TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 5
Previous part

Chapter: IV 
Line of ed.: 7 
IV


Line of ed.: 8    āryāvalokiteśvaro bodʰisattvo bʰagavataś caraṇayor nipatya bʰagavantam
Line of ed.: 9    
etad avocat \ anusmarāmy ahaṃ bʰagavan asti vyavalokanaprātihāryā
Line of ed.: 10    
nāma dʰāraṇī mayā pūrvaṃ jñānaketuprabʰākarasya tatʰāgatasyāntikād udgr̥hītā
Line of ed.: 11    
śrutā [ca] \ yāṃ śrutvā matvā +udgr̥hya dʰārayitvā
Line of ed.: 12    
vācayitvā satkaritvā likʰitvā likʰāpayitvā +avaivartikabʰūmiṃ
Line of ed.: 13    
pratilabʰante \ sarvān etān tatʰāgatabʰāṣitān guṇān pratilabʰante \
Line of ed.: 14    
sarvaṃ sya yatʰābʰiprāyāṃ samr̥dʰyate \ sarvakarmāva[ra]ṇaṃ sya kṣayaṃ
Line of ed.: 15    
gaccʰati \ samādʰiṃ ca pratilabʰate \ vigatā vyādʰayo bʰavanti \
Line of ed.: 16    
buddʰadarśanaṃ bodʰisattvadarśanaṃ bʰavati \ tad bʰagavān sādʰukāram adāt \
Line of ed.: 17    
sādʰu sādʰu kulaputra pravartaya +adʰiṣṭʰitaṃ tatʰāgatena \
Line of ed.: 18    
atʰāryāvalokiteśvaro bodʰisattvo daśadiśaṃ sarvatatʰāgatebʰyo
Line of ed.: 19    
namaḥkr̥tya +imāni mantrapadāni bʰāṣate sma \
Page of ed.: 67  Line of ed.: 1    
namaḥ sarvatatʰāgatānāṃ sarvāśāparipūrakarāṇām \ nama āryāvalokiteśvarasya
Line of ed.: 2    
bodʰisattvasya mahākāruṇikasya \ tadyatʰā
Line of ed.: 3    
ha ha ha ha \ mama mama \ dʰiri dʰiri \ śānte praśānte
Line of ed.: 4    
sarvapāpakṣayaṃkare \ avalokaya kāruṇika bodʰicittaṃ manasi kuru \
Line of ed.: 5    
vyavalokaya māṃ smara smara yat tvayā pūrvaṃ satyādʰiṣṭʰānaṃ kr̥tam \ tena
Line of ed.: 6    
satyena sarvāśāṃ me paripūraya \ buddʰakṣetraṃ pariśodʰaya \ me kaścid
Line of ed.: 7    
viheṭʰaṃ karotu \ buddʰādʰiṣṭʰānena svāhā \ tadyatʰā
Line of ed.: 8    
teje teje mahāteje \ yan mama kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ
Line of ed.: 9    
dāridryaṃ tan me kṣapaya \ ālokaya vilokaya \ tatʰāgatadarśanaṃ
Line of ed.: 10    
ham abʰikāṃkṣāmi bodʰisattvadarśanam \ dʰudʰupa dadasva
Line of ed.: 11    
me darśanam \ sarve me kuśalā abʰivardʰantu \ namaḥ sarvatatʰāgatānām \
Line of ed.: 12    
namaḥ +avalokiteśvarasya \ smara pratijñā mahāsattvāḥ \ sidʰyantu
Line of ed.: 13    
mantrapadā svāhā \
Line of ed.: 14    
asyāṃ dʰāraṇyāṃ bʰāṣyamāṇāyāṃ mahāpr̥tʰivīkaṃpo ՚bʰūn mahākilakilāśabdaḥ \
Line of ed.: 15    
divyaṃ ca puṣpavarṣam abʰipravarṣan [sarvaḥ saparṣat]*67]
Line of ed.: 16    
sādʰukāram adāt \ sādʰu sādʰu subʰāṣitam idaṃ mahāsattvena sarvasattvānāṃ
Line of ed.: 17    
trāṇārtʰaṃ sarvāśāparipūrakaram*68 \ rakṣa sarvabʰayebʰyaḥ sarvakarmakṣayaṃkara
Line of ed.: 18    
maraṇaduḥsvapnakāntārapraśamana \ vayam api sarve bʰūtvā dʰārayiṣyāmaḥ
Line of ed.: 19    
satkariṣyāmaḥ \ avalokiteśvara āha \ yaḥ kaścit kulaputra imān
Line of ed.: 20    
guṇān abʰikāṃkṣa[te] \ yatʰā tatʰāgatena parikīrtitaṃ vyākaraṇaṃ mama
Line of ed.: 21    
kāṃkṣa[te] \ mamāpi sammukʰadarśanaṃ samādʰilambʰaṃ buddʰabodʰisattvadarśanaṃ
Page of ed.: 68  Line of ed.: 1    
bʰogāiśvaryalambʰaṃ buddʰakṣetropapattiṃ tena śuklapakṣe śucinā susnātagātreṇa
Line of ed.: 2    
bʰūtvā +āryāṣṭāṃgopavāsopavasitair aṣṭamyām ārabʰya śucau pradeśe buddʰādʰiṣṭʰite
Line of ed.: 3    
gandʰapuṣpair dʰvajapatākaiḥ pūrṇakumbʰair abʰyarcya sa pr̥tʰivīpradeśaḥ sa ca
Line of ed.: 4    
dʰarmabʰāṇakaḥ śuciḥ susnātagātraḥ śvetavastraprāvr̥to nānāpuṣpamālyagandʰair
Line of ed.: 5    
abʰyarcya likʰāpayitavyaḥ sarvasattvāsādʰāraṇāni kuśalamūlāni
Line of ed.: 6    
kr̥tvā sarvasattvamaitracittena dayācittena karuṇācittena tatʰāgatagurugauravaṃ
Line of ed.: 7    
cittam upastʰāpya tena dine dine likʰatā tāva likʰe yāvad ardʰadivasam \
Line of ed.: 8    
aṣṭamyām ārabʰya yāvat pañcadaśīṃ dine dine saiva pūjā
Line of ed.: 9    
kartavyā \ tato ՚nenaiva vidʰinā likʰitamātreṇa pañcānantaryāṇi
Line of ed.: 10    
karmāṇi sarvapāpāni sya kṣayaṃ yāsyanti \ kuśalair dʰarmair vivardʰiṣyate \
Line of ed.: 11    
uttaptavīryo bʰaviṣyati \ sarvadʰarmeṣu kāyasukʰam anuprāpsyati \ tanū-*69bʰaviṣyanti
Line of ed.: 12    
rāgadveṣamohamānakrodʰāḥ \ tena likʰāpayitvā pūrvamukʰīṃ
Line of ed.: 13    
sadʰātukāṃ tatʰāgatapratimām avalokiteśvarapratimāṃ ca sadʰātukāṃ stʰāpya
Line of ed.: 14    
sadʰātuke caitāyatane*70 puṣpadʰūpagandʰair dīpaiś ca +udāratarā pūjā kartavyā \
Line of ed.: 15    
aṣṭamyām ārabʰya yāvat pañcadaśīṃ sarvasattvamahākaruṇācittena bʰavitavyam \
Line of ed.: 16    
*71śuciśuklabʰojinā +āryāṣṭāṃgopavāsopavasitena suhr̥tsahāyakena*72
Line of ed.: 17    
mānakrodʰamātsaryaparivarjitena dine dine +udāratarāṃ pūjāṃ kr̥tvā
Line of ed.: 18    
trisandʰyaṃ*73 jāpaḥ +aṣṭaśatiko dātavyaḥ \ dīpadʰūpapuṣpagandʰādi dattvā
Line of ed.: 19    
sumanaḥpuṣpāṣṭaśataiś ca +āryāvalokiteśvarapratimā trisandʰyam āhartavyā \
Page of ed.: 69  Line of ed.: 1    
vajrapāṇeś ca dʰūpo dātavyaḥ \ daśadiśam abʰinamaḥkr̥tya paścimena
Line of ed.: 2    
bʰīmāyā devyāḥ pūrveṇānopamāyāḥ*74 +ūrdʰvena śaṃkʰinyā balir nānārasapāyasadadʰyodanaś
Line of ed.: 3    
caturdiśaṃ kṣeptavyaḥ \ tatas tasya na kaścid vikṣepaṃ
Line of ed.: 4    
kariṣyati \ saṃtrāsaḥ [api notpadyate \] nyatʰātvaṃ cittasya*75 \
Line of ed.: 5    
*76sarveṣāṃ ṣṭaśatiko jāpaḥ +aṣṭaśatasumanaḥpuṣpaiś ca saṃcodanam \
Line of ed.: 6    
[ane]naiva vidʰinā pūrvasecaṃ kr̥tvā tataḥ pūrṇapañcadaśyāṃ catvāri pūrṇakuṃbʰā[ni]
Line of ed.: 7    
stʰāpya dʰūpacandanakundurukakarpūraṃ dattvā dīpa[mukʰāni]*77 catvāri
Line of ed.: 8    
nānāgandʰadʰvajapaṭapatākāsuvarṇarūpyabʰāṇḍais taṃ*78 pr̥tʰivīpradeśaṃ samalaṃkr̥tya
Line of ed.: 9    
dadʰimadʰupāyasadadʰyodanam anyāni ca yatʰālambʰena baliṃ caturdiśe
Line of ed.: 10    
dattvā nivedya sumanaḥpuṣpāṣṭakaśatair ekaikaṃ japya caturdiśe kṣeptavyam \
Line of ed.: 11    
pūrvavat tryaṣṭaśataiḥ sumanojātipuṣpair ekaikaṃ japya +āryāvalokiteśvarapratimā
Line of ed.: 12    
+āhartavyā \ tataḥ satpratimā kaṃpiṣyati*79 \ mahānirgʰoṣo
Line of ed.: 13    
bʰaviṣyati \ raśmayo niścariṣyanti \ pr̥tʰivīkampaḥ [bʰaviṣyati \]*80
Line of ed.: 14    
tataḥ sarvakarmāṇi sarvakāryāṇi sya samr̥ddʰiṣyanti \
Line of ed.: 15    
tatʰāgatadarśanaṃ bodʰisattvabʰūmipratilambʰaḥ sarvasattvavandanīyo
Line of ed.: 16    
bʰaviṣyati \ dʰanadʰānyakośakoṣṭʰāgārasamr̥ddʰaḥ sarvavyādʰiparivarjitaś
Page of ed.: 70  Line of ed.: 1    
cirajīvī [bʰaviṣyati] \ sarvaśatravaḥ sarvarājarājaputrāmātyadarśanābʰikāṃkṣiṇo
Line of ed.: 2    
bʰaviṣyanti priyaṃkarā*81 sarvakleśarāgadveṣamohaprahīṇāḥ \ na
Line of ed.: 3    
ca jātu priyaviprayogo bʰaviṣyati \ mahādr̥ḍʰabalavīryasaṃpannas tejavān
Line of ed.: 4    
tīkṣṇendriyo buddʰimān sarvasattvadayācitto dʰarmajño yāvac cyavanakāle
Line of ed.: 5    
buddʰaṃ bʰagavantam āryāvalokiteśvaraṃ paśyati \ maitravihārī kālaṃ
Line of ed.: 6    
karoti \ dʰarmaṃ deśayamānaṃ yatʰepsiteṣu buddʰakṣetreṣu mahācakravartikuleṣu
Line of ed.: 7    
yatrānusmr̥tiṃ karoti tatropapadyate \ anyāni nekāni guṇasahasrāṇi
Line of ed.: 8    
pratilapsyate \ evaṃ bʰagavan bahuguṇakaro ՚yaṃ dʰarmaparyāyaḥ \
Line of ed.: 9    
imāni te dʰāraṇīmantrapadāni na vinā tatʰāgatādʰiṣṭʰānasyāyaṃ dʰarmaparyāyaṃ
Line of ed.: 10    
śakyaṃ śrotuṃ na dʰārayituṃ na pūjayituṃ na likʰituṃ na likʰāyituṃ*82
Line of ed.: 11    
na śraddadʰātum \ sace darśanaṃ bʰave na śravaṃ bʰaviṣyati \ sace
Line of ed.: 12    
śravaṇaṃ tadvikṣiptacittaḥ śroṣyati na śraddʰāsyati na satkariṣyati \
Line of ed.: 13    
sace *83satkare kleśavyāpādacittaḥ [satkariṣyati] sace likʰe
Line of ed.: 14    
likʰāpayeta vyākṣiptacittaḥ \ [tat kasya hetoḥ] \ tatʰā hi tasya
Line of ed.: 15    
pūrvapāpakarmapʰalahetutvāt karmānubʰavitavyam \ sa vicikitsāprāpto
Line of ed.: 16    
bʰaviṣyati \ paṃcānantaryaṃ kariṣyati \ tribʰiḥ sādʰanaiḥ sarvāśāsamr̥ddʰir
Line of ed.: 17    
bʰaviṣyati \ tra kāṃkṣā na vimatir na vicikitsotpādayitavyā \
Line of ed.: 18    
atʰa bʰagavān [avalokiteśvarāya bodʰisattvāya mahāsattvāya]
Line of ed.: 19    
sādʰukāram adāt \ sādʰu sādʰu kulaputra \ tatʰāgatakr̥tyam ayaṃ*84
Line of ed.: 20    
dʰarmaparyāyaḥ kariṣyati sarvasattvānām \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.