TITUS
Lankavatara-Sutra
Part No. 9
Previous part

Chapter: 9 
Page of ed.: 260 
Line of ed.: 1    atʰa kʰalu bʰagavān mahāmatiṃ bodʰisattvaṃ mahāsattvam*1 āmantrayate
Line of ed.: 2    
sma \ udgr̥hṇa*2 tvaṃ mahāmate laṅkāvatāre mantrapadāni
Line of ed.: 3    
yāny atītānāgatapratyutpannair buddʰair bʰagavadbʰir bʰāṣitāni bʰāṣante*3
Line of ed.: 4    
bʰāṣiṣyante ca*4 \ aham apy etarhi bʰāṣiṣye*5 dʰarmabʰāṇakānāṃ
Line of ed.: 5    
parigrahārtʰam \ tadyatʰā \ tuṭṭe 2 \ vuṭṭe 2 \ paṭṭe 2 \
Line of ed.: 6    
kaṭṭe 2 \ amale 2 \ vimale 2 \ nime 2 \ hime 2 \
Line of ed.: 7    
vame 2 \ kale*6 2 \ kale*7 2 \ aṭṭe maṭṭe \ vaṭṭe tuṭṭe \ *8jñeṭṭe
Line of ed.: 8    
spuṭṭe \ kaṭṭe 2 \ laṭṭe paṭṭe \ *9dime 2 \ cale*10 2 pace
Line of ed.: 9    
pace \ bandʰe*11 2 \ añce mañce*12 \ dutāre*13 2*14 \ patāre*15 2 \
Line of ed.: 10    
arkke*16 2 \ sarkke*17 2 \ cakre*18 2 *7\ dime 2 \ hime 2 \ ṭu ṭu
Line of ed.: 11    
ṭu ṭu \ 4 \ ḍu ḍu ḍu ḍu*19 \ ru ru ru ru*20 pʰu pʰu pʰu pʰu*21 \ 4 \
Line of ed.: 12    
svāhā \\
Page of ed.: 261  Line of ed.: 1    
imāni mahāmate mantrapadāni laṅkāvatāre*22 mahāyānasūtre
Line of ed.: 2    
yaḥ kaścin mahāmate kulaputro kuladuhitā vemāni
Line of ed.: 3    
mantrapadāny udgrahīṣyati*23 dʰārayiṣyati*23 vācayiṣyati*23 paryavāpsyati*23
Line of ed.: 4    
\ na tasya*24 kaścid avatāraṃ lapsyate*25 \ devo devī
Line of ed.: 5    
*26 \ nāgo nāgī vā \ yakṣo yakṣī vā \ asuro
Line of ed.: 6    
surī vā \ garuḍo garuḍī vā \ kiṃnaro
Line of ed.: 7    
kiṃnarī vā \ mahorago mahoragī vā \ gandʰarvo
Line of ed.: 8    
gandʰarvī *27 \ bʰūto bʰūtī vā \ kumbʰāṇḍo kumbʰāṇḍī
Line of ed.: 9    
vā \ piśāco piśācī vā \ ostārako vaustārakī
Line of ed.: 10    
vā \ apasmāro*28 pasmārī vā \ rākṣaso
Line of ed.: 11    
rākṣasī vā \ ḍāko ḍākinī*29 vā \ ojohāro vaujohārī
Line of ed.: 12    
vā \ kaṭapūtano*30 kaṭapūtanī*31 vā \ amanuṣyo
Line of ed.: 13    
manuṣyī vā \ sarve ta avatāraṃ na lapsyante \ saced viṣamagraho
Line of ed.: 14    
bʰaviṣyati*23 so ՚syāṣṭottaraśatābʰimantritena*32 *33rodan
Line of ed.: 15    
krandan*34 ekāṃ*35 diśaṃ dr̥ṣṭvā yāsyati \\
Line of ed.: 16    
puno ՚parāṇi mahāmate mantrapadāni bʰāṣiṣye \ tadyatʰā \
Line of ed.: 17    
padme padmadeve*36 \ hine*37 hini *38 hine*39 \ cu*40 cule culu*41 cule*42 \
Page of ed.: 262  Line of ed.: 1    
pʰale*43 pʰula pʰule*44 \ yule gʰule*45 yula*46 yule *46 \ gʰule *46 gʰula*46 gʰule*46 \
Line of ed.: 2    
pale*47 pala*48 pale*48 \ muñce*49 3*50 ccʰinde bʰinde bʰañje marde*51 pramarde
Line of ed.: 3    
dinakare svāhā \\
Line of ed.: 4    
imāni mahāmate mantrapadāni yaḥ kaścit kulaputro
Line of ed.: 5    
kuladuhitā vodgrahīṣyati*52 dʰārayiṣyati*53 vācayiṣyati*53 paryavāpsyati*53
Line of ed.: 6    
\ tasya na kaścid avatāraṃ lapsyate*54 \ devo
Line of ed.: 7    
devī vā \ nāgo nāgī vā \ yakṣo yakṣī vā \
Line of ed.: 8    
asuro surī vā \ garuḍo garuḍī vā \ kiṃnaro
Line of ed.: 9    
kiṃnarī vā \ mahorago mahoragī vā \ gandʰarvo
Line of ed.: 10    
gandʰarvī vā \ bʰūto bʰūtī vā \ kumbʰāṇḍo kumbʰāṇḍī
Line of ed.: 11    
vā \ piśāco piśācī vā \ ostārako vaustārakī
Line of ed.: 12    
vā \ apasmāro pasmārī vā \ rākṣaso
Line of ed.: 13    
rākṣasī vā \ ḍāko ḍākinī*55 vā \ ojoharo vaujoharī
Line of ed.: 14    
vā \ kaṭapūtano*56 kaṭapūtanī*56 vā \ manuṣyo manuṣyo*57
Line of ed.: 15    
vā \ *58sarve ta avatāraṃ na*59 lapsyante \ ya imāni
Line of ed.: 16    
mantrapadāni paṭʰiṣyati \ tena laṅkāvatārasūtraṃ paṭʰitaṃ bʰaviṣyatī-*60māni
Page of ed.: 263  Line of ed.: 1    
bʰagavatā*61 mantrapadāni bʰāṣitāni rākṣasānāṃ*62
Line of ed.: 2    
nivāraṇārtʰam \\*63
Line of ed.: 3    
iti*64 laṅkāvatāre*65 dʰāraṇīparivarto nāma*66 navamaḥ \\


Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.