TITUS
Lankavatara-Sutra
Part No. 7
Previous part

Chapter: 7 
Page of ed.: 240 
Line of ed.: 1    atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.: 2    
bʰagavantam etad avocat \ arhantaḥ punar bʰagavatā vyākr̥tā anuttarāyāṃ
Line of ed.: 3    
samyaksaṃbodʰau \ aparinirvāṇa-*1dʰarmakāś ca sattvās*2
Line of ed.: 4    
tatʰāgatatve \ yasyāṃ ca rātrau tatʰāgato ՚nuttarāṃ samyaksaṃbodʰim
Line of ed.: 5    
abʰisaṃbuddʰo yasyāṃ ca*3 rātrau parinirvr̥tta etasmin antare
Line of ed.: 6    
bʰagavataikam apy akṣaraṃ nodāhr̥taṃ na pravyāhr̥tam \ sadāsamāhitāś
Line of ed.: 7    
ca tatʰāgatā na vitarkayanti na*4 vyavacārayanti*4 \
Line of ed.: 8    
nirmāṇāni ca nirmāya tais tatʰāgatakr̥tyaṃ kurvanti \ kiṃ
Line of ed.: 9    
kāraṇaṃ vijñānānāṃ ca kṣaṇaparaṃparābʰedalakṣaṇaṃ nirdiśyante \
Line of ed.: 10    
vajrapāṇiś ca satatasamitaṃ nityānubaddʰaḥ \ pūrvā ca
Line of ed.: 11    
koṭir na prajñāyate \ nirvr̥tiś ca prajñāpyate \ mārāś ca mārakarmāṇi
Line of ed.: 12    
ca karmaplotayaś ca \ cañcāmāṇavikā sundarikā
Line of ed.: 13    
pravrājikā yatʰā dʰautapātrādīni ca bʰagavan karmāvaraṇāni
Line of ed.: 14    
dr̥śyante \ tat katʰaṃ bʰagavatā sarvākārajñatā prāptāprahīṇair
Line of ed.: 15    
doṣaiḥ \ bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca
Line of ed.: 16    
suṣṭʰu ca manaṣi-*5kuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti
Page of ed.: 241  Line of ed.: 1    
mahāmatir bodʰisattvo mahāsattvo*6 bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 2    
bʰagavān tasyaitad avocat \ nirupadʰiśeṣaṃ nirvāṇadʰātuṃ
Line of ed.: 3    
saṃdʰāya*7 bodʰisattvacaryāṃ ca caritavatāṃ protsāhanārtʰam \ santi
Line of ed.: 4    
hi mahāmate bodʰisattvacaryācāriṇa ihānyeṣu ca*8
Line of ed.: 5    
buddʰakṣetreṣu yeṣāṃ śrāvakayānanirvāṇābʰilāṣas teṣāṃ śrāvakayānarucivyāvartanārtʰaṃ
Line of ed.: 6    
mahāyānagati-*9protsāhanārtʰaṃ ca tannirmita-*10śrāvakān
Line of ed.: 7    
nirmāṇakāyair vyākaroti na ca*11 dʰarmatābuddʰaiḥ \
Line of ed.: 8    
etat saṃdʰāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam \ na hi
Line of ed.: 9    
mahāmate śrāvakapratyekabuddʰānāṃ kleśāvaraṇaprahāṇa-*12viśeṣo
Line of ed.: 10    
vimuktyekarasatayā tra*13 jñeyāvaraṇaprahāṇam \ jñeyāvaraṇaṃ
Line of ed.: 11    
punar mahāmate dʰarmanairātmyadarśanaviśeṣād viśudʰyate \ kleśāvaraṇaṃ
Line of ed.: 12    
tu pudgalanairātmyadarśanābʰyāsapūrvakaṃ prahīyate \ manovijñānanivr̥tteḥ \
Line of ed.: 13    
dʰarmāvaraṇavinirmuktiḥ*14 punar ālayavijñāna-*15vāsanāvinivr̥tter*16
Line of ed.: 14    
viśudʰyati \ pūrvadʰarmastʰititāṃ saṃdʰāyāpūrvacaramasya
Line of ed.: 15    
bʰāvāt pūrvaprahīṇair*17 evākṣarais tatʰāgato na vitarkya*18
Line of ed.: 16    
na vicārya dʰarmaṃ deśayati \ saṃprajānakāritvād amuṣitasmr̥titvāc
Line of ed.: 17    
ca na vitarkayati na vicārayati caturvāsanābʰūmiprahīṇatvāc
Page of ed.: 242  Line of ed.: 1    
cyutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca \\
Line of ed.: 2    
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikā
Line of ed.: 3    
vāsanāhetutvāt kuśalānāsravapakṣarahitā na saṃsāriṇaḥ \
Line of ed.: 4    
tatʰāgatagarbʰaḥ punar mahāmate saṃsarati nirvāṇasukʰaduḥkʰahetukaḥ \
Line of ed.: 5    
na ca bālapr̥tʰagjanā avabudʰyante śūnyatāvikṣiptamatayaḥ \
Line of ed.: 6    
nirmitanairmāṇikānāṃ*19 mahāmate tatʰāgatānāṃ
Line of ed.: 7    
vajrapāṇiḥ*20 pārśvānugato*21 na maulānāṃ tatʰāgatānām
Line of ed.: 8    
arhatāṃ samyaksaṃbuddʰānām \ maulo hi mahāmate tatʰāgataḥ
Line of ed.: 9    
sarvapramāṇendriyavinivr̥ttaḥ sarvabālaśrāvakapratyekabuddʰatīrtʰyānām \
Line of ed.: 10    
dr̥ṣṭadʰarmasukʰavihāriṇas tam āgaccʰanty abʰisamayadʰarmajñānakṣāntyā \
Line of ed.: 11    
ato vajrapāṇis*22 tān nubadʰnāti \ sarve hi
Line of ed.: 12    
nirmitabuddʰā na karmaprabʰavā*23 na teṣu tatʰāgato na nyatra
Line of ed.: 13    
tebʰyas tatʰāgataḥ*24 \ kumbʰakārālambanā-*25diprayogeneva sattva-*26kr̥tyāni*27
Line of ed.: 14    
karoti lakṣaṇopetaṃ ca*28 deśayati na*29 tu svanayapratyavastʰānakatʰāṃ*30
Line of ed.: 15    
svapratyātmāryagatigocaram \ punar aparaṃ mahāmate ṣaṇṇāṃ
Line of ed.: 16    
vijñānakāyānāṃ nirodʰād uccʰedadr̥ṣṭim āśrayanti bālapr̥tʰagjanā
Line of ed.: 17    
ālayānabodʰāc*31 cʰāśvatadr̥ṣṭayo bʰavanti \ svamativikalpasya
Page of ed.: 243  Line of ed.: 1    
mahāmate pūrva-*32koṭir na prajñāyate \ svamativikalpasyaiva
Line of ed.: 2    
vinivr̥tter mokṣaḥ prajñāyate \ caturvāsanāprahāṇāt
Line of ed.: 3    
sarvadoṣaprahāṇam \\ tatredam ucyate \\


Strophe: 1 
Line of ed.: 4   Verse: a    
trīṇi yānāny ayānaṃ ca buddʰānāṃ sti nirvr̥tiḥ \
Line of ed.: 5   Verse: b    
buddʰatve vyākr̥tā sarve vītadoṣāś ca deśitāḥ \\1\\

Strophe: 2  
Line of ed.: 6   Verse: a    
abʰisamayāntikaṃ*33 jñānaṃ nirupādigatis tatʰā \
Line of ed.: 7   Verse: b    
protsāhanāṃ*34 ca līnānām etat saṃdʰāya deśitam \\2\\

Strophe: 3  
Line of ed.: 8   Verse: a    
buddʰair utpāditaṃ*35 jñānaṃ mārgas tair eva deśitaḥ \
Line of ed.: 9   Verse: b    
yānti tenaiva nyenātas teṣāṃ na nirvr̥tiḥ \\3\\

Strophe: 4  
Line of ed.: 10   Verse: a    
bʰāva-*36kāmarūpadr̥ṣṭīnāṃ vāsanā vai caturvidʰā \
Line of ed.: 11   Verse: b    
manovijñānasaṃbʰūtā +ālayaṃ ca manaḥ*37 stʰitāḥ \\4\\

Strophe: 5  
Line of ed.: 12   Verse: a    
manovijñānanetrā*38dyair uccʰedaḥcā-*39capy anityataḥ*40 \
Line of ed.: 13   Verse: b    
śāśvataṃ nādyena*41 nirvāṇamatidr̥ṣṭinām \\5\\
Strophe:    Verse:  


Line of ed.: 14    
iti*42 nairmāṇika-*43parivartaḥ saptamaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.