TITUS
Lankavatara-Sutra
Part No. 4
Previous part

Chapter: 4 
Page of ed.: 211 
Line of ed.: 1    atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad avocat \ deśayatu me bʰagavān sarvabodʰisattvaśrāvakapratyekabuddʰanirodʰakramānusaṃdʰilakṣaṇakauśalyaṃ
Line of ed.: 3    
yena kramānusaṃdʰilakṣaṇakauśalyenāhaṃ nye
Line of ed.: 4    
ca bodʰisattvā mahāsattvā
Line of ed.: 5    
nirodʰasukʰasamāpattimukʰena na pratimuhyema na ca śrāvakapratyekabuddʰatīrtʰya-*1karavyāmohe
Line of ed.: 6    
prapatema \ bʰagavān āha \ tena
Line of ed.: 7    
mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \ bʰāṣiṣya ahaṃ
Line of ed.: 8    
te \ sādʰu bʰagavan iti mahāmatir bodʰisattvo mahāsattvo
Line of ed.: 9    
bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 10    
bʰagavān tasyaitad avocat \ ṣaṣṭʰīṃ mahāmate bʰūmim upādāya
Line of ed.: 11    
bodʰisattvā mahāsattvā sarvaśrāvakapratyekabuddʰāś ca nirodʰaṃ
Line of ed.: 12    
samāpadyante \ saptamyāṃ*2 bʰūmau punaś cittakṣaṇe cittakṣaṇe bodʰisattvā
Line of ed.: 13    
mahāsattvā sarvabʰāvasvabʰāvalakṣaṇavyudāsāt samāpadyante \
Line of ed.: 14    
na tu śrāvakapratyekabuddʰāḥ \ teṣāṃ hi śrāvakapratyekabuddʰānām
Line of ed.: 15    
ābʰisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca
Line of ed.: 16    
nirodʰasamāpattiḥ \ atas te saptamyāṃ bʰūmau cittakṣaṇe cittakṣaṇe*3
Line of ed.: 17    
samāpadyante \ sarvadʰarmāṇām aviśeṣalakṣaṇaprāptiḥ
Page of ed.: 212  Line of ed.: 1    
syād iti vicitralakṣaṇābʰāvaś ca \ kuśalākuśalasvabʰāva-*4lakṣaṇānavabodʰāt
Line of ed.: 2    
sarvadʰarmāṇāṃ samāpattir bʰavati \ ataḥ saptamyāṃ
Line of ed.: 3    
bʰūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ sti
Line of ed.: 4    
yena samāpadyeran \\
Line of ed.: 5    
aṣṭamyāṃ mahāmate bʰūmau bodʰisattvānāṃ mahāsattvānāṃ
Line of ed.: 6    
śrāvakapratyekabuddʰānāṃ ca cittamanomanovijñāna-*5vikalpasaṃjñāvyāvr̥ttir
Line of ed.: 7    
bʰavati \ pratʰamaṣaṣṭʰyāṃ*6 bʰūmau cittamanomanovijñānamātraṃ
Line of ed.: 8    
traidʰātukaṃ samanupaśyati \ ātmātmīyavigataṃ svacitta-*7vikalpodbʰavaṃ
Line of ed.: 9    
na ca bāhyabʰāvalakṣaṇavaicitryapatitam anyatra*8
Line of ed.: 10    
svacittam eva \ dvidʰā bālānāṃ grāhyagrāhakabʰāvena
Line of ed.: 11    
pariṇāmya svajñānāṃ*9 na vabodʰyanta
Line of ed.: 12    
anādikāladauṣṭʰulyavikalpaprapañcavāsanāvāsitāḥ \\
Line of ed.: 13    
aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddʰabodʰisattvānāṃ
Line of ed.: 14    
bodʰi-*10sattvāś ca samādʰibuddʰair vidʰāryante tasmāt samādʰisukʰād
Line of ed.: 15    
yena*11 na parinirvānti \ aparipūrṇatvāt tatʰāgatabʰūmeḥ
Line of ed.: 16    
sarva-*12kāryapratiprasrambʰaṇaṃ*13 ca syād yadi na saṃdʰārayet*14 tatʰāgatakulavaṃśoccʰedaś
Line of ed.: 17    
ca syād acintyabuddʰamāhātmyaṃ ca*15 deśayanti te
Page of ed.: 213  Line of ed.: 1    
buddʰā bʰagavantaḥ \ ato na parinirvānti \ śrāvakapratyekabuddʰās
Line of ed.: 2    
tu samādʰisukʰenā-*16pahriyante \ atas teṣāṃ tatra parinirvāṇabudʰir*17
Line of ed.: 3    
bʰavati \\
Line of ed.: 4    
saptasu mahāmate bʰūmiṣu
Line of ed.: 5    
cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīya-*18grāhya-*19grāhadʰarmapudgalanairātmyapravr̥ttinivr̥ttisvasāmānyalakṣaṇaparicayacatuḥ-*20pratisaṃvidviniścayakauśalyavaśitāsvādasukʰabʰūmikramānupraveśabodʰipākṣikadʰarmavibʰāgaḥ
Line of ed.: 8    
kriyate mayā \ bodʰisattvā mahāsattvā svasāmānyalakṣaṇānavabodʰād
Line of ed.: 9    
bʰūmikramā-*21nusaṃdʰyakuśalās tīrtʰakarakudr̥ṣṭimārge
Line of ed.: 10    
prapateyur ity ato bʰūmikramavyavastʰā kriyate \ na tu mahāmata
Line of ed.: 11    
atra kaścit pravartate nivartate vā-*22nyatra svacittadr̥śyamātram
Line of ed.: 12    
idaṃ yad uta bʰūmikramānusaṃdʰis traidʰātukavicitropacāraś ca \
Line of ed.: 13    
na ca bālā avabudʰyanta anavabodʰād bālānāṃ bʰūmikramānusaṃdʰivyapadeśaṃ*23
Line of ed.: 14    
traidʰātukavicitropacāraś ca vyavastʰāpyate buddʰadʰarmālayāś*24
Line of ed.: 15    
ca \\
Line of ed.: 16    
punar aparaṃ mahāmate śrāvakapratyekabuddʰā aṣṭamyāṃ bodʰisattvabʰūmau
Line of ed.: 17    
nirodʰasamāpattisukʰamadamattā svacittadr̥śyamātrākuśalā
Line of ed.: 18    
svasāmānyalakṣaṇāvaraṇavāsanāpudgaladʰarmanairātmyagrāhakadr̥ṣṭipatitāḥ *25
Page of ed.: 214  Line of ed.: 1    
vikalpanirvāṇamatibuddʰayo bʰavanti na
Line of ed.: 2    
viviktadʰarmamatibuddʰayaḥ \ bodʰisattvāḥ punar mahāmate nirodʰasamādʰisukʰamukʰaṃ
Line of ed.: 3    
dr̥ṣṭvā pūrvapraṇidʰānakr̥pākaruṇopetā niṣṭʰapadagativibʰāgajñā
Line of ed.: 4    
na parinirvānti parinirvr̥tāś ca te
Line of ed.: 5    
vikalpasyāpravr̥ttatvāt \ grāhyagrāhakavikalpas teṣāṃ vinivr̥ttaḥ
Line of ed.: 6    
svacittadr̥śyamātrāvabodʰāt sarvadʰarmāṇāṃ vikalpo na
Line of ed.: 7    
pravartate \ cittamanomanovijñānabāhyabʰāvasvabʰāvalakṣaṇābʰiniveśaṃ*26
Line of ed.: 8    
vikalpayati \ tena punar buddʰadʰarmahetur na pravartate
Line of ed.: 9    
jñānapūrvakaḥ pravartate*27 tatʰāgatasvapratyātmabʰūmyadʰigamanatayā*28
Line of ed.: 10    
svapnapuruṣaugʰottaraṇa-*29vat \\
Line of ed.: 11    
tadyatʰā punar mahāmate kaścic cʰayitaḥ svapnāntare mahāvyāyāmāutsukyena
Line of ed.: 12    
mahaugʰād ātmānam uttārayet sa nuttīrṇa eva
Line of ed.: 13    
pratibudʰyeta pratibuddʰaś ca san evam upaparīkṣyeta kim idaṃ satyam
Line of ed.: 14    
uta mitʰyeti \ saivaṃ samanupaśyen nedaṃ satyaṃ na mitʰyānyatra
Line of ed.: 15    
dr̥ṣṭaśrutamatavijñātānubʰūtavikalpavāsanāvicitrarūpasaṃstʰānānādikālavikalpapatitā
Line of ed.: 16    
styastidr̥ṣṭivikalpaparivarjitā
Line of ed.: 17    
manovijñānānubʰūtā svapne dr̥śyanta evam eva
Line of ed.: 18    
mahāmate bodʰisattvā mahāsattvā aṣṭamyāṃ bodʰisattvabʰūmau
Page of ed.: 215  Line of ed.: 1    
vikalpasyā-*30pravr̥ttiṃ dr̥ṣṭvā pratʰamasaptamībʰūmi-*31saṃcārāt sarvadʰarmābʰisamayān
Line of ed.: 2    
māyādidʰarmasamatayā sarvadʰarmāutsukyagrāhyagrāhakavikalpoparataṃ
Line of ed.: 3    
cittacaitasikavikalpaprasaraṃ dr̥ṣṭvā buddʰadʰarmeṣu
Line of ed.: 4    
prayujyante \ anadʰigatānām adʰigamāya prayoga eṣa mahāmate
Line of ed.: 5    
nirvāṇaṃ bodʰisattvānāṃ na vināśaś cittamanomanovijñānavikalpasaṃjñāvigamāc*32
Line of ed.: 6    
nutpattikadʰarmakṣāntipratilambʰo bʰavati \
Line of ed.: 7    
na tra mahāmate paramārtʰe kramo*33 na*33 kramānusaṃdʰir nirābʰāsavikalpaviviktadʰarmopadeśāt \\
Line of ed.: 8    
tatredam ucyate \\


Strophe: 1 
Line of ed.: 9   Verse: a    
cittamātre nirābʰāse vihārā buddʰabʰūmi ca \
Line of ed.: 10   Verse: b    
etad dʰi bʰāṣitaṃ buddʰair bʰāṣante bʰāṣayanti ca \\1\\

Strophe: 2  
Line of ed.: 11   Verse: a    
cittaṃ hi bʰūmayaḥ sapta nirābʰāsā tv ihāṣṭamī \
Line of ed.: 12   Verse: b    
dve*34 hi bʰūmī vihāro ՚tra śeṣā bʰūmir mamātmikā*35 \\2\\

Strophe: 3  
Line of ed.: 13   Verse: a    
pratyātmavedyā śuddʰā ca bʰūmir eṣā mamātmikā \
Line of ed.: 14   Verse: b    
māheśvaraṃ paraṃ stʰānam*36 akaniṣṭʰo virājate \\3\\

Strophe: 4  
Line of ed.: 15   Verse: a    
hutāśanasya*37 hi yatʰā niścerus tasya raśmayaḥ \
Line of ed.: 16   Verse: b    
citrā manoharā saumyās tribʰavaṃ*38 nirmiṇanti te \\4\\

Strophe: 5  
Line of ed.: 17   Verse: a    
nirmāya tri-*39bʰavaṃ kiṃcit kiṃcid*40 vai pūrvanirmitam \
Line of ed.: 18   Verse: b    
tatra deśemi yānāny eṣā bʰūmir mamātmikā \\5\\

Strophe: 6  
Page of ed.: 216   Line of ed.: 1   Verse: a    
daśamī tu bʰavet pratʰamā*41 pratʰamā ṣṭamī bʰavet \
Line of ed.: 2   Verse: b    
navamī saptamī pi*42 saptamī ṣṭamī bʰavet \\6\\

Strophe: 7  
Line of ed.: 3   Verse: a    
dvitīyā ca tr̥tīyā syāc caturtʰī*43 pañcamī bʰavet \
Line of ed.: 4   Verse: b    
tr̥tīyā ca bʰavet ṣaṣṭʰī nirābʰāse kramaḥ kutaḥ \\7\\
Strophe:    Verse:  


Line of ed.: 5    
abʰisamayaparivartaś caturtʰaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.