TITUS
Mahasannipataratnaketusutra
Part No. 6
Previous part

Chapter: 6  
Page of ed.: 110  
Line of ed.: 1  
[ṣaṣṭʰaḥ parivartaḥ]


Line of ed.: 2     ...   ...   ...   ...
Line of ed.: 3     
...   ...   ...   ...
Line of ed.: 4     
teṣāṃ ca*248 buddʰānāṃ bʰagavatāṃ samādarśanenaiva buddʰakṣetrāntargatānām
Line of ed.: 5     
[sattvānāṃ rāgadveṣamohādīni] .... sarveṣāṃ cittacaityeṣu praśemuḥ \
Line of ed.: 6     
ekaikaś ca sattva evaṃ saṃjānīte ....mām ekaikas tatʰāgataḥ sarvacetasā
Line of ed.: 7     
samanvāhr̥tya sarvajvarapraśamanadʰarmaṃ deśaya[ti]... ... ... \
Line of ed.: 8     
tena kʰalu punaḥ samayena ye +asmin kr̥tsne buddʰakṣetre
Line of ed.: 9     
+antargatā sarvasattvā sarvendriyopastabdʰāḥ ....yat tv asmākaṃ buddʰā
Line of ed.: 10     
bʰagavanto dʰarmaṃ deśayantu \ asmākaṃ bʰadanta svagataṃ dʰarmaṃ
Line of ed.: 11     
vayaṃ buddʰānāṃ bʰagavatāṃ dʰarmeṣu pratipa[tsyāmahe] .... \
Line of ed.: 12     
[tena kʰalu punaḥ samayena +apareṣāṃ buddʰānāṃ bʰagavatāṃ pūjākarmaṇe]
Line of ed.: 13     
sa śākyamunis tatʰāgato gandʰavyūhātikrāntena paramottamaviśiṣṭena
Line of ed.: 14     
+udāreṇa gandʰena sarvam idaṃ buddʰakṣetraṃ spʰuṭam akarot ... ... \
Line of ed.: 15     
[buddʰānāṃ bʰagavatāṃ pūjā]karmaṇe sarvabuddʰakṣetrāntargatāś ca
Line of ed.: 16     
sarvasattvā nānāratnapuṣpamālyavilepanair nānācʰatradʰvajapatākālaṃkāraiḥ
Line of ed.: 17     
... buddʰānāṃ bʰagavatāṃ pūjākarmaṇe +evam āha \ samanvāharantu buddʰā
Line of ed.: 18     
bʰagavanto ye kecit +etarhi daśasu dikṣu lokadʰātau ... \
Line of ed.: 19     
[a]haṃ pūrvapraṇidʰānenaivaṃ pratikūle pañcakaṣāye loke
Line of ed.: 20     
+anuttarāṃ samyaksaṃbodʰim abʰisaṃbuddʰo naṣṭāśayānāṃ pranaṣṭamārgāṇām
Page of ed.: 111   Line of ed.: 1     
[avidyāndʰānāṃ tamisrabʰūtānāṃ kleśā]kṣiptānāṃ
Line of ed.: 2     
tryapāyasaṃprastʰitānām akuśalasamavadʰānānāṃ sarvakuśalarahitānāṃ sarvavidvatpari[varjitānām
Line of ed.: 3     
ānantaryakr̥tānāṃ saddʰarmavarjitānām] caryāpavādakānām
Line of ed.: 4     
akr̥pāśayānāṃ sattvānāṃ kāruṇyārtʰaṃ mahākr̥pāvīryabalodyogena
Line of ed.: 5     
śītoṣṇavātātapapraśamanā[ya grāmanagaranigamajanapadān]
Line of ed.: 6     
padbʰyām upasaṃkramāmi \ sattvahitārtʰaṃ svalparūkṣavirasaparamajugupsitaṃ*249
Line of ed.: 7     
pratikūlam āhāram [bʰakṣayiṣyāmi \ teṣāṃ kuśalamūlajananārtʰam]
Line of ed.: 8     
karpāsabʰaṅgacīvarapāṃsukulāni prāvr̥ṇomi \ parvatagirikandaravanaṣaṇḍa[śūnyāgāraśmaśāna]śayyāsanaṃ
Line of ed.: 9     
paribʰunajmi \
Line of ed.: 10     
upāyakauśalyamahākaruṇā
Line of ed.: 11     
...   ...   ...   ...
Line of ed.: 12     
...   ...   ...   ...
Line of ed.: 13     
[vīryasannahanena vividʰāṃ katʰām] katʰayāmi \ kṣatriyebʰyo
Line of ed.: 14     
rājāiśvaryakatʰāṃ katʰayāmi \ brāhmaṇebʰyo*250 vedanakṣatrakatʰāṃ katʰayāmi \
Line of ed.: 15     
amātyebʰyo janapadakarmāntakatʰāṃ katʰayāmi \ vaṇigbʰyaḥ krayavikrayakatʰāṃ
Line of ed.: 16     
kuṭumbebʰyaḥ karmāntābʰiniveśakatʰāṃ strībʰyo varṇālaṃkāraputrāiśvaryasapatnakatʰāṃ
Line of ed.: 17     
śramaṇebʰyaḥ [kṣāntisauratyatrikarmavīrya]katʰāṃ katʰayāmi \
Line of ed.: 18     
sattvaparipākāya +aprāptasya prāptaye niyunajmi \ anadʰigatasyādʰigamāya
Line of ed.: 19     
+asākṣātkr̥tasya sākṣātkriyāyai [+amuktānāṃ
Page of ed.: 112   Line of ed.: 1     
mocanāya] nānāvidʰāni duḥkʰāny utsahāmi \ sattvaparipākāya
Line of ed.: 2     
janapadacaryāṃ carāmi \
Line of ed.: 3     
atʰa ca punar ye +ime sattvās tatra mām ākrośanti paribʰāṣanti
Line of ed.: 4     
[+īrṣyānvitena] dʰarmeṇābʰūtenābʰyākʰyānti kuhanalapanamāyāśāṭʰyamr̥ṣāvādapāruṣyaiḥ
Line of ed.: 5     
strīvacanair abʰyākʰyānti pāṃsubʰir mām avakiranti \
Line of ed.: 6     
śastraviṣāgni[cakratomaraśarakʰaḍgaśakti]paraśvadʰaśūlāyudʰavr̥ṣṭibʰir mama
Line of ed.: 7     
vadʰāya parākrāmanti \ hastyāśīviṣasiṃhavyāgʰravr̥ṣamahiṣavr̥kamahānagnāñ
Line of ed.: 8     
ca madvadʰāyotsr̥janti \ [mamāvāsavihārakūṭāgārān]
Line of ed.: 9     
aśucinā durgandʰenāpūrayanti \ macchrāvakāṇāṃ ntarnagaram anupraviṣṭānām
Line of ed.: 10     
ime +anāryā sattvāḥ +anācāreṇa nr̥tyagītenānuvicariṣyanti \
Line of ed.: 11     
[śatasahasro]pāyair madvadʰāyodyuktāḥ śāsanāntardʰānāya ca
Line of ed.: 12     
dʰarmanetrīpradīpanirvāṇāya dʰarmadʰvajaprapātanāya dʰarmanetrīprabʰedāya
Line of ed.: 13     
[mama dʰarmacāriṇām] māraṇāyodyuktāḥ \ tat kʰalv etarhi sarve buddʰā
Line of ed.: 14     
bʰagavantas teṣāṃ buddʰānāṃ bʰagavatām [dʰarma]netrīm avalokayata*251 \ yatʰā
Line of ed.: 15     
te buddʰair bʰagavadbʰir asmin kliṣṭe pañca[kaṣāyayukte kāle] *252mahāsannipātaṃ
Line of ed.: 16     
kr̥tvā saddʰarmanetrīcirastʰityartʰaṃ sarvamārabalaviṣayapramardanā[rtʰam] sarvatriratnavaṃśastʰityanupaccʰedārtʰaṃ
Line of ed.: 17     
sattvānāṃ kuśalamūla[vardʰanārtʰaṃ sarva]parapravādasahadʰarmanigrahārtʰaṃ
Line of ed.: 18     
sattvānāṃ
Line of ed.: 19     
kalikalahadurbʰikṣarogaparacakrabandʰanavigrahavivādākālaśītoṣṇavātavr̥ṣṭi[kāyavāgmanaḥkleśa]praśamanārtʰaṃ
Page of ed.: 113   Line of ed.: 1     
sarvagr̥hagrāmanagararāṣṭrarakṣaṇārtʰaṃ sarvaśāṭʰyaviṣa[kākʰordamohanaduḥsvapnadurdarśa]nārtʰaṃ
Line of ed.: 2     
sarvadʰānyauṣadʰipʰalapuṣparasasattvopajīvyartʰaṃ*253
Line of ed.: 3     
kṣatriyabrāhmaṇaviṭśūdrakuśalacaryāniyojanārtʰaṃ bodʰisattva[cittotpādapāramitāpūra]ṇārtʰaṃ
Line of ed.: 4     
bodʰisattvānāṃ mahāsattvānām upāyajñānakauśalyasmr̥timatigatiśauryapratibʰāṇavivr̥ddʰyartʰam
Line of ed.: 5     
abʰiṣekabʰūmisamāśvāsāvatārajñānapāraṃgamārtʰaṃ
Line of ed.: 6     
taiḥ pūrvakais tatʰāgatair arhadbʰiḥ saṃbuddʰair ayaṃ
Line of ed.: 7     
vajradʰarmasamatāpratītyadʰarmahr̥dayasamuccʰrayavidʰvaṃsanīdʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇo
Line of ed.: 8     
dʰarmaparyāyo bʰāṣito ՚dʰiṣṭʰito ՚nyonyam anumoditaḥ \
Line of ed.: 9     
tat sādʰu \ evam evaitarhi ye daśasu dikṣu buddʰā bʰagavantas
Line of ed.: 10     
tiṣṭʰanto yāpayanta iha mama buddʰakṣetre pañcakaṣāye pr̥ccʰā[yai]*254
Line of ed.: 11     
samāgatā saṃniṣaṇṇā sannipatitās te sarve +asya buddʰakṣetrasyārakṣāyai
Line of ed.: 12     
+imaṃ vajradʰarmasamatāpratītyadʰarmahr̥dayasamuccʰrayavidʰvaṃsanadʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇaṃ
Line of ed.: 13     
dʰarmaparyāyaṃ bʰāṣadʰvam adʰitiṣṭʰatānyonyaṃ
Line of ed.: 14     
bʰāṣadʰvam*255 anumodadʰvaṃ saddʰarma-*256netrīcirastʰitaye sarvamāraviṣayabalapramardanārtʰaṃ
Line of ed.: 15     
yatʰā pūrvoktaṃ vistareṇa yāvad anāvaraṇajñānapāraṃgamārtʰam
Line of ed.: 16     
anukaṃpāyai mamādʰyeṣaṇāya ca yad iha buddʰakṣetre dʰarmanetrī ciraṃ
Line of ed.: 17     
tiṣṭʰet \ anatikramaṇī sarvaparapravādibʰir avipralopadʰarmiṇī syāt \
Line of ed.: 18     
triratnavaṃśānupaccʰedanārtʰāya ca dʰarmarasaḥ sarvasattvopajīvyaḥ syāt \
Line of ed.: 19     
atʰa te buddʰā bʰagavanta evam āhuḥ \ evam etat +avaśyam
Line of ed.: 20     
evāsmābʰir buddʰakāryaṃ karaṇīyam \ iha buddʰakṣetre dʰarmanetrīm adʰiṣṭʰāsyāmaś
Page of ed.: 114   Line of ed.: 1     
cirastʰitaye sarvamāraviṣayabalapramardanāya yāvad anāvaraṇajñānapāraṃgamāya
Line of ed.: 2     
yān imān vajradʰarmasamatāpratītyadʰarmahr̥dayasamuccʰrayavidʰvaṃsanadʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇadʰarmaparyāyān
Line of ed.: 3     
bʰāṣiṣyāmaḥ \
Line of ed.: 4     
śr̥ṇvantu sarvasattvā ye kecid iha buddʰakṣetra antargatāḥ \
Line of ed.: 5     
tadyatʰā \ aṅkara +aṅkara \ bʰaṅkara prabʰaṅkara \ bʰayaviha*257 \ mitra
Line of ed.: 6     
bʰase \ akʰe +akʰa saṃvare*258 \ dome domante \ kevaṭe
Line of ed.: 7     
keyūre \ samavahane samantabʰadre \ dʰarme dʰarme dʰarmake \ japʰale
Line of ed.: 8     
mitrānupʰale pʰalavate \ gaṇe gaṇaparante \ hili hili \ hili
Line of ed.: 9     
hilike \ jambʰavate \ ṭakaṭe ṭakante ṭakavarante \ gʰanavahante*259 \
Line of ed.: 10     
hirinte śirinte \ viṃdruvate \ govāhe \ jure
Line of ed.: 11     
mitra \ jure juṣe \ agre +avame \ satya tatʰatā \ hulu hile
Line of ed.: 12     
candre \ samadʰarme dʰarme*260 \ kucuru mucuru \ acidra*261 \ cili
Line of ed.: 13     
cilili \ cavaha \ culu culu \ mitravaha \ kulu kulu \ sara sara \
Line of ed.: 14     
kuṭu kuṭu \ mahāsarasara \ tuṭu tuṭu \ mahāsatyahr̥daya \ puṣpe
Line of ed.: 15     
supuṣpe \ dʰūmaparihare \ abʰaye \ rucire \ karakṣe \ abʰayam astu \
Line of ed.: 16     
vivaha titile mamale paśvakʰa \ śiśira śiśira \ lokavināyaka
Line of ed.: 17     
vajre vajradʰare vajravate \ vajramate vajradade \ cakravajre \
Line of ed.: 18     
cakre cavate \ dʰare dʰare \ bʰare bʰare \ pūre ṭara \ huhure \ bʰaṃgavaṃvare \
Page of ed.: 115   Line of ed.: 1     
śara śaca cili curu pūre \ maṇḍane maṇḍane \ gagaraṇe \ muhūrte
Line of ed.: 2     
sarvamuhūrtake \ dʰidʰirayani makʰiśvaralayaṇi riṣinijani*262 dʰaravaci \
Line of ed.: 3     
caṇḍālī me me sarvasasyādʰiṣṭʰitā \ āccʰidyantu vāhanām \ mini
Line of ed.: 4     
pʰalavati +ojāgre vicini \ vanaraha \ vuvure \ guru guru \
Line of ed.: 5     
muru muru \ hili hili \ hala hala \ kākaṇḍavaha hihitāṃ \
Line of ed.: 6     
āyuhana \ kuṇḍajvāla \ bʰase gardane \ ādahati \ mārgābʰirohaṇi \
Line of ed.: 7     
pʰalasatye +ārohavati \ hili hili \ yatʰā
Line of ed.: 8     
vajrāya svāgra yatʰāparaṃ ca hr̥dayavāha \ satyaparibʰāva mārgābʰirohaṇe
Line of ed.: 9     
+acalabuddʰi dada pracala pacaya \ piṇḍahr̥daya candracaraṇa \ acale
Line of ed.: 10     
śodʰane *263prakrinimārge \ ili [+ili]le \ prabʰe sāravrate \ sarvatatʰatā
Line of ed.: 11     
satyānugate \ anāvaraṇavrate \ alatʰa +aṅgure śamini
Line of ed.: 12     
vibrahmavayohi \ ahite +avāṇi \ niravayava +aciramārga \ lana
Line of ed.: 13     
lagʰusare \ triratnavaṃśe dʰarmakāya jvalacandre \ samudravati \
Line of ed.: 14     
mahadbʰūtavyaya \ samudravegavadʰāraṇimudreṇa makʰimudra \ surapratisaṃviddʰamudra \
Line of ed.: 15     
āvartani \ saṃmoha \ skaravidyutarase kṣiti \ mudrito ՚si \
Line of ed.: 16     
ye kecit pr̥tʰivī vaha vaha vaha vaha \ kīṭakapaṭa \ śaila
Line of ed.: 17     
pratītya hr̥dayena mudritā dʰāraṇī \ dʰara [dʰara dʰara] \ dantilā
Line of ed.: 18     
dantindālā huska sarvahr̥daya mudrito ՚si \ jaḍa*264 javaṭṭa jakʰavaṭa
Line of ed.: 19     
sumativati mahadbʰūta mudrita \ ye kecit ṣaḍāyatananisr̥tādbʰutā
Page of ed.: 116   Line of ed.: 1     
ini mine \ sacane gʰoṣasacane \ mudritacaryādʰiṣṭʰānavākpatʰānanyatʰā \
Line of ed.: 2     
mahāpuṇyasamuccayāvatāra \ mahākaruṇayā mudrita \
Line of ed.: 3     
sarvasamyakpratipac cirabʰadraṃ jvalatu dʰarmanetrī \ sarve munivr̥ṣabʰāḥ
Line of ed.: 4     
+mahākaruṇasamādʰijñānalābʰabalena maitrītyāgātivīryabalenādʰiṣṭʰitā
Line of ed.: 5     
sarvabʰūtopacayāya svāhā \
Line of ed.: 6     
atʰa tāvad eva te sarvabuddʰakṣetrāntargatā sarvasattvās triṣkr̥tyaivam āhuḥ \
Line of ed.: 7     
namaḥ sarvabuddʰebʰyaḥ \ namo namaḥ sarvabuddʰebʰya iti \ evaṃ huḥ \ aho
Line of ed.: 8     
mahāścaryo munisaṃnipātaḥ \ aho mahāścaryo bodʰisattvānāṃ mahāsattvānāṃ
Line of ed.: 9     
mahāśrāvakāṇāṃ ca saṃnipātaḥ \ aho vata mahāścaryādbʰutāśrutapūrvo
Line of ed.: 10     
՚yaṃ vajradʰarmasamatāpratītyadʰarmahr̥dayasarvadʰarmasamuccʰrayavidʰvaṃsanīdʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇo
Line of ed.: 11     
dʰarmaparyāyaḥ \ sarvaśāstr̥śāsanadʰarmanetrītriratnavaṃśādʰiṣṭʰānanirdeśo
Line of ed.: 12     
māraviṣayabalavidʰvaṃsano
Line of ed.: 13     
mārapāśasaṃccʰedanaḥ sarvaśatrunigraho dʰarmadʰvajoccʰrāpaṇo*265
Line of ed.: 14     
dʰarmapakṣarakṣākaro yāvat sakalabuddʰaviṣayaprapūraṇārtʰam \
Line of ed.: 15     
etarhi sarvabuddʰair bʰagavadbʰir ayaṃ vajradʰarmasamatāpratītyadʰarmahr̥dayasamuccʰrayavidʰvaṃsanadʰāraṇīmudrāpadaprabʰedapraveśavyākaraṇo
Line of ed.: 16     
dʰarmaparyāyo bʰāṣitaḥ \
Line of ed.: 17     
sarvasattvahr̥dayamudrā sarvamahābʰūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānām
Line of ed.: 18     
ānuttara-*266parinirvāṇapratilābʰāya \ asmin kʰalu punar dʰāraṇīvyākaraṇe
Line of ed.: 19     
bʰāṣyamāṇe triṃśadgaṅgānadīvālukāsamānāṃ bodʰisattvānāṃ
Line of ed.: 20     
mahāsattvānāṃ dʰāraṇīnirhārasamādʰikṣāntipratilābʰo ՚bʰūt \
Page of ed.: 117   Line of ed.: 1     
tena kʰalu punaḥ samayena candraprabʰaḥ kumārabʰūtaḥ +uttʰāyāsanāt
Line of ed.: 2     
prāñjalir bʰūtvā samantato ՚valokya buddʰādʰiṣṭʰānena svarddʰibalānubʰāvena
Line of ed.: 3     
sarvam idaṃ buddʰakṣetraṃ svareṇāpūrya +evam āha \

Line of ed.: 4   Verse: di    
durlabʰā jinacandrāṇām īdr̥śī pariṣat punar \
Line of ed.: 5   Verse: dj    
vidvāṃso durlabʰāś cai[va] bodʰisattvā mahāvratāḥ*267 \\

Line of ed.: 6   Verse: dk    
īdr̥śāyāś ca mudrāyāḥ śravaṇaṃ paramadurlabʰam \
Line of ed.: 7   Verse: dl    
yeyaṃ kāruṇikair nātʰair dʰarma-*268netrī svadʰiṣṭʰitā \\

Line of ed.: 8   Verse: dm    
sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ \
Line of ed.: 9   Verse: dn    
ratnatrayānupaccʰedaḥ saṃbuddʰaiḥ samadʰiṣṭʰitaḥ \\

Line of ed.: 10   Verse: do    
sarvāvaraṇanāśāya kṣāntisauratavardʰinī \
Line of ed.: 11   Verse: dp    
sattvānām āvarjanī*269 ceha rājyarāṣṭrasya pālanī \\

Line of ed.: 12   Verse: dq    
vāraṇī duṣkr̥tasyeha kudr̥ṣṭipratiṣedʰanī \
Line of ed.: 13   Verse: dr    
āśvāso bodʰisattvānāṃ bodʰimārgapradarśanī \\

Line of ed.: 14   Verse: ds    
pāramitāvardʰanī caiva bʰadracaryāprapūraṇī \
Line of ed.: 15   Verse: dt    
upāyajñānapratibʰānavr̥ddʰyai +apy adʰiṣṭʰitā*270 \\

Line of ed.: 16   Verse: du    
saṃgrahaḥ śuklapakṣasya dʰāraṇīṣv aparājitā \
Line of ed.: 17   Verse: dv    
nirañjanā bodʰimārgasya jvālanī dʰarmasākṣiṇām \\

Page of ed.: 118  
Line of ed.: 1   Verse: dw    
sarvā vinīya vimatir dʰāraṇīṣv adʰimucyate*271 \
Line of ed.: 2   Verse: dx    
eṣo vai sakalo mārgo yena bodʰiḥ pravartate \\

Line of ed.: 3   Verse: dy    
vayaṃ bʰūyaḥ pravakṣyāmo dʰāraṇīm aparājitām \
Line of ed.: 4   Verse: dz    
dʰarmabʰāṇakarakṣāyai śrotrāṇām abʰivr̥ddʰaye \\

Line of ed.: 5   Verse: ea    
cʰandaṃ dadāti ko nv artʰo bodʰisattvo mahāyaśāḥ \
Line of ed.: 6   Verse: eb    
anāvaraṇabʰāvāya sattvānāṃ hitavr̥ddʰaye \\

Line of ed.: 7     
tena kʰalu samayena gaṅgānadībālukāsamāḥ kumārabʰūtā
Line of ed.: 8     
bodʰisattvā mahāsattvā ekakaṇṭʰenaivam āhuḥ \ vayam apy asyāṃ dʰāraṇyāṃ
Line of ed.: 9     
cʰandaṃ dadāmo ՚dʰitiṣṭʰāmaḥ \ yaḥ kaścit kulaputro kuladuhitā
Line of ed.: 10     
bʰikṣur bʰikṣuṇī +upāsako +upāsikā snātvā
Line of ed.: 11     
śucīni cīvarāṇi prāvr̥tya nānāpuṣpasaṃccʰanne nānāgandʰapradʰūpite
Line of ed.: 12     
nānārasaparivr̥te nānāvastrābʰaraṇaduṣyasaṃstʰite cʰatradʰvajapatākoccʰrāpite
Line of ed.: 13     
svalaṃkr̥te maṇḍalamāle*272 mr̥dusukʰasaṃsparśe siṃhāsane
Line of ed.: 14     
+abʰiruhya +imāṃ dʰāraṇīṃ saṃprakāśayet +na sya kaścic cittasaṃkṣobʰaṃ
Line of ed.: 15     
kāyasaṃkṣobʰaṃ manaḥsaṃkṣobʰaṃ kariṣyati \ na sya
Line of ed.: 16     
kaścit kāye śvāsaṃ mokṣyati śīrṣarogaṃ ca kartuṃ śakṣyati \ nedaṃ
Line of ed.: 17     
stʰānaṃ vidyate \ na kāyarogaṃ na jihvārogaṃ na dantarogaṃ
Page of ed.: 119   Line of ed.: 1     
kṣirogaṃ na grīvārogaṃ na bāhurogaṃ na pr̥ṣṭʰarogaṃ na +antrarogaṃ
Line of ed.: 2     
nodararogaṃ na śroṇīrogaṃ na +ūrurogaṃ na jaṅgʰārogaṃ kaścit
Line of ed.: 3     
kartuṃ śakṣyati \ na sya svarasaṃkṣobʰo bʰaviṣyati \ yaś ca tasya
Line of ed.: 4     
dʰarmabʰāṇakasya pūrvāśubʰakarmaṇā dʰātusaṃkṣobʰaḥ svarasaṃkṣobʰo syāt
Line of ed.: 5     
tasyemāṃ dʰāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati \ karmaparikṣayāt
Line of ed.: 6     
svasti bʰaviṣyati \ ya api tatra dʰarmaśrāvaṇikā
Line of ed.: 7     
saṃnipatiṣyanti teṣām api na kaścid dʰātusaṃkṣobʰaṃ kariṣyati
Line of ed.: 8     
svarasaṃkṣobʰaṃ vā \ ye ca tatra +imāṃ dʰāraṇīṃ śroṣyanti teṣāṃ
Line of ed.: 9     
yad aśubʰena karmaṇā dīrgʰaglānir*273 dʰātusaṃkṣobʰo svarasaṃkṣobʰo
Line of ed.: 10     
syāt tat sarvaṃ parikṣayaṃ yāsyati \
Line of ed.: 11     
atʰa kʰalu candraprabʰaḥ kumārabʰūto yena te buddʰā bʰagavanto
Line of ed.: 12     
gaṅgānadīvālukāsamā bodʰisattvaparivārās tenāñjaliṃ praṇamyaivam
Line of ed.: 13     
āha \ samanvāharantu me buddʰā bʰagavanto ՚syāṃ dʰāraṇyāṃ cʰandaṃ
Line of ed.: 14     
dadatu*274 \ tadyatʰā \ kṣānte +asamārūpe \ maitre somavate \ ehi nava
Line of ed.: 15     
kuṃjave \ nava kuṃjave nava kuṃjave \ mūlaśodʰane \ vaḍʰakʰa vaḍʰakʰa \
Line of ed.: 16     
māratatʰatāpariccʰeda \ vahasa vahasa \ amūla +acale dada \ pracale
Line of ed.: 17     
vidʰile +ekanayapariccʰeda \ caṇḍinavorasatr̥ṇe*275 mūlare bʰūsaratr̥ṇe
Line of ed.: 18     
kʰagasuratr̥ṇe snavasuratr̥ṇe bʰūtakoṭe pariccʰede \ jalakʰa jalakʰavaye \
Line of ed.: 19     
jalanāmaśakʰa kakakʰa \ haha haha \ huhu huhu \ sparśavedanapariccʰeda \
Page of ed.: 120   Line of ed.: 1     
amamā numama kʰyamamasa mudrava \ mudra kʰasaṃskārāṇāmaṃpariccʰeda \
Line of ed.: 2     
bodʰisattvākṣativima mahāvima bʰūtakoṭi +ākāśaśvāsapariccʰeda \
Line of ed.: 3     
svāhā \
Line of ed.: 4     
tena kʰalu punaḥ samayena sarvabuddʰakṣetrāntargatā bodʰisattvā
Line of ed.: 5     
mahāsattvās te ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandʰarvāsuragaruḍakinnaramahoragendrās
Line of ed.: 6     
te ca mahaujaskamahaujaskā
Line of ed.: 7     
sattvā sarve sādʰukāraṃ pradaduḥ \ te ca buddʰā bʰagavanta evam āhuḥ \
Line of ed.: 8     
mahābalavegavatī sarvaśatrunivāriṇī vata +iyaṃ dʰāraṇī sarvabʰayavyādʰiduḥsvapnadurnimittamokṣaṇī
Line of ed.: 9     
yāvad anāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandā
Line of ed.: 10     
iyaṃ dʰāraṇī bʰāṣitā \
Line of ed.: 11     
tena kʰalu punaḥ samayena bʰūteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādʰiṣṭʰānena
Line of ed.: 12     
strīrūpeṇa bʰagavato ՚mitāyuḥ purato
Line of ed.: 13     
niṣasāda paramavarṇapuṣkalatayā samanvāgato divyābʰikrāntaiḥ
Line of ed.: 14     
paramodārair vastrālaṃkāraiḥ puṣpagandʰamālyavilepanaiś bʰyalaṃkr̥taḥ \ atʰa
Line of ed.: 15     
bʰūteśvaro mahābrahmā +uttʰāyāsanād añjaliṃ praṇamyaivam āha \ adʰitiṣṭʰantu
Line of ed.: 16     
me buddʰā bʰagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ
Line of ed.: 17     
yad aham idaṃ kr̥tsnaṃ buddʰakṣetraṃ svareṇābʰivijñapayeyam \
Line of ed.: 18     
na ca me +atra kaścid vigʰno bʰavet \ yat +idam etarhi
Line of ed.: 19     
dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ rtʰāya tādr̥śīṃ mantrapadarakṣāṃ
Line of ed.: 20     
bʰāṣeta yatʰā yaḥ kaścit paścime kāle māro māraparṣad
Line of ed.: 21     
devo nāgo nāgī nāgamahallako nāgamahallikā
Page of ed.: 121   Line of ed.: 1     
nāgapārṣado nāgapārṣadī nāgaputrako nāgaputrikā
Line of ed.: 2     
vistareṇa kartavyaṃ yāvat piśāco piśācī piśācamahallako
Line of ed.: 3     
piśācamahallikā piśācapārṣado piśācapārṣadī
Line of ed.: 4     
piśācaputrako piśācaputrikā manuṣyo
Line of ed.: 5     
+amanuṣyo dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ +avatāraprekṣī
Line of ed.: 6     
+avatāragaveṣī pratyartʰikaḥ pratyamitro +upasaṃkrametāntaśo dʰarmabʰāṇakānāṃ
Line of ed.: 7     
dʰarmaśrāvaṇikānāṃ +ekaromakūpam api viheṭʰayed vihiṃsayed
Line of ed.: 8     
vilopayet +ojo harec chvāsaṃ kāye prakṣiped duṣṭacitto
Line of ed.: 9     
prekṣeta +antaśaḥ +ekakṣaṇam api teṣām ahaṃ yāvat +mārāṇāṃ manuṣyāmanuṣyāṇāṃ
Line of ed.: 10     
pratiṣedʰaṃ daṇḍaparigrahaṃ kuryām \ jr̥mbʰaṇaṃ mohanaṃ
Line of ed.: 11     
śapatʰaṃ dadyām \ abʰitiṣṭʰantu me buddʰā bʰagavantaḥ svaramaṇḍalavāgvyāhāraṃ
Line of ed.: 12     
yad aham idaṃ kr̥tsnaṃ buddʰakṣetraṃ svareṇāpūrayeyam \ kaś tra
Line of ed.: 13     
me sahāyo bʰaviṣyatīti \ atʰa kʰalu te buddʰā bʰagavantas tūṣṇīṃbʰāvenādʰivāsayām
Line of ed.: 14     
āsuḥ \
Line of ed.: 15     
tatra ca śikʰindʰaro nāma śakro jāmbūnadamayena niṣkāvabʰāsenālaṃkr̥ta
Line of ed.: 16     
kāyo tidūre niṣaṇṇaḥ \ atʰa śikʰindʰaraḥ śakro
Line of ed.: 17     
bʰūteśvaraṃ brahmāṇam evam āha \ bʰagini*276 +amitāyuṣas tatʰāgatasya
Line of ed.: 18     
purato niṣīdasva \ bʰagini +atra pramādyasva \
Line of ed.: 19     
bʰagavantaṃ viheṭʰaya \ tat kasya hetoḥ \

Page of ed.: 122  
Line of ed.: 1   Verse: ec    
prapaṃcābʰiratā bālā niṣprapañcās tatʰāgatāḥ \
Line of ed.: 2   Verse: ed    
saṃskāraṃ darśayiṣyanti cotpādavyayalakṣaṇam \\

Line of ed.: 3     
sarvarūpākṣarapadaprabʰedatatʰatānayaprāptās tatʰāgatāḥ \ na bʰagini
Line of ed.: 4     
tatʰāgatas tatʰatāṃ virodʰayati +ekasamatayā tatʰatayā yad utākāśasamatayā \
Line of ed.: 5     
ākāśam apy asamāropa-*277trisaṃskāravyayalakṣaṇam \
Line of ed.: 6     
yatʰākāśam akalpam avikalpaṃ saṃskāreṣu +evam eva tatʰāgataḥ \ kāmaguṇān
Line of ed.: 7     
na prapañcayati na kalpayati na vikalpayati dʰitiṣṭʰati
Line of ed.: 8     
bʰiniviśati \ evaṃ na jīvaṃ na jantuṃ na poṣaṃ na pudgalaṃ na
Line of ed.: 9     
skandʰāyatanāni prapañcayati bʰiniviśati dʰitiṣṭʰati na
Line of ed.: 10     
kalpayati na vikalpayati \ katʰaṃ nāma tvaṃ bʰagini tatʰāgatakāyaṃ
Line of ed.: 11     
prapañcayasi \
Line of ed.: 12     
amitāyus tatʰāgata āha \ samīkṣya devānām indra vācaṃ
Line of ed.: 13     
bʰāṣasva \ te syād dīrgʰarātram aniṣṭaṃ pʰalam \ mahāsatpuruṣo hy eṣa
Line of ed.: 14     
bahubuddʰakr̥tādʰikāro ՚varopitakuśalamūlo buddʰānāṃ bʰagavatām antike \
Line of ed.: 15     
anena punaḥ satpuruṣeṇa tatʰāgatapūjākarmaṇe svalaṃkr̥tastrīrūpam abʰinirmitam \
Line of ed.: 16     
tvam enaṃ strībʰāvena samudācara \
Line of ed.: 17     
atʰa śikʰindʰaraḥ śakro bʰūteśvaraṃ brahmāṇam evam āha \ kṣamasva
Line of ed.: 18     
kulaputra mamānukampām upādāya \ ham asya bʰāṣitasyāniṣṭaṃ
Line of ed.: 19     
pʰalaṃ prāpnuyām iti \ atʰa kautūhaliko bodʰisattva āha \ yadi
Line of ed.: 20     
bʰagavañ chakreṇedaṃ vacanam apratideśitam abʰaviṣyat kiyān tasya
Page of ed.: 123   Line of ed.: 1     
pʰalavipākaḥ \ amitāyus*278 tatʰāgata āha \ yadi kulaputra
Line of ed.: 2     
+anena na pratideśitam abʰaviṣyac caturaśītijanmasahasrāṇi kāmagarbʰaparibʰūtastrībʰāvaḥ
Line of ed.: 3     
parigr̥hītaḥ syāt \ tasmāt tarhi rakṣitavyaṃ
Line of ed.: 4     
vākkarma \ pratibʰā[tu] te kulaputrādʰiṣṭʰitas tatʰāgatais tava
Line of ed.: 5     
svaramaṇḍalavāgvyāhāraḥ \
Line of ed.: 6     
atʰa bʰūteśvaro brahmā buddʰādʰiṣṭʰānena prāñjalidaśadiśo vyavalokyaivam
Line of ed.: 7     
āha \ samanvāharantu māṃ buddʰā bʰagavanto bodʰisattvāś ca
Line of ed.: 8     
mahāsattvā mahāśrāvakāś ca devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragāś
Line of ed.: 9     
tra cʰandaṃ dadatu*279 yasyāyam abʰiprāyaḥ syāt \ iyaṃ dʰarmanetrī
Line of ed.: 10     
cirastʰitikā bʰavet \ dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ ca pratipattiyuktānāṃ
Line of ed.: 11     
viheṭʰo bʰaved iti \ sa ca me cʰandaṃ dadātu yac ca
Line of ed.: 12     
paścime kāle na mārāḥ [na] manuṣyāmanuṣyās teṣāṃ viheṭʰaṃ kuryuḥ \
Line of ed.: 13     
atʰa sa bʰūteśvaro brahmā teṣāṃ duṣṭacittānāṃ pratiṣedʰanāya śapa[tʰagraha]ṇāyocca
Line of ed.: 14     
svaraśabdaṃ mumoca \ tena ca śabdena sarvām imāṃ
Line of ed.: 15     
lokadʰātum āpūrayām āsa \ tena kʰalu punaḥ samayena sarve brahmendrā
Line of ed.: 16     
ekakaṇṭʰenaivam āhuḥ \ vayam asyāṃ dʰāraṇyāṃ cʰandaṃ dadāmaḥ \ svayaṃ
Line of ed.: 17     
ca paścime kāle +imāṃ dʰāraṇīṃ dʰārayiṣyāmaḥ prakāśayiṣyāmaḥ
Line of ed.: 18     
saddʰarmaṃ rakṣiṣyāmas tāñ ca dʰarmabʰāṇakān dʰarmaśrāvaṇikāñ ca pratipattiyuktān
Line of ed.: 19     
rakṣiṣyāmaḥ \ vada tvaṃ satpuruṣa \ vayaṃ buddʰānāṃ bʰagavatāṃ
Page of ed.: 124   Line of ed.: 1     
bodʰisattvānāṃ mahāsattvānāṃ ca mahāśrāvakāṇāṃ ca purato ՚syāṃ
Line of ed.: 2     
dʰāraṇyāṃ cʰandaṃ dadāmaḥ \
Line of ed.: 3     
atʰa kʰalu bʰūteśvaro brahmā +evam āha \ adʰitiṣṭʰantu me buddʰā
Line of ed.: 4     
bʰagavanto bodʰisattvā mahāsattvā mahāśrāvakāś ca \ tadyatʰā \
Line of ed.: 5     
amale vimale gaṇaṣaṇḍe \ mahāre caṇḍe mahācaṇḍe \ came
Line of ed.: 6     
mahācame \ some stʰāme \ avaha vivaha \ aṅganī netrakʰave mūlapariccʰede \
Line of ed.: 7     
yakṣacaṇḍe piśācacaṇḍe +āvartani saṃvartani \ saṃkāraṇi
Line of ed.: 8     
jambʰani mohani +uccāṭani \ hamaha maha maha maha \ ākuñcane
Line of ed.: 9     
kʰagaśava \ amale +amūla parivarte +asārakʰava svāhā \

Line of ed.: 10   Verse: ee    
ya imān atikramen mantrān na cared gaṇasannidʰim \
Line of ed.: 11   Verse: ef    
akṣi mudret spʰālec chīrṣam aṅgabʰedo bʰaved api*280 \\

Line of ed.: 12     
tadyatʰā \ acaca +avaha \ cacacu krakṣa cacaṭa cacāna \
Line of ed.: 13     
kʰaga caca cacacaca na ca \ amūla caca +amūla cacaha māmūla
Line of ed.: 14     
cacaha mūla mūpaḍa mahā svāhā*281 \
Line of ed.: 15     
atʰa tāvad eva sarve brahmendrā yāvat pi[śā]cendrā sādʰukāraṃ
Line of ed.: 16     
daduḥ \ evaṃ huḥ \ atīva mahāsahasrabalavegapramardanāni +etāni
Line of ed.: 17     
mantrapadāni \ pāśo ՚yaṃ saktaḥ sarvāhitaiṣiṇāṃ bʰūtānāṃ kutaḥ
Line of ed.: 18     
punas teṣāṃ jīvitam \ bʰūteśvaro brahmā +evam āha \ ye duṣṭāśrayā
Line of ed.: 19     
akr̥pā akr̥tajñā bʰūtā sattvānāṃ viheṭʰakāmā mārapārṣadyā
Page of ed.: 125   Line of ed.: 1     
+avatāraprekṣiṇo buddʰaśāsanābʰiprasannānāṃ rājñāṃ
Line of ed.: 2     
kṣatriyāṇāṃ mūrdʰābʰiṣiktānām avatāraprekṣiṇa upasaṃkrameyuḥ \ agramahiṣīṇāṃ
Line of ed.: 3     
putraduhitÒĒāṃ ntaḥpurikāṇāṃ mātyabʰaṭabalāgrapārṣadyānām
Line of ed.: 4     
anyeṣāṃ buddʰaśāsanābʰiprasannānāṃ strīpuruṣadʰārakadʰārikāṇām
Line of ed.: 5     
upāsakopāsikānāṃ dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ
Line of ed.: 6     
bʰikṣūṇāṃ bʰikṣuṇīnāṃ dʰyānasvādʰyāyābʰiyuktānāṃ vaiyāvr̥tyābʰiyuktānāṃ
Line of ed.: 7     
+avatāraprekṣiṇa upasaṃkrameyuḥ \ antaśaḥ +eka[muhūrtam
Line of ed.: 8     
api sattvānām]*282] ekaromakūpam api viheṭʰayeyur vihiṃsayeyur vipralopayeyuḥ
Line of ed.: 9     
+ojo pahareyuḥ śvāsaṃ kāye prakṣiperan duṣṭacittā
Line of ed.: 10     
prakṣeran klinnadurgandʰakāyānāṃ teṣāṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ
Line of ed.: 11     
saptadʰā mūrdʰā spʰālet +akṣīṇi caiṣāṃ viparivarteran
Line of ed.: 12     
hr̥dayāny uccʰuṣyerañ chvitrā bʰaveyuḥ klinnadurgandʰakāyā r̥ddʰiparihīnā
Line of ed.: 13     
bʰūmiś ca teṣāṃ vivaram anuprayaccʰet \ vāyavaś ca tāñ caturdiśaṃ
Line of ed.: 14     
vikṣipeyuḥ \ pāṃsubʰir avakīrṇās tatraiva vikṣiptacittāḥ paryaṭeyuḥ \
Line of ed.: 15     
ye bʰūmicarās te pr̥tʰivīvivaram anupraviśeyuḥ +caturaśītiyojanasahasrāṇi
Line of ed.: 16     
+adʰas tatraiva teṣām āyuḥparikṣayaḥ syāt \ ye jalacarā duṣṭabʰūtā
Line of ed.: 17     
buddʰaśāsane bʰiprasannā syū rājñāṃ kṣatriyāṇāṃ buddʰaśāsanābʰiprasannānāṃ
Line of ed.: 18     
yāvad vaiyāvr̥tyābʰiyuktānāṃ bʰikṣūṇāṃ viheṭʰaṃ kuryus
Line of ed.: 19     
teṣām api tatʰaiva saptadʰā mūrdʰā spʰālet \ yāvat tatraiva teṣām āyuḥparikṣayaḥ
Line of ed.: 20     
syād ya imān mantrān atikrameyuḥ \ api ca yasmin
Page of ed.: 126   Line of ed.: 1     
viṣaye +iyaṃ māramaṇḍalāparājitadʰāraṇīdʰarmaparyāyaḥ pracariṣyati
Line of ed.: 2     
tatra vayaṃ rakṣāvaraṇaguptaye +autsukyam āpatsyāmahe sarvāñ ca*283 tatra

Strophe: 6  
Line of ed.: 3   Verse: a       
dʰarmakāmān sattvān paripālayiṣyāmaḥ*284 \
Line of ed.: 4   Verse: b       
....   ....   ....   ....
Line of ed.: 5   Verse: c       
....   ....   ....   ....*285
Line of ed.: 6   Verse: d       
[mahāsannipātaratnaketusūtre ṣaṣṭʰaḥ +dʰāraṇīparivartaḥ \\ 6 \\]
Strophe:   Verse:  



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.