TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 3
Previous part

Chapter: II 
Line of ed.: 4 
II


Line of ed.: 5    atʰa kʰalu vajrapāṇir bodʰisattvo daśadiśaṃ vyavalokya bʰagavantam
Line of ed.: 6    
etad avocat \ asti bʰagavan abʰayatejaṃ nāma dʰāraṇī bodʰisattvānāṃ
Line of ed.: 7    
pratijñā mayā +abʰayavyūharājasya tatʰāgatasyāntikād udgr̥hītā \
Line of ed.: 8    
udgr̥hya sarvasattvebʰyaḥ prakāśitā \ tataḥ puno*37 bʰagavan bʰijānāmi
Line of ed.: 9    
yasya*38 svapna api dʰāraṇī karṇapuṭe nipatitāntargatā
Line of ed.: 10    
tasya syāc charīre daurbalyaṃ kleśo vyādʰir jvaro kāyaśūlaṃ
Line of ed.: 11    
cittapīḍā +akālamr̥tyur +udakaṃ śastraṃ viṣaṃ garaṃ
Line of ed.: 12    
ḍākinī bʰūto yakṣo śatravo manuṣyā manuṣyā
Line of ed.: 13    
viheṭʰaṃ kartuṃ hiṃsāṃ vidʰātuṃ nedaṃ stʰānaṃ vidyate \ tad anujānātu
Line of ed.: 14    
bʰagavan yad ahaṃ bodʰisattvapratijñāmudrāṃ dāsyāmi \ teṣāṃ
Line of ed.: 15    
dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānām artʰāya śrotr̥̄ṇāṃ*39 mānayitr̥̄ṇāṃ
Line of ed.: 16    
pūjayitr̥̄ṇāṃ dʰārayitr̥̄ṇāṃ vācayitr̥̄ṇāṃ*40 sarvāśāparipūrakarāṇi \
Line of ed.: 17    
namaḥ sarvabuddʰānām*42 \ sarvabodʰisattvānām arhantānām \ tadyatʰā
Line of ed.: 18    
+oṃ vajradʰara vajradʰara vajrakāya vajrabala vajrateja \ huṃ hum \ vajrapāṇe
Page of ed.: 58  Line of ed.: 1    
tatʰāgatājñāṃ pālaya \ smara pratijñām \ sarvavyādʰiṃ sarvapāpāni
Line of ed.: 2    
nāśaya \ dehi me yatʰepsitaṃ varam \ mama
Line of ed.: 3    
"nātsehaṃ mārapati śūlkṣiṇasya +āyaṣādika śulivajrasya"
Line of ed.: 4    
yaṃ yam evābʰiyācāmas*43 taṃ tam eva samr̥dʰyatu \ he he \ turu
Line of ed.: 5    
turu \ āgaccʰa +āgaccʰa \ vilamba \ darśaya vajrakāyaṃ darśaya*44
Line of ed.: 6    
vajrakāyam \ buddʰādʰiṣṭʰānena svāhā \
Line of ed.: 7    
asyāṃ*45 dʰāraṇyāṃ bʰāṣyamāṇāyām iyaṃ*46 mahāpr̥tʰivī +unmajjanimajjanaṃ
Line of ed.: 8    
karotu \ sarve ca yakṣarākṣasā saṃbʰrāntā sarve ca devā
Line of ed.: 9    
yāvan manuṣyāmanuṣyā vismayam āpannā sādʰukāraṃ pradadati \ sādʰu sādʰu
Line of ed.: 10    
mahāsattvāḥ \ paramasiddʰāni +imāni dʰāraṇīmantrapadāni bʰāṣitāni \
Line of ed.: 11    
atʰa vajrapāṇibodʰisattvo bʰagavantam etad avocat \ yaḥ kaścid
Line of ed.: 12    
bʰadanta bʰagavan bodʰisattvabʰūmim abʰiprārtʰayate dʰanadʰānyabʰogāiśvaryaṃ rājyaṃ
Line of ed.: 13    
vidyādʰaratvam āyurbalavīryadīrgʰāyuṣkatvaṃ tena śuklāṣṭamyāṃ śvetacandanamayo
Line of ed.: 14    
vajradʰaraḥ kāryaḥ +aṭṭahāsaḥ*47 sarvālaṃkāravibʰūṣitaḥ \
Line of ed.: 15    
sadʰātukahr̥dayaṃ kartavyam \ sadʰātukaṃ*48 vajra[dʰaram] samāśvāsakaṃ vidyādʰaraṃ*49
Line of ed.: 16    
dʰūpadahyamānaṃ śucinā +aharrātroṣitena kāryam \ tato ՚ṣṭamyāṃ*50 pūrvasecaṃ
Page of ed.: 59  Line of ed.: 1    
kr̥tvā śuce satatʰāgatastʰāne mahatā dʰūpapuṣpagandʰadīpaiḥ pūjāṃ
Line of ed.: 2    
kr̥tvā triḥ kr̥tvā +aṣṭaśatiko jāpo dātavyaḥ \ tatʰāgatasya pūjā
Line of ed.: 3    
kartavyā \ sarvatatʰāgatānāṃ namaḥkr̥tya catvāri pūrṇakumbʰā[ni] stʰāpya
Line of ed.: 4    
raktacandanamayaṃ maṇḍalaṃ kr̥tvā śvetavastraprāvr̥tena +ekāgramānasena
Line of ed.: 5    
caturdiśaś ca rasagandʰamadyapāyasavaliṃ*51 dattvā +aṣṭaśatasumanaḥpuṣpair
Line of ed.: 6    
vajrapāṇir āhartavyaḥ \ yāvat pañcadaśī tato mahānirgʰoṣo bʰaviṣyati
Line of ed.: 7    
pr̥tʰivīkampaś ca raśmayo niścariṣyanti \ tato yatʰepsitaṃ varaṃ dāsyāmi \
Line of ed.: 8    
sarvakarmāṇi sarvakāryāṇi japitamātreṇa samr̥ddʰiṣyanti \ vigatavyādʰayaś
Line of ed.: 9    
cirajīvī sarvapāpavivarjito bʰaviṣyati \ guṇasahasraṃ pratilapsyate \
Line of ed.: 10    
maraṇakāle ca buddʰaṃ paśyati \ ahaṃ ca darśanaṃ dāsyāmi \
Line of ed.: 11    
atʰa bʰagavān sādʰukāram adāt \ sādʰu sādʰu vajrapāṇe +anatikramaṇīyā
Line of ed.: 12    
+iyaṃ mudrā \ tra kāṃkṣā na vimatir na vicikitsā
Line of ed.: 13    
kartavyā sadevakena lokena \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.