TITUS
Aryasrimahadevivyakaranam
Part No. 6
Previous part

Page: 98  Line of ed.: 1    tatra ca lokadʰātau sa +eva tatʰāgata ālokakaro bʰaviṣyati \ te
Line of ed.: 2    
ca bodʰisattvās tatra buddʰakṣetre svayaṃprabʰā bʰaviṣyanty aparimitāyuṣaś ca \
Line of ed.: 3    
ākāśataś ca buddʰadʰarma[saṅgʰa]śabdo*29 niścariṣyati \ ye ca bodʰisattvās
Line of ed.: 4    
tatra buddʰakṣetre +upapatsyante sarve te padmakarkaṭikāsūpapatsyante*30 \ tatra
Line of ed.: 5    
katamad dvādaśadaṇḍakaṃ nāmāṣṭaśataṃ vimalaprakʰyaṃ stotram \ śr̥ṇu +abʰayāvalokiteśvara
Line of ed.: 6    
śriyā mahādevyā nāmāni \ tadyatʰā sarvatatʰāgatābʰiṣiktā
Line of ed.: 7    
[sarvadevatābʰiṣiktā]*31 sarvatatʰāgatamātā sarvadevatāmātā sarvatatʰāgataśrīḥ
Line of ed.: 8    
sarvabodʰisattvaśrīḥ sarvāryaśrāvakapratyekabuddʰaśrīr brahmaviṣṇumaheśvaraśrīr
Line of ed.: 9    
mahāstʰānagataśrīḥ sarvadevatābʰimukʰaśrīḥ sarvadevanāgayakṣagandʰarvāsuragaruḍakinnaramahoragaśrīḥ
Line of ed.: 10    
sarvavidyādʰaravajrapāṇivajradʰaraśrīḥ
Line of ed.: 11    
catuḥpañcalokapālaśrīḥ +aṣṭagrahāṣṭāviṃśatinakṣatraśrīḥ oṃ sāvitrī
Line of ed.: 12    
dʰātrī mātā caturvedaśrīḥ lakṣmīr bʰūtamātā jayā vijayā gaṅgā sarvatīrtʰā
Line of ed.: 13    
sarvamaṅgalyā vimalanirmalakaraśrīḥ sarvapāpahantrī nirmada[karā]*32
Line of ed.: 14    
candraśrīḥ sūryaśrīḥ sarvagrahaśrīḥ siṃhavāhinī śatasahasrakoṭīpadmavivarasaṃcʰannā
Line of ed.: 15    
padmā padmasambʰavā padmālayā padmadʰarā padmāvatī +anekaratnāṃśumālā*33
Line of ed.: 16    
dʰanaśvetā mahāśvetā śvetabʰujā sarvamaṅgaladʰāriṇī sarvapuṇyopacitāṅgī
Line of ed.: 17    
dākṣāyaṇī śatasahasrabʰujā śatasahasranayanā śatasahasraśirā
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.