TITUS
Lankavatara-Sutra
Part No. 6
Previous part

Chapter: 6 
Page of ed.: 220 
Line of ed.: 1    atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam adʰyeṣate sma \ deśayatu me bʰagavān*1 deśayatu me sugataḥ*2
Line of ed.: 3    
skandʰadʰātvāyatanānāṃ pravr̥ttinivr̥ttim \ asaty ātmani
Line of ed.: 4    
kasya pravr̥ttir nivr̥ttir bālāś*3 ca*3 pravr̥ttinivr̥ttyāśritā
Line of ed.: 5    
duḥkʰakṣayānavabodʰān nirvāṇaṃ na prajānanti \
Line of ed.: 6    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 7    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 8    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 9    
bʰagavān tasyaitad avocat \ tatʰāgatagarbʰo mahāmate kuśalākuśala-*4hetukaḥ
Line of ed.: 10    
sarvajanmagatikartā \ pravartate naṭavad gatisaṃkaṭa
Line of ed.: 11    
ātmātmīyavarjitas tadanavabodʰāt trisaṅgatipratyayakriyāyogaḥ
Line of ed.: 12    
pravartate \ na ca tīrtʰyā avabudʰyante kāraṇābʰiniveśābʰiniviṣṭāḥ*5 \
Line of ed.: 13    
anādikālavividʰaprapañcadauṣṭʰulyavāsanāvāsita
Line of ed.: 14    
ālayavijñānasaṃśabdito ՚vidyāvāsanabʰūmijaiḥ
Line of ed.: 15    
saptabʰir vijñānaiḥ saha mahodadʰitaraṅgavan nityam avyuccʰinnaśarīraḥ
Line of ed.: 16    
pravartata anityatādoṣarahita *6ātmavādavinivr̥tto
Page of ed.: 221  Line of ed.: 1    
՚tyantaprakr̥tipariśuddʰiḥ \ tadanyāni vijñānāny utpannāpavargāni
Line of ed.: 2    
manomanovijñānaprabʰr̥tīni*7 kṣaṇikāni saptāpy abʰūta
Line of ed.: 3    
parikalpahetujanita-*8saṃstʰānākr̥tiviśeṣasamavāyāvalambīni
Line of ed.: 4    
nāmanimittābʰiniviṣṭāni svacittadr̥śyarūpalakṣaṇāvabodʰakāni
Line of ed.: 5    
sukʰaduḥkʰāpratisaṃvedakāny amokṣakāraṇāni
Line of ed.: 6    
nāmanimittaparyuttʰānarāgajanitajanakataddʰetvālambāni \
Line of ed.: 7    
teṣāṃ copāttānām indriyākʰyānāṃ parikṣayanirodʰe
Line of ed.: 8    
samanantarānutpatter anyeṣāṃ svamativikalpasukʰaduḥkʰāpratisaṃvedināṃ
Line of ed.: 9    
saṃjñāveditanirodʰasamāpattisamāpannānāṃ caturdʰyānasatyavimokṣakuśalānāṃ
Line of ed.: 10    
yogināṃ vimokṣabuddʰir bʰavaty
Line of ed.: 11    
apravr̥tteḥ \\
Line of ed.: 12    
aparāvr̥tte ca*9 tatʰāgatagarbʰaśabdasaṃśabdita ālayavijñāne
Line of ed.: 13    
sti saptānāṃ pravr̥ttivijñānānāṃ nirodʰaḥ \ tat kasya
Line of ed.: 14    
hetos taddʰetvālambanapravr̥ttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddʰatīrtʰyayogayogināṃ
Line of ed.: 15    
svapudgalanairātmyāvabodʰāt
Line of ed.: 16    
svasāmānyalakṣaṇaparigrahāt skandʰadʰātvāyatanānāṃ pravartate
Line of ed.: 17    
tatʰāgatagarbʰaḥ pañcadʰarmasvabʰāvadʰarmanairātmyadarśanān nivartate bʰūmikramānusaṃdʰiparāvr̥ttyā
Line of ed.: 18    
nyatīrtʰyamārgadr̥ṣṭibʰir*10 vicārayituṃ
Line of ed.: 19    
śakyate \ tato ՚calāyāṃ bʰūmau bodʰisattvabʰūmau pratiṣṭʰito
Page of ed.: 222  Line of ed.: 1    
daśasamādʰisukʰamukʰamārgān pratilabʰate \ samādʰibuddʰaiḥ saṃdʰāryamāṇo
Line of ed.: 2    
՚cintyabuddʰadʰarmasvapraṇidʰānavyavalokanatayā samādʰisukʰabʰūtakoṭyā
Line of ed.: 3    
vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddʰatīrtʰya-*11karāsādʰāraṇair
Line of ed.: 4    
yogamārgair daśāryagotramārgaṃ
Line of ed.: 5    
pratilabʰate kāyaṃ ca jñānamanomayaṃ samādʰyabʰisaṃskārarahitam \
Line of ed.: 6    
tasmāt tarhi mahāmate tatʰāgatagarbʰa ālayavijñānasaṃśabdito
Line of ed.: 7    
viśodʰayitavyo viśeṣārtʰibʰir bodʰisattvair
Line of ed.: 8    
mahāsattvaiḥ \\
Line of ed.: 9    
yadi hi mahāmata ālayavijñānasaṃśabditas tatʰāgatagarbʰo
Line of ed.: 10    
՚tra na syād ity asati mahāmate tatʰāgata-*12garbʰa ālayavijñānasaṃśabdite
Line of ed.: 11    
na pravr̥ttir na nivr̥ttiḥ syāt \ bʰavati ca
Line of ed.: 12    
mahāmate pravr̥ttir nivr̥ttiś ca bālāryāṇām \ svapratyātmāryagatidr̥ṣṭa-*13dʰarmasukʰavihāreṇa
Line of ed.: 13    
ca viharanti yogino ՚nikṣiptadʰurā
Line of ed.: 14    
duṣprativedʰāś ca \ mahāmata ayaṃ tatʰāgatagarbʰālayavijñānagocaraḥ
Line of ed.: 15    
sarvaśrāvakapratyekabuddʰatīrtʰyavitarkadarśanānāṃ
Line of ed.: 16    
prakr̥tipariśuddʰo ՚pi san*14 aśuddʰa ivāgantu-*15kleśopakliṣṭatayā
Line of ed.: 17    
teṣām ābʰāti na tu tatʰāgatānām \ tatʰāgatānāṃ*16 punar mahāmate
Line of ed.: 18    
karatalāmalakavat pratyakṣagocaro bʰavati \\
Line of ed.: 19    
etad eva mahāmate mayā*17 śrīmālāṃ devīm adʰikr̥tya deśanāpāṭʰa
Page of ed.: 223  Line of ed.: 1    
anyāñ ca sūkṣmanipuṇaviśuddʰabuddʰīn bodʰisattvān adʰiṣṭʰāya
Line of ed.: 2    
tatʰāgatagarbʰa ālayavijñānasaṃśabditaḥ saptabʰir vijñānaiḥ
Line of ed.: 3    
saha pravr̥ttyabʰiniviṣṭānāṃ śrāvakāṇāṃ dʰarmanairātmyapradarśanārtʰaṃ
Line of ed.: 4    
śrīmālāṃ devīm adʰiṣṭʰāya tatʰāgataviṣayo
Line of ed.: 5    
deśito na śrāvakapratyekabuddʰānyatīrtʰa-*18kara-*19tarkaviṣayo ՚nyatra
Line of ed.: 6    
mahāmate tatʰāgataviṣaya eva tatʰāgatagarbʰa ālayavijñānaviṣayas
Line of ed.: 7    
tvatsadr̥śānāṃ ca sūkṣmanipuṇamatibuddʰi-*20prabʰedakānāṃ
Line of ed.: 8    
bodʰisattvānāṃ*21 mahāsattvānām artʰapratisaraṇānāṃ*22 no tu yatʰārutadeśanāpāṭʰābʰiniviṣṭānāṃ
Line of ed.: 9    
sarvānyatīrtʰya-*23śrāvakapratyekabuddʰānām \
Line of ed.: 10    
tasmāt tarhi mahāmate tvayānyaiś ca bodʰisattvair
Line of ed.: 11    
mahāsattvaiḥ sarvatatʰāgataviṣaya asmin tatʰāgatagarbʰālayavijñānaparijñāne
Line of ed.: 12    
yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bʰavitavyam \\
Line of ed.: 13    
tatredam ucyate \\


Strophe: 1 
Line of ed.: 14   Verse: a    
garbʰas tatʰāgatānāṃ hi vijñānaiḥ saptabʰir yutaḥ \
Line of ed.: 15   Verse: b    
pravartate dvayo grāhāt parijñānān nivartate \\1\\

Strophe: 2  
Line of ed.: 16   Verse: a    
vimbavad dr̥śyate cittam anādimatibʰāvitam \
Line of ed.: 17   Verse: b    
artʰākāro*24 na rtʰo ՚sti yatʰābʰūtaṃ vipaśyataḥ \\2\\

Strophe: 3  
Line of ed.: 18   Verse: a    
aṅgulyagraṃ*25 yatʰā bālo na gr̥hṇāti*26 niśākaram \
Page of ed.: 224   Line of ed.: 1   Verse: b    
tatʰā hy akṣarasaṃsaktās*27 tattvaṃ na vetti*28 māmakam \\3\\

Strophe: 4  
Line of ed.: 2   Verse: a    
naṭavan nr̥tyate*29 cittaṃ mano vidūṣasādr̥śam \
Line of ed.: 3   Verse: b    
vijñānaṃ pañcabʰiḥ sārdʰaṃ dr̥śyaṃ kalpeti raṅga-*30vat \\4\\
Strophe:    Verse:  


Line of ed.: 4    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo
Line of ed.: 5    
bʰagavantam adʰyeṣate sma \ deśayatu me bʰagavān*31 deśayatu*31 me*31 sugataḥ*32
Line of ed.: 6    
pañcadʰarmasvabʰāvavijñānanairātmyadvayaprabʰedagatilakṣaṇam \
Line of ed.: 7    
yena nairātmyadvayaprabʰedagatilakṣaṇenāhaṃ nye ca bodʰisattvā
Line of ed.: 8    
mahāsattvā sarvabʰūmikramānusaṃdʰiṣv etān dʰarmān vibʰāvayema \
Line of ed.: 9    
yatʰā tair dʰarmaiḥ sarvabuddʰadʰarmānupraveśo bʰavet sarvabuddʰadʰarmānupraveśāc
Line of ed.: 10    
ca yāvat tatʰāgatasvapratyātmabʰūmipraveśaḥ*33 syād iti \
Line of ed.: 11    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca manasikuru \
Line of ed.: 12    
bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 13    
bodʰisattvo mahāsattvo*34 bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 14    
bʰagavān tasyaitad avocat \ pañcadʰarmasvabʰāvavijñānanairātmyadvaya-*35prabʰedagatilakṣaṇaṃ
Line of ed.: 15    
te mahāmate deśayiṣyāmi*36 \ yad uta
Line of ed.: 16    
nāma nimittaṃ vikalpaḥ samyagjñānaṃ tatʰatā ca tatʰāgatapratyātmāryagatipraveśaḥ
Line of ed.: 17    
śāśvatoccʰedasadasaddr̥ṣṭivivarjito dr̥ṣṭadʰarmasukʰasamāpattisukʰavihāra
Page of ed.: 225  Line of ed.: 1    
āmukʰībʰavati yogayoginām \
Line of ed.: 2    
tatra mahāmate pañcadʰarmasvabʰāvavijñānanairātmyadvayasva-*37cittadr̥śyabāhyabʰāvābʰāvānavabodʰād
Line of ed.: 3    
vikalpaḥ pravartate bālānāṃ
Line of ed.: 4    
na tv āryāṇām \\
Line of ed.: 5    
mahāmatir āha \ katʰaṃ punar bʰagavan bālānāṃ vikalpaḥ pravartate
Line of ed.: 6    
na tv āryāṇām \ bʰagavān āha \ nāmasaṃjñāsaṃketābʰiniveśena
Line of ed.: 7    
mahāmate bālāś cittam anusaranti \ anusaranto
Line of ed.: 8    
vividʰalakṣaṇopacāreṇātmātmīyadr̥ṣṭipatitāśayā varṇapuṣkalatām
Line of ed.: 9    
abʰiniviśante \ abʰiniviśantaś jñānā-*38vr̥tā saṃrajyante
Line of ed.: 10    
saṃraktā rāgadveṣamohajaṃ karmābʰisaṃskurvanti \ abʰisaṃskr̥tya
Line of ed.: 11    
punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo
Line of ed.: 12    
gatisamudrakāntāraprapatitā gʰaṭīyantra-*39van tipravartante \
Line of ed.: 13    
na ca prajānanti mohān māyāmarīcyudakacandra-*40svabʰāvakalpanātmātmīyarahitān
Line of ed.: 14    
sarva-*41dʰarmān abʰūtavikalpoditām̐l*42
Line of ed.: 15    
lakṣyalakṣaṇāpagatān*43 bʰaṅgotpādastʰitigativinivr̥ttān*44 svacittadr̥śyavikalpaprabʰavān
Line of ed.: 16    
īśvarakālāṇu-*45pradʰānaprabʰavān nāmanimittānuplavena
Line of ed.: 17    
mahāmate bālā nimittam anusaranti \\
Line of ed.: 18    
tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābʰāsam āgaccʰati
Page of ed.: 226  Line of ed.: 1    
rūpasaṃjñakam evaṃ śrotragʰrāṇajihvākāyamanovijñānānāṃ
Line of ed.: 2    
śabdagandʰarasaspraṣṭavyadʰarmasaṃjñakam etaṃ nimittam iti vadāmi \
Line of ed.: 3    
tatra vikalpaḥ punar mahāmate yena nāma samudīrayati \ nimittavyañjakam
Line of ed.: 4    
idam evam idaṃ nyatʰeti hastyaśvaratʰapadātistrīpuruṣādisaṃjñakaṃ
Line of ed.: 5    
tadvikalpaḥ pravartate*46 \ samyagjñānaṃ punar mahāmate
Line of ed.: 6    
yena nāmanimittayor anupalabdʰir anyonyāgantukatvād apravr̥ttir
Line of ed.: 7    
vijñānasyānuccʰedāśāśvatataḥ sarvatīrtʰakaraśrāvakapratyekabuddʰabʰūmyapātanatvāt
Line of ed.: 8    
samyagjñānam ity ucyate \ punar aparaṃ mahāmate
Line of ed.: 9    
yena samyagjñānena bodʰisattvo mahāsattvo na nāma bʰāvīkaroti
Line of ed.: 10    
na ca nimittam abʰāvīkaroti \ samāropāpavādāntadvayakudr̥ṣṭivivarjitaṃ
Line of ed.: 11    
nāmanimittārtʰayor apravr̥ttivijñānam
Line of ed.: 12    
evam etāṃ tatʰatāṃ*47 vadāmi \ tatʰatāvyavastʰitaś ca mahāmate
Line of ed.: 13    
bodʰisattvo mahāsattvo nirābʰāsagocarapratilābʰitvāt pramuditāṃ
Line of ed.: 14    
bodʰisattvabʰūmiṃ pratilabʰate \\
Line of ed.: 15    
sa pratilabʰya pramuditāṃ bodʰisattvabʰūmiṃ vyāvr̥ttaḥ sarvatīrtʰyāpāyagatibʰyo
Line of ed.: 16    
bʰavati*48 lokottaradʰarmagatisamavasr̥taḥ \
Line of ed.: 17    
lakṣaṇaparicayān māyādipūrvakāṃ sarvadʰarmagatiṃ vibʰāvayan
Line of ed.: 18    
svapratyātmāryadʰarmagati-*49lakṣaṇaṃ*50 tarkadr̥ṣṭivinivr̥ttakautuko ՚nupūrveṇa
Page of ed.: 227  Line of ed.: 1    
yāvad dʰarmamegʰā bʰūmir iti \ dʰarmamegʰānantaraṃ yāvat samādʰibalavaśitābʰijñākusumitāṃ tatʰāgatabʰūmiṃ pratilabʰate \
Line of ed.: 2    
sa pratilabʰya sattvaparipācanatayā vicitrair nirmāṇakiraṇair
Line of ed.: 3    
virājate jalacandravat \ aṣṭāpada-*51sunibaddʰadʰarmā nānādʰimuktikatayā
Line of ed.: 4    
sattvebʰyo dʰarmaṃ deśayati \ kāyaṃ manovijñaptirahitam
Line of ed.: 5    
etan mahāmate tatʰatāpraveśāt*52 pratilabʰante bodʰisattvā
Line of ed.: 6    
mahāsattvāḥ \\
Line of ed.: 7    
punar api mahāmatir āha \ kiṃ punar bʰagavan pañcasu*53 dʰarmeṣv antargatās
Line of ed.: 8    
trayaḥ svabʰāvā uta svalakṣaṇasiddʰāḥ \ bʰagavān āha \
Line of ed.: 9    
atraiva mahāmate trayaḥ svabʰāvā antargatā aṣṭau ca vijñānāni
Line of ed.: 10    
dve ca nairātmye \ tatra nāma ca*54 nimittaṃ ca parikalpitaḥ
Line of ed.: 11    
svabʰāvo veditavyaḥ \ yaḥ*55 punar mahāmate tadāśrayapravr̥tto*56
Line of ed.: 12    
vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya
Line of ed.: 13    
iva raśmisahito vicitralakṣaṇasvabʰāvo vikalpādʰārakaḥ
Line of ed.: 14    
sa mahāmate svabʰāvaḥ paratantra ity ucyate \ samyagjñānaṃ
Line of ed.: 15    
tatʰatā ca mahāmata avināśatvāt svabʰāvaḥ pariniṣpanno
Line of ed.: 16    
veditavyaḥ \\
Line of ed.: 17    
punar aparaṃ mahāmate svacittadr̥śyam abʰiniviśyamānaṃ*57 vikalpo
Line of ed.: 18    
՚ṣṭadʰā bʰidyate \ nimittasyābʰūtalakṣaṇaparikalpitatvād
Page of ed.: 228  Line of ed.: 1    
ātmātmīyagrāhadvayavyupaśamān nairātmyadvayam ājāyate*58 \ eṣu
Line of ed.: 2    
mahāmate pañcasu dʰarmeṣu sarvabuddʰa-*59dʰarmā antargatā bʰūmivibʰāgānusaṃdʰiś
Line of ed.: 3    
ca śrāvakapratyekabuddʰabodʰisattvānāṃ tatʰāgatānāṃ
Line of ed.: 4    
ca pratyātmāryajñānapraveśaḥ \\
Line of ed.: 5    
punar aparaṃ mahāmate pañcadʰarmo*60 nimittaṃ nāma vikalpas*61 tatʰatā
Line of ed.: 6    
samyagjñānaṃ ca \ tatra mahāmate nimittaṃ yat saṃstʰānākr̥tiviśeṣākārarūpādilakṣaṇaṃ
Line of ed.: 7    
dr̥śyate tan nimittam \ yat
Line of ed.: 8    
tasmin nimitte gʰaṭādisaṃjñākr̥takam evam idaṃ nyatʰeti tan
Line of ed.: 9    
nāma \ yena tan nāma samudīrayati nimittābʰivyañjakaṃ sama-*62dʰarmeti
Line of ed.: 10    
*63 sa mahāmate cittacaittasaṃśabdito vikalpaḥ \ yan
Line of ed.: 11    
nāmanimittayor atyantānupalabdʰitā*64 buddʰi-*65pralayād anyonyānanubʰūtāparikalpitatvād
Line of ed.: 12    
eṣāṃ dʰarmāṇāṃ tatʰate-*66ti \ tattvaṃ bʰūtaṃ
Line of ed.: 13    
niścayo niṣṭʰā*67 prakr̥tiḥ svabʰāvo ՚nupalabdʰis tat tatʰālakṣaṇam \
Line of ed.: 14    
mayānyaiś ca tatʰāgatair anugamya yatʰāvad deśitaṃ prajñaptaṃ
Line of ed.: 15    
vivr̥tam uttānīkr̥taṃ yatrā-*68nugamya*69 samyagavabodʰānuccʰedāśāśvatato
Line of ed.: 16    
vikalpasyāpravr̥ttiḥ svapratyātmāryajñānānukūlaṃ*70 tīrtʰakarapakṣa-*71parapakṣa-*72śrāvakapratyekabuddʰāgatilakṣaṇaṃ tat samyagjñānam \
Page of ed.: 229  Line of ed.: 1    
ete ca mahāmate pañcadʰarmāḥ \ eteṣv eva trayaḥ svabʰāvā
Line of ed.: 2    
aṣṭau ca vijñānāni dve ca nairātmye sarvabuddʰadʰarmāś
Line of ed.: 3    
ntargatāḥ \ atra te mahāmate svamatikauśalaṃ karaṇīyam
Line of ed.: 4    
anyaiś ca kārayitavyaṃ na parapraṇeyena bʰavitavyam*73 \\ tatredam
Line of ed.: 5    
ucyate \\


Strophe: 5 
Line of ed.: 6   Verse: a    
pañcadʰarmā svabʰāvāś ca vijñānāny aṣṭaiva ca \
Line of ed.: 7   Verse: b    
dve nairātmye bʰavet kr̥tsno mahāyānaparigrahaḥ \\5\\

Strophe: 6  
Line of ed.: 8   Verse: a    
nāmanimittasaṃkalpā svabʰāvadvayalakṣaṇam \
Line of ed.: 9   Verse: b    
samyagjñānaṃ tatʰātvaṃ ca pariniṣpanna-*74lakṣaṇam \\6\\
Strophe:    Verse:  


Line of ed.: 10    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 11    
bʰagavantam etad*75 avocat \ yat punar etad uktaṃ bʰagavatā*76 deśanāpāṭʰe
Line of ed.: 12    
yatʰā gaṅgānadībālukā-*77samās tatʰāgatā atītā anāgatā
Line of ed.: 13    
vartamānāś ca \ tat kim idaṃ bʰagavan yatʰārutārtʰagrahaṇaṃ kartavyam āhosvid
Line of ed.: 14    
anyaḥ kaścid artʰāntaraviśeṣo ՚stīti tad ucyatāṃ bʰagavan*78 \
Line of ed.: 15    
bʰagavān āha \ na mahāmate yatʰārutārtʰagrahaṇaṃ kartavyam \
Line of ed.: 16    
na ca mahāmate gaṅgānadībālukā-*77pramāṇatayā tryadʰvaka-*79buddʰa-*80pramāṇatā
Line of ed.: 17    
bʰavati \ tat kasya hetor yad uta lokātiśayātikrāntatvān
Line of ed.: 18    
mahāmate dr̥ṣṭānto ՚dr̥ṣṭāntaḥ sadr̥śāsadr̥śatvāt \
Page of ed.: 230  Line of ed.: 1    
na ca mahāmate tatʰāgatā arhantaḥ samyaksaṃbuddʰā sadr̥śāsadr̥śaṃ
Line of ed.: 2    
lokātiśayātikrāntaṃ dr̥ṣṭāntaṃ prāviṣkurvanti \ anyatropamā
Line of ed.: 3    
mātram etan mahāmate mayopanyastaṃ*81 taiś ca tatʰāgatair
Line of ed.: 4    
yatʰā gaṅgānadībālukā-*82samās tatʰāgatā arhantaḥ samyaksaṃbuddʰā
Line of ed.: 5    
iti nityānityābʰiniveśābʰiniviṣṭānāṃ bālapr̥tʰagjanānāṃ
Line of ed.: 6    
tīrtʰakarāśayakudr̥ṣṭiyuktānāṃ*83 saṃsārabʰavacakrānusāriṇām
Line of ed.: 7    
udvejanārtʰaṃ katʰam eta udvignā bʰavagati-*84cakrasaṃkaṭād viśeṣārtʰino
Line of ed.: 8    
viśeṣam ārabʰeran iti sulabʰabuddʰatvapradarśanārtʰaṃ na
Line of ed.: 9    
nodumbarapuṣpatulyas tatʰāgatānām utpāda iti kr̥tvā vīryam ārapsyante \
Line of ed.: 10    
deśanāpāṭʰe tu mayā vaineyajanatāpekṣayodumbara-*85puṣpasudurlabʰaprādurbʰāvās
Line of ed.: 11    
tatʰāgatā iti deśitam \ na ca
Line of ed.: 12    
mahāmata udumbarapuṣpaṃ kenacid dr̥ṣṭapūrvaṃ na drakṣyate*86 \ tatʰāgatāḥ
Line of ed.: 13    
punar mahāmate loke dr̥ṣṭā dr̥śyante caitarhi \ na
Line of ed.: 14    
svanayapratyavastʰānakatʰām adʰikr̥tyodumbarapuṣpasudurlabʰaprādurbʰāvās
Line of ed.: 15    
tatʰāgatā iti \ svanayapratyavastʰānakatʰāyāṃ mahāmate
Line of ed.: 16    
nirdiśyamānāyāṃ lokātiśayātikrāntā dr̥ṣṭāntāyuktāḥ*87
Line of ed.: 17    
kriyanta aśraddʰeyatvāt*88 \ aśraddʰeyaṃ syād bālapr̥tʰagjanānāṃ ca*89 \
Page of ed.: 231  Line of ed.: 1    
svapratyātmāryajñānagocare ca dr̥ṣṭāntā na pravartante \ cittamanomanovijñānadr̥ṣṭalakṣaṇātikrāntatvāt
Line of ed.: 2    
tattvasya \ tattvaṃ ca
Line of ed.: 3    
tatʰāgatā atas teṣu dr̥ṣṭāntā nopanyasyante \\
Line of ed.: 4    
kiṃpamāmātram etan mahāmate kr̥taṃ yad uta gaṅgānadībālukā-*90samās
Line of ed.: 5    
tatʰāgatā samā na viṣamā akalpāvikalpanataḥ \
Line of ed.: 6    
tadyatʰā mahāmate gaṅgāyāṃ nadyāṃ bālukā*91 mīnakaccʰapaśiśumāranakramahiṣasiṃhahastyādibʰiḥ
Line of ed.: 7    
saṃkṣobʰyamāṇā*92
Line of ed.: 8    
na kalpayanti na vikalpayanti saṃkṣobʰyāmahe na veti
Line of ed.: 9    
nirvikalpā svaccʰā malavyapetā evam eva mahāmate tatʰāgatānām
Line of ed.: 10    
arhatāṃ samyaksaṃbuddʰānāṃ svapratyātmāryajñānagaṅgāmahānadī-*93balābʰijñāvaśitābālukā
Line of ed.: 11    
sarvatīrtʰakarabālamīnaparapravādibʰiḥ
Line of ed.: 12    
saṃkṣobʰyamāṇā na kalpayanti na*94 vikalpayanti*94 \
Line of ed.: 13    
tatʰāgata-*95pūrvapraṇihitatvāt sarvasukʰasamāpattiparipūryā
Line of ed.: 14    
sattvānāṃ na kalpayanti na vikalpayanti \ atas te gaṅgānadībālukāsamās
Line of ed.: 15    
tatʰāgatā nirviśiṣṭā
Line of ed.: 16    
anunayapratigʰāpagatatvāt \\
Line of ed.: 17    
tadyatʰā mahāmate gaṅgāyāṃ nadyāṃ bālukā pr̥tʰivīlakṣaṇasvabʰāvatvāt
Line of ed.: 18    
pr̥tʰivī kalpoddāhe dahyamānāpi na pr̥tʰivīsvabʰāvaṃ
Line of ed.: 19    
vijahāti \ na ca mahāmate pr̥tʰivī dahyate tejodʰātupratibaddʰatvād
Page of ed.: 232  Line of ed.: 1    
anyatra bālapr̥tʰagjanā vitatʰatā-*96patitayā saṃtatyā*97
Line of ed.: 2    
dahyamānāṃ kalpayanti na ca dahyate tadagnihetubʰūtatvāt \
Line of ed.: 3    
evam eva mahāmate tatʰāgatānāṃ dʰarmakāyo gaṅgānadībālukāsamo
Line of ed.: 4    
՚vināśī \ tadyatʰā mahāmate*98 nadyāṃ*98 gaṅgāyāṃ
Line of ed.: 5    
bālukā apramāṇā*99 evam eva mahāmate tatʰāgatānāṃ
Line of ed.: 6    
raśmyāloko ՚pramāṇaḥ sattvaparipākasaṃcodanam upādāya*100 sarvabuddʰaparṣanmaṇḍaleṣu
Line of ed.: 7    
prasarpyate*101 tatʰāgataiḥ \ tadyatʰā mahāmate
Line of ed.: 8    
gaṅgāyāṃ*102 nadyāṃ bālukā na bālukā-*103svabʰāvāntaram ārabʰante
Line of ed.: 9    
bālukāvastʰā eva bālukā*104 evam eva mahāmate tatʰāgatānām
Line of ed.: 10    
arhatāṃ samyaksaṃbuddʰānāṃ saṃsāre na pravr̥ttir na nivr̥ttir
Line of ed.: 11    
bʰavapravr̥ttyuccʰinnahetutvāt \ tadyatʰā mahāmate gaṅgāyāṃ nadyāṃ*105
Line of ed.: 12    
bālukā apakr̥ṣṭā*106 api na prajñāpayante prakṣiptā api na
Line of ed.: 13    
prajñāyanta evam eva mahāmate tatʰāgatānāṃ jñānaṃ sattvaparipākayogena
Line of ed.: 14    
na kṣīyate*107 na vardʰata*108 aśarīratvād dʰarmasya \ śarīravatāṃ
Line of ed.: 15    
hi mahāmate nāśo bʰavati śarīravatāṃ dʰarmaś
Line of ed.: 16    
śarīraḥ \ tadyatʰā mahāmate gaṅgāyāṃ nadyāṃ bālukā niṣpīḍyamānā
Line of ed.: 17    
gʰr̥ṭatailārtʰibʰir gʰr̥ṭatailādivirahitā*109 evam eva
Page of ed.: 233  Line of ed.: 1    
mahāmate tatʰāgatā*110 sattvaduḥkʰair niṣpīḍyamānā dʰarmadʰātvīśvara-*111praṇidʰānasukʰaṃ
Line of ed.: 2    
na vijahati mahāmate*112 mahākaruṇopetatvād
Line of ed.: 3    
yāvat sarvasattvā na nirvāsyante tatʰāgataiḥ \ tadyatʰā mahāmate
Line of ed.: 4    
gaṅgāyāṃ nadyāṃ bālukāḥ pravāhānukūlāḥ pravahanti
Line of ed.: 5    
nudaka*113 evam eva mahāmate tatʰāgatānāṃ sarvabuddʰa-*114dʰarmadeśanā
Line of ed.: 6    
nirvāṇapravāhānukūlā saṃvartate*115 tena gaṅgānadībālukā-*116samās
Line of ed.: 7    
tatʰāgatā ity ucyante \ yaṃ mahāmate gatyartʰas
Line of ed.: 8    
tatʰāgateṣu pravartate \ vināśo*117 mahāmate*117 gatyartʰo bʰavati \
Line of ed.: 9    
na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate \ aprajñāyamānā
Line of ed.: 10    
katʰaṃ gatyartʰena nirdekṣyāmi \ gatyartʰo mahāmata
Line of ed.: 11    
uccʰedo na ca bālapr̥tʰagjanā saṃprajānanti \\
Line of ed.: 12    
mahāmatir āha \ tad yadi bʰagavan pūrvā koṭir na prajñāyate
Line of ed.: 13    
sattvānāṃ saṃsaratāṃ tat katʰaṃ mokṣaḥ prajñāyate prāṇinām \
Line of ed.: 14    
bʰagavān āha \ anādikālaprapañcadauṣṭʰulya-*118vikalpavāsanāhetuvinivr̥ttir
Line of ed.: 15    
mahāmate svacittadr̥śyabāhyārtʰaparijñānād vikalpasyāśraya
Line of ed.: 16    
parāvr̥ttir mahāmate mokṣo na nāśaḥ \ ato
Line of ed.: 17    
nantakatʰā mahāmate kiṃcitkārī bʰavati \ vikalpasyaiva
Line of ed.: 18    
mahāmate paryāyo ՚nantakoṭir iti \ na tra vikalpād
Page of ed.: 234  Line of ed.: 1    
anyat kiṃcit sattvāntaram*119 asty adʰyātmaṃ bahirdʰā *120 parīkṣyamāṇaṃ*121
Line of ed.: 2    
buddʰyā \ jñānajñeyaviviktā hi mahāmate sarvadʰarmāḥ \
Line of ed.: 3    
anyatra svacittavikalpā-*122parijñānād vikalpaḥ pravartate tadavabodʰān
Line of ed.: 4    
nivartate \\ tatredam ucyate \\


Strophe: 7 
Line of ed.: 5   Verse: a    
gaṅgāyāṃ*123 bālukā-*124samānye paśyanti vināyakān \
Line of ed.: 6   Verse: b    
anāśagatiniṣṭʰān vai*125 te paśyanti tatʰāgatān \\7\\

Strophe: 8  
Line of ed.: 7   Verse: a    
gaṅgāyāṃ bālukā*124 yadvat sarvadoṣair vivarjitāḥ \
Line of ed.: 8   Verse: b    
vāhānukūlā nityāś ca tatʰā buddʰasya*126 buddʰatā \\8\\
Strophe:    Verse:  


Line of ed.: 9    
atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 10    
bʰagavantam etad avocat \ deśayatu bʰagavān deśayatu me*127 sugatas*128
Line of ed.: 11    
tatʰāgato ՚rhan samyaksaṃbuddʰaḥ sarvadʰarmāṇāṃ kṣaṇabʰaṅgaṃ bʰedalakṣaṇaṃ
Line of ed.: 12    
caiṣām \ tat katʰaṃ*129 bʰagavan sarva-*130dʰarmāḥ kṣaṇikāḥ \
Line of ed.: 13    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 14    
manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 15    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 16    
bʰagavān tasyaitad avocat \ sarvadʰarmā sarvadʰarmā iti mahāmate*131
Line of ed.: 17    
yad uta kuśalākuśalā saṃskr̥tāsaṃskr̥tā laukikalokottarā
Page of ed.: 235  Line of ed.: 1    
vadyānavadyā sravā-*132nāsravā*133 upāttānupāttāḥ*134 \
Line of ed.: 2    
saṃkṣepeṇa mahāmate pañcopādānaskandʰāś cittamanomanovijñānavāsanāhetukāś
Line of ed.: 3    
cittamanomanovijñānavāsanāpuṣṭair*135 bālapr̥tʰagjanaiḥ
Line of ed.: 4    
kuśalākuśalena parikalpyante \ samādʰisukʰasamāpattayo
Line of ed.: 5    
mahāmate dr̥ṣṭa-*136dʰarmasukʰavihārabʰāvenāryāṇāṃ kuśalānāsravā*137
Line of ed.: 6    
ity ucyante \ kuśalākuśalāḥ punar mahāmate yad utāṣṭau
Line of ed.: 7    
vijñānāni katamāny aṣṭau yad uta tatʰāgatagarbʰa ālayavijñāna-*138saṃśabdito
Line of ed.: 8    
mano manovijñānaṃ ca pañca ca vijñānakāyās
Line of ed.: 9    
tīrtʰyānuvarṇitāḥ \ tatra mahāmate pañcavijñānakāyā*139
Line of ed.: 10    
manovijñānasahitāḥ*140 kuśalākuśalakṣaṇaparamparābʰedabʰinnā
Line of ed.: 11    
saṃtatiprabandʰanābʰinnaśarīrāḥ pravartamānāḥ pravartante \
Line of ed.: 12    
pravr̥tya ca vinaśyanti svacittadr̥śyānavabodʰāt samanantaranirodʰa*141
Line of ed.: 13    
anyad vijñānaṃ pravartate saṃstʰānākr̥tiviśeṣagrāhakaṃ
Line of ed.: 14    
manovijñānaṃ pañcabʰir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate \
Line of ed.: 15    
kṣaṇa-*142kālānavastʰāyi*143 tat kṣaṇikam iti vadāmi \ kṣaṇikaṃ
Line of ed.: 16    
punar mahāmata ālayavijñānaṃ tatʰāgatagarbʰaḥ saṃśabditaṃ manaḥsahitaṃ
Line of ed.: 17    
pravr̥ttivijñānavāsanābʰiḥ kṣaṇikam anāsravavāsanābʰir
Page of ed.: 236  Line of ed.: 1    
akṣaṇikam*144 \ na ca bālapr̥tʰagjanā avabudʰyante
Line of ed.: 2    
kṣaṇikavādābʰiniviṣṭāḥ*145 kṣaṇikākṣaṇikatām imāṃ sarvadʰarmāṇāṃ
Line of ed.: 3    
tadanavabodʰād uccʰedadr̥ṣṭyāsaṃskr̥tān api dʰarmān nāśayiṣyanti \
Line of ed.: 4    
asaṃsāriṇo mahāmate pañcavijñānakāyā ananubʰūta-*146sukʰaduḥkʰā
Line of ed.: 5    
anirvāṇahetavaḥ \ tatʰāgatagarbʰaḥ punar mahāmata
Line of ed.: 6    
anubʰūtasukʰaduḥkʰahetusahitaḥ pravartate nivartate*147 ca catasr̥bʰir
Line of ed.: 7    
vāsanābʰiḥ saṃmūrccʰitaḥ \ na ca bālā avabudʰyante
Line of ed.: 8    
kṣaṇikadr̥ṣṭivikalpavāsitamatayaḥ \\
Line of ed.: 9    
punar aparaṃ mahāmate samadʰāraṇaṃ kalpastʰitā suvarṇavajrajinadʰātuprāptiviśeṣā
Line of ed.: 10    
abʰaṅginaḥ*148 \ yadi punar mahāmata abʰisamayaprāptiḥ
Line of ed.: 11    
kṣaṇikaḥ syād anāryatvam āryāṇāṃ syān*149 na nāryatvam*150
Line of ed.: 12    
āryāṇāṃ bʰavati \ suvarṇaṃ vajraṃ ca mahāmate samadʰāraṇaṃ
Line of ed.: 13    
kalpastʰitā api tulyamānā na hīyante na vardʰante*151 \
Line of ed.: 14    
tat katʰaṃ bālaiḥ kṣaṇikārtʰe*152 vikalpyata ādʰyātmikavāhyānāṃ
Line of ed.: 15    
sarvadʰarmāṇām asaṃdʰyābʰāṣya-*153kuśalaiḥ \\
Line of ed.: 16    
punar api*154 mahāmatir āha \ yat punar etad uktaṃ bʰagavatā ṣaṭpāramitāṃ
Line of ed.: 17    
paripūrya buddʰatvam avāpyata iti \ tat katamās tāḥ ṣaṭ pāramitāḥ
Page of ed.: 237  Line of ed.: 1    
katʰaṃ ca*155 paripūriṃ*156 gaccʰati*157 \ bʰagavān āha \ traya*158
Line of ed.: 2    
ete*159 mahāmate pāramitābʰedāḥ katame trayo yad uta laukikalokottaralokottara-*160tamāḥ \
Line of ed.: 3    
tatra mahāmate laukikyaḥ pāramitā
Line of ed.: 4    
ātmātmīyagrāhābʰiniveśābʰiniviṣṭā antadvaya-*161grāhiṇo
Line of ed.: 5    
vicitrabʰavopapattyāyatanārtʰaṃ rūpādiviṣayābʰilāṣiṇo
Line of ed.: 6    
dānapāramitāṃ paripūrayanti \ evaṃ śīla-*162kṣāntivīryadʰyānaprajñāpāramitāṃ
Line of ed.: 7    
mahāmate paripūrayanti bālāḥ \
Line of ed.: 8    
abʰijñāś bʰinirharanti*163 brahmatvāya \ tatra lokottarābʰiḥ
Line of ed.: 9    
pāramitābʰiḥ śrāvakapratyekabuddʰā nirvāṇagrāhapatitāśayā
Line of ed.: 10    
dānādiṣu prayujyante yatʰaiva bālā ātmasukʰanirvāṇābʰilāṣiṇaḥ \
Line of ed.: 11    
lokottara-*164tamāḥ punar mahāmate
Line of ed.: 12    
svacittadr̥śyavikalpamātragrahaṇāt svacittadvayāvabodʰād apravr̥tter
Line of ed.: 13    
vikalpasyopādānagrahaṇābʰāvāt svacittarūpalakṣaṇā-*165nabʰiniveśād
Line of ed.: 14    
dānapāramitā sarvasattvahitasukʰārtʰam ājāyate bodʰisattvānāṃ
Line of ed.: 15    
mahāsattvānāṃ*166 paramayogayoginām \ yat tatrailambane
Line of ed.: 16    
vikalpasyāpravr̥ttiṃ śīlayanti tac cʰīlaṃ pāramitā
Line of ed.: 17    
ca sā \ tasyaiva vikalpasyāpravr̥ttikṣamaṇatā
Page of ed.: 238  Line of ed.: 1    
grāhyagrāhakaparijñayā kṣāntipāramitā \ yena vīryeṇa
Line of ed.: 2    
pūrvarātrāt para-*167rātraṃ gʰaṭate yogānukūladarśād vikalpasya vyāvr̥tteḥ
Line of ed.: 3    
vīryapāramitā \ yad vikalpanivr̥ttes*168 tīrtʰyanirvāṇagrāhāpatanaṃ
Line of ed.: 4    
dʰyānapāramitā \ tatra prajñāpāramitā yadā
Line of ed.: 5    
svacittavikalpābʰāvād ābuddʰipravicayāt*169 prativicinvan*170 anta-*171dvaye
Line of ed.: 6    
na pataty*172 āśrayaparāvr̥ttipūrvakarmavināśataḥ svapratyātmāryagatipratilambʰāya
Line of ed.: 7    
prayujyate prajñāpāramitā \ etā
Line of ed.: 8    
mahāmate pāramitaiṣa pāramitārtʰaḥ \\ tatredam ucyate \\


Strophe: 9 
Line of ed.: 9   Verse: a    
śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti*173 saṃskr̥tam \
Line of ed.: 10   Verse: b    
nadīdīpa-*174vījadr̥ṣṭāntaiḥ kṣaṇikārtʰo vikalpyate \\9\\

Strophe: 10  
Line of ed.: 11   Verse: a    
nirvyāpāraṃ*175 kṣaṇikaṃ*175 viviktaṃ kṣayavarjitam \
Line of ed.: 12   Verse: b    
anutpattiś ca dʰarmāṇāṃ kṣaṇikārtʰaṃ vadāmy aham \\10\\

Strophe: 11  
Line of ed.: 13   Verse: a    
utpattyanantaraṃ bʰaṅgaṃ*176 na vai deśemi bāliśān \
Line of ed.: 14   Verse: b    
nairantaryeṇa bʰāvānāṃ vikalpaḥ spandate gatau \\11\\

Strophe: 12  
Line of ed.: 15   Verse: a    
vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam*177 \
Line of ed.: 16   Verse: b    
antarā kim avastʰā-*178sau yāvad rūpaṃ na jāyate*179 \\12\\

Strophe: 13  
Line of ed.: 17   Verse: a    
samanantarapradʰvastaṃ cittam anyat pravartate \
Page of ed.: 239   Line of ed.: 1   Verse: b    
rūpaṃ na tiṣṭʰate kāle kim ālambya pravartsyate \\13\\

Strophe: 14  
Line of ed.: 2   Verse: a    
yasmād yatra*180 pravartate cittaṃ vitatʰahetukam \
Line of ed.: 3   Verse: b    
na prasiddʰaṃ katʰaṃ tasya kṣaṇabʰaṅgo ՚vadʰāryate \\14\\

Strophe: 15  
Line of ed.: 4   Verse: a    
yogināṃ hi samāpattiḥ suvarṇaṃ jinadʰātavaḥ \
Line of ed.: 5   Verse: b    
ābʰāsvaravimānāś bʰedyā lokakāraṇāt \\15\\

Strophe: 16  
Line of ed.: 6   Verse: a    
stʰitayaḥ prāptidʰarmāś ca buddʰānāṃ jñānasaṃpadaḥ \
Line of ed.: 7   Verse: b    
bʰikṣutvaṃ samayaprāptir dr̥ṣṭā vai kṣaṇikāḥ katʰam \\16\\

Strophe: 17  
Line of ed.: 8   Verse: a    
gandʰarvapuramāyādyā rūpā vai kṣaṇikā na kim*181 \
Line of ed.: 9   Verse: b    
abʰūtikāś ca bʰūtāś*182 ca*182 bʰūtāḥ kecit karāgatāḥ \\17\\
Strophe:    Verse:  


Line of ed.: 10    
iti*183 kṣaṇikaparivartaḥ ṣaṣṭʰaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.