TITUS
Aryasrimahadevivyakaranam
Part No. 8
Previous part

Page: 100  Line of ed.: 1    svāhā \ caturvedanakṣatragrahagaṇādimūrtyai*47 svāhā \ brahmaṇe svāhā \
Line of ed.: 2    
viṣṇave svāhā \ rudrāya svāhā \ viśvamukʰāya svāhā \ oṃ ni[gri]
Line of ed.: 3    
grini sarvakāryasādʰani*48 sini sini +āvāhayāmi devi śrīvaiśravaṇāya*49
Line of ed.: 4    
svāhā \ suvarṇadʰanadʰānyākarṣaṇyai*50 svāhā \ sarvapuṇyākarṣaṇyai
Line of ed.: 5    
svāhā \ śrīdevatākarṣaṇyai*51 svāhā \ sarvapāpanāśanyai svāhā \
Line of ed.: 6    
sarvālakṣmīpraśamanyai svāhā \ sarvatatʰāgatābʰiṣiktāyai*52 svāhā \ sarvadevatā[bʰi]mukʰaśriye
Line of ed.: 7    
svāhā \ āyurbalavarṇakarāyai*53 svāhā \ sarvapavitra-*54maṅgalahastāyai*55
Line of ed.: 8    
svāhā \ siṃhavāhinyai*56 svāhā \ padmasaṃbʰūtāyai*57 svāhā \
Line of ed.: 9    
sarvakr̥tyakākʰordavināśanyai svāhā \ imāni tāny abʰayāvalokiteśvara
Line of ed.: 10    
śriyā mahādevyā nāmāni sarvakilviṣanāśanāni sarvapāpavidʰvaṃsanakarāṇi
Line of ed.: 11    
sarvapuṇyākarṣaṇakarāṇi sarvālakṣmīpraśamanakarāṇi sarvaśrīsaubʰāgyākarṣaṇakarāṇi \
Line of ed.: 12    
yaḥ kaścid dʰārayiṣyati +imāni tatʰāgatanāmāni
Line of ed.: 13    
kalyam uttʰāya śucinā sarvabuddʰānāṃ puṣpadʰūpaṃ dattvā śriyai
Line of ed.: 14    
mahādevyai candanadʰūpaṃ dattvā vācayitavyāni sarvaśriyam*58 adʰigamiṣyati
Line of ed.: 15    
sarvasukʰasaumanasyalābʰī bʰaviṣyati sarvadevatāś ca rakṣāvaraṇaguptiṃ kariṣyanti
Line of ed.: 16    
sarvakāryasiddʰis tasya bʰaviṣyati \
Line of ed.: 17    
idam avocad bʰagavān āttamanā abʰayāvalokiteśvaro bodʰisattvo
Line of ed.: 18    
mahāsattvaḥ \ ca sarvāvatī parṣat sadevamānuṣāsuragandʰarvaś ca loko
Line of ed.: 19    
bʰagavato bʰāṣitam abʰyanandan \\\\



Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.