TITUS
Aryasrimahadevivyakaranam
Part No. 5
Previous part

Page: 97  Line of ed.: 1    tatʰāgatāya \ namo brahmaśriye tatʰāgatāya \
Line of ed.: 2    
namo maheśvaraśriye tatʰāgatāya \ namaś candrasūryaśriye tatʰāgatāya \
Line of ed.: 3    
namo gambʰīradʰarmaprabʰārājaśriye tatʰāgatāya \ namo gaganapradīpābʰirāmaśriye
Line of ed.: 4    
tatʰāgatāya \ namaḥ sūryaprabʰāketuśriye tatʰāgatāya \
Line of ed.: 5    
namo gandʰapradīpaśriye tatʰāgatāya \ namaḥ sāgaragarbʰasaṃbʰavaśriye
Line of ed.: 6    
tatʰāgatāya \ namo nirmitamegʰagarjana[yaśaḥ]śriye*25 tatʰāgatāya \ namaḥ
Line of ed.: 7    
sarvadʰarmaprabʰāsavyūhaśriye tatʰāgatāya \ namo drumarājavivardʰitaśriye
Line of ed.: 8    
tatʰāgatāya \ namo ratnārciḥparvataśriye tatʰāgatāya \ namo jñānārciḥsāgaraśriye
Line of ed.: 9    
tatʰāgatāya \ namo mahāpraṇidʰivegaśriye tatʰāgatāya \
Line of ed.: 10    
namo mahāmegʰaśriye tatʰāgatāya \ namaḥ smr̥tiketurājaśriye tatʰāgatāya \
Line of ed.: 11    
nama indraketudʰvajarājaśriye tatʰāgatāya \ namaḥ sarvadʰanadʰānyākarṣaṇaśriye
Line of ed.: 12    
tatʰāgatāya \ namaḥ saumyākarṣaṇaśriye tatʰāgatāya \ namo
Line of ed.: 13    
lakṣmyākarṣaṇaśriye tatʰāgatāya \ imāni tatʰāgatanāmāni satkr̥tya*26
Line of ed.: 14    
dʰārayitavyāni*27 vācayitavyāni +evaṃ sa kulaputro kuladuhitā
Line of ed.: 15    
bahutaraṃ puṇyaṃ prasaviṣyati \
Line of ed.: 16    
vyākr̥tā ca śrīmahādevī tatʰāgataiḥ \ bʰaviṣyasi tvaṃ
Line of ed.: 17    
śrīmahādevi +anāgata adʰvani śrī[mahā]ratnapratimaṇḍitāyāṃ*28 lokadʰātau
Line of ed.: 18    
tatra śrīmaṇiratnasambʰavo nāma tatʰāgato ՚rhan samyaksambuddʰaḥ \
Line of ed.: 19    
ca lokadʰātur nānādivyaratnapratimaṇḍitā bʰaviṣyati \
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.