicitratā \\90\\

Strophe: 91  
Line of ed.: 2   Verse: a    
nigr̥hyāhetuvādenānutpādaṃ prasādʰayet \
Line of ed.: 3   Verse: b    
anutpāde prasādʰyante mama netrī na naśyati \
Line of ed.: 4   Verse: c    
ahetuvāde deśyante tīrtʰyānāṃ jāyate bʰayam \\91\\

Strophe: 92  
Line of ed.: 5   Verse: a    
katʰaṃ kena kutaḥ kutra*795 saṃbʰavo ՚hetuko bʰavet \*796
Line of ed.: 6   Verse: b    
hetuko na hetubʰyo yadā paśyanti saṃskr̥tam \
Line of ed.: 7   Verse: c    
tadā vyāvartate*797 dr̥ṣṭir vibʰaṅgo-*798tpādavādinī *799\\92\\

Strophe: 93  
Line of ed.: 8   Verse: a    
kim abʰāvo hy anutpāda uta pratyayavīkṣaṇam \
Line of ed.: 9   Verse: b    
atʰa bʰāvasya nāmedaṃ nirartʰaṃ bravīhi me *800\\93\\

Strophe: 94  
Line of ed.: 10   Verse: a    
na bʰāvo*801 hy anutpādo na ca pratyayavīkṣaṇam \
Line of ed.: 11   Verse: b    
na ca bʰāvasya nāmedaṃ na ca nāma nirartʰakam *802\\94\\

Strophe: 95  
Line of ed.: 12   Verse: a    
yatra śrāvakapratyekabuddʰānāṃ tīrtʰyānāṃ*803 gocaraḥ *804\
Line of ed.: 13   Verse: b    
*805saptabʰūmigatānāṃ ca tad anutpādalakṣaṇam \\95\\

Strophe: 96  
Line of ed.: 14   Verse: a    
hetupratyayavyāvr̥ttiṃ kāraṇasya nirodʰanam \
Line of ed.: 15   Verse: b    
cittamātravyavastʰānam anutpādaṃ vadāmy aham \\96\\

Strophe: 97  
Line of ed.: 16   Verse: a    
ahetuvr̥ttir bʰāvānāṃ kalpya-*806kalpanavarjitam \
Page of ed.: 202   Line of ed.: 1   Verse: b    
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham \\97\\

Strophe: 98  
Line of ed.: 2   Verse: a    
cittaṃ dr̥śyavinirmuktaṃ*807 svabʰāvadvayavarjitam \
Line of ed.: 3   Verse: b    
āśrayasya parāvr̥ttim anutpādaṃ vadāmy aham \\98\\

Strophe: 99  
Line of ed.: 4   Verse: a    
*808na bāhyabʰāvaṃ*809 bʰāvaṃ pi*810 cittaparigrahaḥ*811 \
Line of ed.: 5   Verse: b    
svapnaṃ keśo-*812ṇḍukaṃ māyā gandʰarvaṃ mr̥gatr̥ṣṇikā*813 *814\
Line of ed.: 6   Verse: c    
sarvadr̥ṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam \\99\\

Strophe: 100  
Line of ed.: 7   Verse: a    
evaṃ śūnyāsvabʰāvādyān padān*815 sarvān vibʰāvayet \
Line of ed.: 8   Verse: b    
na jātu śūnyayā śūnyā kiṃtv anutpādaśūnyayā \\100\\

Strophe: 101  
Line of ed.: 9   Verse: a    
kalāpaḥ pratyayānāṃ ca pravartate*816 nivartate*817 \
Line of ed.: 10   Verse: b    
kalāpāc ca pr̥tʰagbʰūtaṃ na jātaṃ*818 na nirudʰyate \\101\\

Strophe: 102  
Line of ed.: 11   Verse: a    
bʰāvo na vidyata anyonyaḥ*819 kalāpāc ca pr̥tʰak kvacit \
Line of ed.: 12   Verse: b    
ekatvena pr̥tʰaktvena yatʰā tīrtʰyair*820 vikalpyate \\102\\

Strophe: 103  
Line of ed.: 13   Verse: a    
asan na jāyate bʰāvo san na sad asat kvacit \
Line of ed.: 14   Verse: b    
anyatra hi kalāpo ՚yaṃ pravartate*821 nivartate \\103\\

Strophe: 104  
Line of ed.: 15   Verse: a    
saṃketamātram evedam anyonyāpekṣasaṃkalā*822 \
Page of ed.: 203   Line of ed.: 1   Verse: b    
janyam artʰaṃ na caisti pr̥tʰakpratyayasaṃkalāt*823 \\104\\

Strophe: 105  
Line of ed.: 2   Verse: a    
janyābʰāvād anutpādaṃ tīrtʰyadoṣavivarjitam \
Line of ed.: 3   Verse: b    
deśemi saṃkalāmātraṃ na ca bālair vibʰāvyate \\105\\

Strophe: 106  
Line of ed.: 4   Verse: a    
yasya janyo bʰaved bʰāvaḥ*824 saṃkalāyāḥ pr̥tʰak kvacit \
Line of ed.: 5   Verse: b    
ahetuvādī vijñeyaḥ*825 saṃkalāyā*826 vināśakaḥ \\106\\

Strophe: 107  
Line of ed.: 6   Verse: a    
pradīpo dravya-*827jātīnāṃ vyañjakaḥ saṃkalā*828 bʰavet \
Line of ed.: 7   Verse: b    
yasya bʰāvo bʰavet kaścic cʰaṅkalāyāḥ pr̥tʰak kvacit \\107\\

Strophe: 108  
Line of ed.: 8   Verse: a    
asvabʰāvā hy anutpannāḥ prakr̥tyā gaganopamāḥ \
Line of ed.: 9   Verse: b    
saṃkalāyāḥ pr̥tʰagbʰūtā ye dʰarmāḥ kalpitābudʰaiḥ \\108\\

Strophe: 109  
Line of ed.: 10   Verse: a    
ayam anyam*829 anutpādam āryāṇāṃ prāptidʰarmatā \
Line of ed.: 11   Verse: b    
yasya jātim anutpādaṃ tadanutpāde*830 kṣāntiḥ syāt \\109\\

Strophe: 110  
Line of ed.: 12   Verse: a    
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati \
Line of ed.: 13   Verse: b    
saṃkalāmātram evedaṃ tadā cittaṃ samādʰyate \\110\\

Strophe: 111  
Line of ed.: 14   Verse: a    
ajñānatr̥ṣṇākarmādiḥ saṃkalādʰyātmiko bʰavet \
Line of ed.: 15   Verse: b    
kʰejamr̥dbʰāṇḍa-*831cakrādi vījabʰūtādi bāhiram*832 \\111\\

Strophe: 112  
Line of ed.: 16   Verse: a    
parato yasya vai bʰāvaḥ pratyayair jāyate kvacit \
Line of ed.: 17   Verse: b    
na*833 saṃkalāmātram evedaṃ na te yuktyāgame stʰitāḥ \\112\\

Strophe: 113  
Page of ed.: 204   Line of ed.: 1   Verse: a    
yadi janyo na bʰāvo ՚sti syād buddʰiḥ kasya pratyayāt*834 \
Line of ed.: 2   Verse: b    
anyonyajanakā hy ete tenaite pratyayā smr̥tāḥ \\113\\

Strophe: 114  
Line of ed.: 3   Verse: a    
uṣṇadravacalakaṭʰinā*835 dʰarmā bālair vikalpitāḥ \
Line of ed.: 4   Verse: b    
kalāpo ՚yaṃ na dʰarmo ՚sty ato vai niḥsvabʰāvatā \\114\\

Strophe: 115  
Line of ed.: 5   Verse: a    
vaidyā yatʰāturavaśāt kriyābʰedaṃ prakurvate \
Line of ed.: 6   Verse: b    
na tu śāstrasya bʰedo ՚sti doṣabʰedāt tu bʰidyate \\115\\

Strophe: 116  
Line of ed.: 7   Verse: a    
tatʰāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ*836 \
Line of ed.: 8   Verse: b    
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi*837 prāṇinām \\116\\

Strophe: 117  
Line of ed.: 9   Verse: a    
na kleśendriyabʰedena śāsanaṃ bʰidyate mama \
Line of ed.: 10   Verse: b    
ekam eva bʰaved yānaṃ mārgam aṣṭāṅgikaṃ*838 śivam \\117\\
Strophe:    Verse:  


Line of ed.: 11    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api*839 bʰagavantam
Line of ed.: 12    
etad avocat \ anityatānityateti bʰagavan sarvatīrtʰa-*840karair
Line of ed.: 13    
vikalpyate \ tvayā ca sarvadeśanāpāṭʰe deśyata anityā
Line of ed.: 14    
vata*841 saṃskārā utpādavyayadʰarmiṇa iti \ tat kim ayaṃ bʰagavan
Line of ed.: 15    
tatʰyā mitʰyeti \ katiprakārā bʰagavan anityatā \ bʰagavān
Line of ed.: 16    
āha \ aṣṭaprakārā hi mahāmate sarvatīrtʰa-*842karair anityatā kalpyate
Line of ed.: 17    
na tu mayā \ katamāṣṭaprakārā \ tatra kecit tāvan*843 mahāmata
Page of ed.: 205  Line of ed.: 1    
āhuḥ \ prārambʰavinivr̥ttir anityateti prārambʰo*844 nāma
Line of ed.: 2    
mahāmata utpādo ՚nutpādo ՚nityatā \ anye saṃstʰānavinivr̥ttim
Line of ed.: 3    
anityatāṃ varṇayanti \ anye rūpam evānityam iti \
Line of ed.: 4    
anye rūpasya vikārāntaram anityatāṃ nairantaryaprabandʰena
Line of ed.: 5    
svarasabʰaṅgabʰedaṃ sarvadʰarmāṇāṃ kṣīradadʰipariṇāmavikārāntaravad
Line of ed.: 6    
adr̥ṣṭa-*845naṣṭā sarvabʰāveṣu pravartate na*846 nityateti \ anye punarbʰāvam
Line of ed.: 7    
anityatāṃ kalpayanti \ anye bʰāvābʰāvam anityatāṃ kalpayanti \
Line of ed.: 8    
anya anutpādānityatāṃ sarvadʰarmāṇām anityatāyāś
Line of ed.: 9    
ca tadantargatatvāt \ tatra mahāmate bʰāvābʰāvānityatā
Line of ed.: 10    
nāma yad uta bʰūta-*847bʰautikasvalakṣaṇavināśānupalabdʰir apravr̥ttibʰūta-*848svabʰāvasya \ tatrānutpādānityatā nāma yad uta nityam*849
Line of ed.: 11    
anityaṃ sadasator apravr̥ttiḥ sarvadʰarmāṇām adarśanaṃ*850 paramāṇu-*851pravicayāt*852 \
Line of ed.: 12    
adarśanam anutpādasyaitad adʰivacanaṃ notpādasya \
Line of ed.: 13    
etad dʰi mahāmata anutpādānityatāyā lakṣaṇaṃ yasyānavabodʰāt
Line of ed.: 14    
sarvatīrtʰakarā*853 utpādānityatāvāde*854 prapatanti \\
Line of ed.: 15    
punar aparaṃ mahāmate yasya bʰāvo nityatā tasya svamativikalpe
Line of ed.: 16    
naiva nityatā nityatā*855 bʰāvaḥ*856 \ tat kasya hetor
Page of ed.: 206  Line of ed.: 1    
yad uta svayam*857 avināśitvād anityatāyāḥ \ iha mahāmate sarvabʰāvānām
Line of ed.: 2    
abʰāvo ՚nityatāyāḥ kāryaṃ na nityatānām
Line of ed.: 3    
antareṇa sarvabʰāvābʰāva upalabʰyate daṇḍaśilāmudgarā-*858nyatarabʰedyabʰedakavat \
Line of ed.: 4    
anyonyāviśeṣadarśanaṃ dr̥ṣṭam ato ՚nityatā
Line of ed.: 5    
kāraṇaṃ sarvabʰāvābʰāvaḥ kāryaṃ na ca kāryakāraṇayor viśeṣo
Line of ed.: 6    
՚stīyam anityatedaṃ kāryam ity aviśeṣāt*859 kāryakāraṇayor
Line of ed.: 7    
nityā sarvabʰāvā ahetukatvād bʰāvasya \ sarvabʰāvābʰāvo
Line of ed.: 8    
hi mahāmata ahetukaḥ*860 \ na ca bālapr̥tʰagjanā avabudʰyante \
Line of ed.: 9    
na ca kāraṇaṃ visadr̥śaṃ kāryaṃ janayati \ atʰa
Line of ed.: 10    
janayet teṣām anityatā*861 sarvabʰāvānāṃ visadr̥śaṃ kāryaṃ syāt kāryakāraṇavibʰāgo
Line of ed.: 11    
na syāt \ dr̥ṣṭaś ca kāryakāraṇavibʰāgas
Line of ed.: 12    
teṣām \ yadi nityatābʰāvaḥ syāt kriyāhetubʰāvalakṣaṇapatitaś
Line of ed.: 13    
ca syād ekabʰāvena parisamāptaḥ syāt sarvabʰāveṣu \
Line of ed.: 14    
kriyāhetubʰāvalakṣaṇapatitatvāc ca svayam evānityatānityā*862
Line of ed.: 15    
syād anityatvādayā*863 sarvabʰāvā nityā syur nityā eva
Line of ed.: 16    
bʰaveyuḥ \\
Line of ed.: 17    
atʰa sarvabʰāvāntargatānityatā tena tryadʰva-*864patitā syāt \
Line of ed.: 18    
tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ
Line of ed.: 19    
rūpānutpattitayā vartamānenāpi rūpeṇa sahābʰinnalakṣaṇam \
Page of ed.: 207  Line of ed.: 1    
rūpaṃ ca bʰūtānāṃ saṃniveśa-*865viśeṣo bʰūtānāṃ bʰautikasvabʰāvo
Line of ed.: 2    
na vinaśyata anyānanya-*866vivarjitatvāt sarvatīrtʰakarāṇām
Line of ed.: 3    
avināśāt sarvabʰūtānāṃ sarvaṃ tribʰavaṃ bʰūtabʰautikaṃ yatrotpādastʰitivikāraḥ
Line of ed.: 4    
prajñapyate \ kim anyad anityaṃ bʰūtabʰautikavinirmuktaṃ
Line of ed.: 5    
yasyānityatā kalpyate tīrtʰa-*867karair bʰūtāni ca na pravartante
Line of ed.: 6    
na nivartante svabʰāvalakṣaṇābʰiniveśāt \\
Line of ed.: 7    
tatra prārambʰavinivr̥ttir nāmānityatā na punar bʰūtāni
Line of ed.: 8    
bʰūtā-*868ntaram ārabʰante*869 parasparavilakṣaṇasvalakṣaṇān*870 na viśeṣaḥ
Line of ed.: 9    
prārabʰyate*871 \ tadaviśeṣāt teṣām apunarārambʰād dvidʰāyogād anārambʰasyānityatā
Line of ed.: 10    
buddʰayo bʰavanti \\
Line of ed.: 11    
tatra saṃstʰānavinivr̥ttir nāmānityatā yad uta na*872 bʰūtabʰautikaṃ
Line of ed.: 12    
vinaśyaty ā pralayāt \ pralayo nāma mahāmata ā*873
Line of ed.: 13    
paramāṇoḥ*874 pravicayaparīkṣā vināśo bʰūtabʰautikasya saṃstʰānasyānyatʰā
Line of ed.: 14    
bʰūtadarśanād dīrgʰahrasvānulabdʰir na paramāṇu-*875bʰūteṣu
Line of ed.: 15    
vināśād bʰūtānāṃ saṃstʰāna-*876vinivr̥ttidarśanāt sāṃkʰyavāde
Line of ed.: 16    
prapatanti \\
Line of ed.: 17    
tatra saṃstʰānānityatā nāma yad uta yasya*877 rūpam evānityaṃ
Page of ed.: 208  Line of ed.: 1    
tasya saṃstʰānasyānityatā na bʰūtānām \ atʰa bʰūtānām
Line of ed.: 2    
anityatā syāl lokasaṃvyavahārābʰāvaḥ*878 syāl lokasaṃvyavahārābʰāvāl
Line of ed.: 3    
lokāyatikadr̥ṣṭipatitaḥ syād vāgmātratvāt sarvabʰāvānāṃ
Line of ed.: 4    
na punaḥ svalakṣaṇotpattidarśanāt \\
Line of ed.: 5    
tatra vikārānityatā nāma yad uta rūpasyānyatʰā-*879bʰūtadarśanaṃ
Line of ed.: 6    
na*880 bʰūtānāṃ suvarṇasaṃstʰānabʰūṣaṇavikāradarśanavat \ na suvarṇa-*881bʰāvād
Line of ed.: 7    
vinaśyati kiṃtu bʰūṣaṇasaṃstʰānavināśo bʰavati \\
Line of ed.: 8    
ye nye vikārapatitā evamādyādibʰiḥ prakārais tīrtʰakarair
Line of ed.: 9    
anityatādr̥ṣṭir vikalpyate \ bʰūtāni hi dahyamānāny agninā
Line of ed.: 10    
svalakṣaṇatvān na dahyanta anyonyataḥ svalakṣaṇavigamān mahābʰūtabʰautikabʰāvoccʰedaḥ
Line of ed.: 11    
syāt \\
Line of ed.: 12    
mama tu mahāmate na nityā nityā*882 \ tat kasya hetor
Line of ed.: 13    
yad uta bāhyabʰāvānabʰyupagamāttri-*883tribʰavacittamātropadeśād vicitralakṣaṇānupadeśān*884
Line of ed.: 14    
na pravartate*885 na nivartate mahābʰūtasaṃniveśaviśeṣo
Line of ed.: 15    
na bʰūtabʰautikatvād vikalpasya*886 dvidʰā pravartate grāhyāgrāhakālakṣaṇatā
Line of ed.: 16    
vikalpasya pravr̥ttidvayaparijñānād bāhyabʰāvābʰāvadr̥ṣṭivigamāt
Line of ed.: 17    
svacittamātrāvabodʰād vikalpo vikalpābʰisaṃskāreṇa
Page of ed.: 209  Line of ed.: 1    
pravartate nabʰisaṃskurvataḥ*887 \ cittavikalpabʰāvābʰāvavigamāl
Line of ed.: 2    
laukikalokottaratamānāṃ sarvadʰarmāṇāṃ
Line of ed.: 3    
na nityatā nityatā svacittadr̥śyamātrānavabodʰāt kudr̥ṣṭyānta
Line of ed.: 4    
dvayapatitayā saṃtatyā sarvatīrtʰakaraiḥ svavikalpānavabodʰāt
Line of ed.: 5    
katʰā puruṣair asiddʰapūrvair anityatā kalpyate \ trividʰaṃ ca*888 mahāmate
Line of ed.: 6    
sarvatīrtʰakaralaukikalokottaratamānāṃ sarvadʰarmāṇāṃ lakṣaṇaṃ*889
Line of ed.: 7    
vāgvikalpaviniḥsr̥tānāṃ*890 na ca bālapr̥tʰagjanā avabudʰyante \\
Line of ed.: 8    
tatredam ucyate \\


Strophe: 118 
Line of ed.: 9   Verse: a    
prārambʰavinivr̥ttiṃ ca saṃstʰānasyānyatʰātvatām \
Line of ed.: 10   Verse: b    
bʰāvam anityatāṃ rūpaṃ tīrtʰyāḥ*891 kalpenti*892 mohitāḥ \\118\\

Strophe: 119  
Line of ed.: 11   Verse: a    
bʰāvānāṃ sti vaināśaṃ bʰūtā bʰūtātmanā stʰitāḥ \
Line of ed.: 12   Verse: b    
nānādr̥ṣṭinimagnās te tīrtʰyāḥ*893 kalpenti*894 nityatām \\119\\

Strophe: 120  
Line of ed.: 13   Verse: a    
kasyacin na hi tīrtʰyasya*895 vināśo na ca saṃbʰavaḥ \
Line of ed.: 14   Verse: b    
bʰūtā bʰūtātmanā nityāḥ kasya kalpenty*896 anityatām \\120\\

Strophe: 121  
Line of ed.: 15   Verse: a    
cittamātram idaṃ sarvaṃ dvidʰā cittaṃ pravartate \
Line of ed.: 16   Verse: b    
grāhyagrāhakabʰāvena +ātmātmīyaṃ na vidyate \\121\\

Strophe: 122  
Line of ed.: 17   Verse: a    
brahmādistʰānaparyantaṃ cittamātraṃ vadāmy*897 aham \
Page of ed.: 210   Line of ed.: 1   Verse: b    
cittamātravinirmuktaṃ brahmādir*898 nopalabʰyate*899 \\122\\
Strophe:    Verse:  


Line of ed.: 2    
iti*900 laṅkāvatāre mahāyānasūtra anityatāparivartas
Line of ed.: 3    
tr̥tīyaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.