TITUS
Lankavatara-Sutra
Part No. 5
Previous part

Chapter: 5 
Page of ed.: 217 
Line of ed.: 1    atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad avocat \ kiṃ bʰagavan tatʰāgato ՚rhan samyaksaṃbuddʰo
Line of ed.: 3    
nitya utāhav*1 anityaḥ \ bʰagavān āha \ na mahāmate
Line of ed.: 4    
tatʰāgato nityo nityaḥ \ tat kasya hetor yad utobʰayadoṣaprasaṅgāt*2 \
Line of ed.: 5    
ubʰayatʰā hi mahāmate doṣaprasaṅgaḥ syāt \
Line of ed.: 6    
nitye sati *3kāraṇaprasaṅgaḥ syāt \ nityāni hi mahāmate
Line of ed.: 7    
sarvatīrtʰakarāṇāṃ kāraṇāny akr̥takāni ca \ ato na nityas
Line of ed.: 8    
tatʰāgato ՚kr̥takanityatvāt \ anitye sati kr̥takaprasaṅgaḥ
Line of ed.: 9    
syāt \ skandʰalakṣyalakṣaṇābʰāvāt skandʰavināśād uccʰedaḥ syān
Line of ed.: 10    
na coccʰedo bʰavati tatʰāgataḥ \ sarvaṃ hi mahāmate kr̥takam*4
Line of ed.: 11    
anityaṃ gʰaṭapaṭatr̥ṇakāṣṭʰeṣṭakādisarvānityatvaprasaṅgāt \ sarvajñajñānasaṃbʰāravaiyartʰyaṃ
Line of ed.: 12    
bʰavet kr̥takatvāt \ sarvaṃ hi kr̥takaṃ tatʰāgataḥ
Line of ed.: 13    
syād viśeṣahetvabʰāvāt \ ata etasmāt kāraṇān mahāmate
Line of ed.: 14    
na nityo nityas tatʰāgataḥ \ punar api mahāmate na
Line of ed.: 15    
nityas tatʰāgataḥ kasmād ākāśasaṃbʰāravaiyartʰyaprasaṅgāt \ tadyatʰā
Line of ed.: 16    
mahāmata ākāśaṃ na nityaṃ nityaṃ nityānityavyudāsād
Page of ed.: 218  Line of ed.: 1    
ekatvānyatvobʰayatvānubʰayatvanityānityatvadoṣair avacanīyaḥ \
Line of ed.: 2    
punar aparaṃ mahāmate śaśahayakʰaroṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ
Line of ed.: 3    
syād anutpādanityatvāt \ ato ՚nutpādanityatvaprasaṅgān
Line of ed.: 4    
na nityas tatʰāgataḥ \\
Line of ed.: 5    
punar aparaṃ mahāmata asty asau paryāyo yena nityas tatʰāgataḥ \
Line of ed.: 6    
tat kasya hetor yad utābʰisamayādʰigamajñānanityatvān nityas
Line of ed.: 7    
tatʰāgataḥ \ abʰisamayādʰigamajñānaṃ hi mahāmate nityaṃ
Line of ed.: 8    
tatʰāgatānām arhatāṃ samyaksaṃbuddʰānām \ utpādād tatʰāgatānām
Line of ed.: 9    
anutpādād stʰitaivaiṣā*5 dʰarmatā dʰarmaniyāmatā
Line of ed.: 10    
dʰarmastʰititā sarvaśrāvakapratyekabuddʰatīrtʰakarābʰisamayeṣu na tu
Line of ed.: 11    
gagane dʰarmastʰitir bʰavati \ na ca bālapr̥tʰagjanā avabudʰyante \
Line of ed.: 12    
adʰigamajñānaṃ ca mahāmate tatʰāgatānāṃ prajñājñānaprabʰāvitaṃ
Line of ed.: 13    
na mahāmate tatʰāgatā arhantaḥ samyaksaṃbuddʰāś
Line of ed.: 14    
cittamanomanovijñānaskandʰadʰātvāyatanāvidyāvāsanāprabʰāvitāḥ \
Line of ed.: 15    
sarvaṃ hi mahāmate tri-*6bʰavam abʰūtavikalpaprabʰavaṃ na ca
Line of ed.: 16    
tatʰāgatā abʰūtavikalpaprabʰavāḥ \ dvaye hi sati mahāmate
Line of ed.: 17    
nityatā nityatā ca bʰavati \ dvayāt \ dvayaṃ*7 hi mahāmate
Line of ed.: 18    
viviktam advayānutpādalakṣaṇāt*8 sarvadʰarmāṇām \ ata
Line of ed.: 19    
etasmāt kāraṇān mahāmate tatʰāgatā arhantaḥ samyaksaṃbuddʰā
Line of ed.: 20    
na nityā nityāḥ \ yāvan mahāmate vāgvikalpaḥ pravartate
Page of ed.: 219  Line of ed.: 1    
tāvan nityānityadoṣaḥ prasajyate \ vikalpabuddʰikṣayān mahāmate
Line of ed.: 2    
nityānityagrāho nivāryate bālānāṃ na tu viviktadr̥ṣṭi-*9buddʰikṣayāt \
Line of ed.: 3    
tatredam ucyate \\


Strophe: 1 
Line of ed.: 4   Verse: a    
nityānityavinirmuktān nityānityaprabʰāvitān \
Line of ed.: 5   Verse: b    
ye paśyanti sadā buddʰān na te dr̥ṣṭivaśaṃ gatāḥ \\1\\

Strophe: 2  
Line of ed.: 6   Verse: a    
samudāgamavaiyartʰyaṃ*10 nityānitye prasajyate*11 \
Line of ed.: 7   Verse: b    
vikalpabuddʰivaikalyān nityānityaṃ nivāryate \\2\\

Strophe: 3  
Line of ed.: 8   Verse: a    
yāvat pratijñā kriyate tāvat sarvaṃ sasaṃkaram \
Line of ed.: 9   Verse: b    
svacittamātraṃ saṃpaśyan na vivādaṃ samārabʰet*12 \\3\\
Strophe:    Verse:  


Line of ed.: 10    
iti tatʰāgatanityānityatvaprasaṅga-*13parivartaḥ pañcamaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.