TITUS
Mahasannipataratnaketusutra
Part No. 8
Previous part

Chapter: 11 
Page of ed.: 136 
Line of ed.: 1 
ekādaśaḥ parivartaḥ


Line of ed.: 2    atʰa kʰalu bʰagavāñ chākyamunis tatʰāgataḥ śakrabrahmavirūḍʰakavirūpākṣadʰr̥tarāṣṭra-*297kuverān
Line of ed.: 3    
āmantrayati sma \ ahaṃ bʰadramukʰāḥ
Line of ed.: 4    
+iha kliṣṭe pañcakaṣāye buddʰakṣetre sattv[ānām] kāruṇyapraṇidʰānena
Line of ed.: 5    
+anuttarāṃ samyaksaṃbodʰim abʰisaṃbuddʰaḥ [sattvānām a]vidyāndʰakāraprakṣiptānāṃ*298
Line of ed.: 6    
kleśataskaradʰūrtopadrutānām [kleśānāṃ praśamanāya] mārapakṣo me
Line of ed.: 7    
parājitaḥ saddʰarmadʰvaja uccʰrepito ՚pramāṇaḥ sattvāḥ [duḥkʰāt] parimokṣitāḥ \
Line of ed.: 8    
saddʰarmavr̥ṣṭir utsr̥ṣṭā mārakoṭyo me [parājitāḥ \
Line of ed.: 9    
yad etarhi bʰadra]mukʰā yuṣmākaṃ hasta anuparindāmi tad ebʰir apramāṇair
Line of ed.: 10    
gaṇanāsamatikrāntair buddʰair bʰagavadbʰir bodʰisattvair mahāsattvaiś ca daśa[diśi
Line of ed.: 11    
lokadʰātau sannipatitair adʰiṣṭʰāya rakṣitaḥ] vajradʰarmasamatāpratītyadʰarmahr̥dayasarvasamuccʰrayavidʰvaṃsano
Line of ed.: 12    
dʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇo
Line of ed.: 13    
dʰarmaparyāyaḥ \ [iha buddʰakṣetre] pr̥tʰivīrasasattvāvāsadoṣāṇāṃ
Line of ed.: 14    
praśamāya sattvaparipākāya sarvāśubʰakarmaniravaśeṣaparikṣayārtʰaṃ triratna[vaṃśacirastʰityartʰaṃ
Line of ed.: 15    
buddʰābʰiprāya]pariniṣpattyartʰam eṣa yuṣmābʰir apy
Line of ed.: 16    
adʰi]ṣṭʰāya rakṣitavya iti \ yac ca me [sat]dʰarmanetrīsaṃrakṣaṇakuśalamūlapuṇyābʰisaṃskārāṇi
Line of ed.: 17    
+uccāraṇadeśana[smaraṇavācana]triśaraṇagamanopāsakasaṃvarabrahmacaryāvāsakuśalamūlapuṇyābʰisaṃ[skārāṇi
Page of ed.: 137  Line of ed.: 1    
yāvat pratʰamadʰyānabʰāvanā] yāvat saṃjñāvedayitanirodʰabʰāvanā yāvat
Line of ed.: 2    
srotaāpattipʰala-*299sākṣātkr̥[tir yāvad aparāṇi kuśalamūlapuṇyābʰisaṃskārāṇi
Line of ed.: 3    
+etarhi kr̥tāni +anāgate karaṇīyāni mama saddʰarmapradīpaprajvālanapuṇyābʰisaṃskārāṇi
Line of ed.: 4    
sarvam etad yuṣmākaṃ haste
Line of ed.: 5    
parindāmi \]
Line of ed.: 6    
....   ....   ....
Line of ed.: 7    
....   ....   ....
Line of ed.: 8    
asya dʰarmaparyāyasya prakāśanārtʰam [dʰarmabʰāṇakaṃ*300 pudgalaṃ saṃco]dayiṣyāmaḥ \
Line of ed.: 9    
dʰarmabʰāṇakadʰarmaśrāvaṇikānāṃ dʰanadʰānyasarvabʰogasampadvivr̥ddʰiṃ
Line of ed.: 10    
sādʰayiṣyāmaḥ \ avipralopadʰarmaṃ jinaśāsanaṃ saṃdʰārayiṣyāmaḥ \
Line of ed.: 11    
atʰa kʰalu [sarve buddʰā bʰagavantaḥ sarveṣāṃ manuṣyāmanuṣyāṇāṃ
Line of ed.: 12    
sādʰukāraṃ pradaduḥ \]
Line of ed.: 13    
atʰa kautūhaliko bodʰisattvo mahāsattvas taṃ śākyamuniṃ*301
Line of ed.: 14    
tatʰāgatam [paryeṣate \ kiṃ bʰagavan mārakoṭyaḥ saparivārā samāgatāḥ \]
Line of ed.: 15    
bʰagavān āha \ sarve saparivārāḥ \ [atʰa kʰalu] kautūhaliko bodʰisattvaḥ
Line of ed.: 16    
[āha \ kiṃ saparivārā mārās triratne labdʰaprasādāḥ] \
Line of ed.: 17    
bʰagavān āha \ kulaputrāyaṃ kʰalu māraḥ pāpīmān sahasraparivāro ՚labdʰaprasādaḥ
Line of ed.: 18    
[kupitaḥ +anāttamanā vartamāne +anāgatakāla api
Page of ed.: 138  Line of ed.: 1    
yāvad eṣo ՚vatāraprekṣī +avatāragaveṣī saddʰarmanetrīvipralopārtʰam [prayatyate \
Line of ed.: 2    
......tatʰā] ...... ekaviṃśatiparivārā ete +alabdʰaprasādāḥ kupitāḥ
Line of ed.: 3    
+anāttamanāḥ [vartamāne +anāgatakāla api yāvat saddʰarma]netrīpravistāras
Line of ed.: 4    
tāvad ete mama śāsane +avatāraprekṣiṇaḥ +avatāragaveṣiṇaḥ
Line of ed.: 5    
[saddʰarmanetrīvipralopārtʰaṃ prayatyate \ tat kasya hetoḥ \ pūrva]vairādʰiṣṭʰitatvād
Line of ed.: 6    
anavaropitakuśalamūlatvād akalyāṇamitraparigr̥hītatvāt .......
Line of ed.: 7    
[nirvāṇasukʰe +alabdʰaprasādatvāt praṇidʰānāparigatatvāt] cittena
Line of ed.: 8    
cittaṃ na saṃdadati na prasīdanti na saṃtiṣṭʰanti na pramādyanti \
Line of ed.: 9    
[buddʰānāṃ mahāsannipātaṃ dr̥ṣṭvā gambʰīrāṃ dʰāraṇīṃ śru]tvānenaivaṃ hetunā
Line of ed.: 10    
paścāc chraddʰāṃ pratilapsyate \ anuttarāyāṃ samyaksaṃbodʰau [prasādaṃ
Line of ed.: 11    
lapsyate \
Line of ed.: 12    
atʰa kautūhaliko bodʰisattvaḥ +āha \ bʰagavan ayam] dʰarmaparyāyo
Line of ed.: 13    
՚navaruptakuśalamūlānām api sattvānāṃ sacet ...śravaṇamārge nadet teṣām
Line of ed.: 14    
....[anuttarāyāṃ samyaksaṃbo]dʰau cittam utpādayet \ tena kʰalu punaḥ
Line of ed.: 15    
samayena nāgadatto nāma māraḥ pūrva... ... ... ...nuttarāyāṃ samyaksaṃbodʰau \
Line of ed.: 16    
sa mahārṣiveṣeṇa śākyamuninā*302 ...

Line of ed.: 17    
...   ...   ...   ...
Line of ed.: 18    
...   ...   ...   ...

Line of ed.: 19    
[mahāsannipātaratnaketudʰāraṇīsūtraṃ samāptam \\]\\]



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.