TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 6
Previous part

Chapter: V 
Page of ed.: 71 
Line of ed.: 1 
V


Line of ed.: 2    atʰa kʰalv anopamā mahāyakṣiṇī yena bʰagavān tenopasamakrāmat \
Line of ed.: 3    
bʰagavantaṃ nānāpuṣpaduṣyayugair āccʰādya bʰagavataḥ pādayor nipatya bʰagavantam
Line of ed.: 4    
etad avocat \ evaṃ smarāmy ahaṃ bʰagavan mayā bʰagavataḥ kauśāmbyāṃ
Line of ed.: 5    
gʰoṣilasyārāme*85 viharataḥ*86 purataḥ pratijñā samudāhr̥tā sarvasattvānām
Line of ed.: 6    
artʰāya \ aham api bʰagavan sarvavidyādʰarāṇāṃ hr̥dayaṃ jānāmi \
Line of ed.: 7    
tan me bʰagavān anujānātu bahujanahitāya bahujanasukʰāya sarvāśāparipūraṇārtʰāya
Line of ed.: 8    
bʰikṣubʰikṣuṇyūpāsakopāsikānāṃ ca \
Line of ed.: 9    
namaḥ sarvatatʰāgatānāṃ sayyatʰīdaṃ*87 ha ha \ hī \ hu hu \
Line of ed.: 10    
sara sara \ lahuṃ lahuṃ \ śīgʰraṃ śīgʰraṃ \ mahāvidye sarvavidyādʰaranamaḥkr̥te \
Line of ed.: 11    
haso hasaḥ \ kiṃ tiṣṭʰasi kiṃ tiṣṭʰasi \ kanakavicitrābʰaraṇavibʰūṣitāṃgi
Line of ed.: 12    
paṭa paṭa \ bʰara bʰara \ bʰiri bʰiri \ bʰūru
Line of ed.: 13    
bʰūru \ sarvārtʰaṃ me sādʰaya \ turu turu \ artʰaṃ sādʰaya*88 \ artʰaṃ dehi me
Line of ed.: 14    
"nātsahaṃ mārapati śūlkṣiṇasya"*89 \
Line of ed.: 15    
[sarvasaṅgʰānām]*90] siddʰiṃ hā \ padme padme mahāpadme \ viśade
Line of ed.: 16    
viśade mahāviśade \ bʰava bʰava bʰavodbʰavāya \ tam ahaṃ gʰore tam ahaṃ gʰore \
Page of ed.: 72  Line of ed.: 1    
tan me vidyāṃ prayojaya*91 \ siddʰiṃ kuru \ sarvāśāṃ*92 me paripūraya
Line of ed.: 2    
buddʰādʰiṣṭʰānena svāhā \
Line of ed.: 3    
yaḥ kaścid bʰagavadguṇārtʰī dʰanadʰānyārtʰī sarvasattvavaśīkaraṇārtʰī
Line of ed.: 4    
bʰave mahāiśvaryaṃ*93 rājatvaṃ vidyādʰaratvam abʰikāṃkṣa[te] mamāpi saṃmukʰadarśanaṃ
Line of ed.: 5    
tena +aṣṭamyāṃ śuklapakṣe nave paṭake +accʰinnadaśe*94 keśāpagate*95
Line of ed.: 6    
śucinā citrakareṇa +āryāṣṭāṅgopavāsopavasitena +aśleṣai raṅgair*96 navabʰājana stʰaiś*97
Line of ed.: 7    
citrāpayitavyam \ madʰye tatʰāgatapratimā dʰarmaṃ deśayamānā
Line of ed.: 8    
dakṣiṇenāryavajrakrodʰo vajraṃ bʰrāmayamānaḥ sarvālaṃkāravibʰūṣitaḥ [puṣpa]mālyārdʰacandrahāraḥ
Line of ed.: 9    
śvetavastraprāvr̥to vāmapārśve +anopamā śarakāṇḍagaurī*98
Line of ed.: 10    
sarvālaṃkāravibʰūṣitā śvetavastrā padmahastā samāśvāsayaṃtī \
Line of ed.: 11    
tataḥ śucinā vidyādʰareṇa +āryāṣṭāṅgopavasitena śucau sadʰātuke
Line of ed.: 12    
tatʰāgatastʰāne kṣīrayāvakāhāreṇa śvetavastraprāvr̥tenātmadvitīyena
Line of ed.: 13    
+aṣṭamyāṃ pūrvasecaṃ kr̥tvā nānāpuṣpagandʰadʰūpadīpaiḥ pūjāṃ kr̥tvā
Line of ed.: 14    
triḥkr̥tvā tryaṣṭaśatiko jāpo dātavyaḥ \ ekaikaṃ sumanaḥpuṣpaṃ
Line of ed.: 15    
pāpya tryaṣṭaśataiḥ pratimā +āhartavyā tatʰāgatasya vajrapāṇeś ca
Line of ed.: 16    
pūrvataraṃ puṣpadʰūpagandʰaṃ dātavyam \ balipāyasadadʰyodanaṃ nānārasaṃ nānāmadyaṃ
Page of ed.: 73  Line of ed.: 1    
caturdiśe kṣeptavyam \ pūrṇapañcadaśyām anenaiva vidʰinā baliḥ
Line of ed.: 2    
+anyā[ni] ca yatʰālābʰena dʰūpakarpūrakunduruka-*99candanamrakṣaṃ*100 dātavyam \
Line of ed.: 3    
sugandʰatailena dvau dīpau dātavyau \ tatrāhaṃ svarūpeṇopatiṣṭʰāmi*101 \
Line of ed.: 4    
yatʰepsitaṃ varaṃ dāsyāmi *102samādʰilābʰam ākāśagamanam antardʰānaṃ
Line of ed.: 5    
rājatvaṃ*103 balacakravartitvaṃ vidyādʰaratvaṃ nidʰivādaṃ dʰātuvādaṃ paracittajñānaṃ
Line of ed.: 6    
dīrgʰāyuṣkatvam \ sarvasattvānāṃ maitracittena bʰavitavyam \ mānakrodʰerṣyā-*104mātsaryaparivarjitena staupika-*105dʰārmikasāṃgʰikārtʰāpahāraparivarjitena
Line of ed.: 7    
bʰavitavyam \ tatʰāgatānām abʰedyaprasādena [bʰavitavyam] \
Line of ed.: 8    
yadi haṃ bʰagavan pañcānantaryaṃ*106 kariṣyāmi tribʰiḥ sādʰanair na samanvāhareyaṃ
Line of ed.: 9    
haṃ bʰagavan anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeyaṃ sace buddʰe
Line of ed.: 10    
+aprasādalabdʰo bʰave yaś ca vimatiprāpto yaś ca pāpam akuśalaṃ kr̥tvā
Line of ed.: 11    
na viratim anugr̥hṇāti *107kleśopakleśacittas tasyāhaṃ pi darśanaṃ
Line of ed.: 12    
dāsyāmi *108lābʰam api *109kariṣyāmi \
Line of ed.: 13    
atʰa bʰagavān sādʰukāram adāt \ sādʰu sādʰu bʰagini \ sādʰu
Line of ed.: 14    
kʰalu punas tvaṃ bʰagini yat tvayā sarvasattvānām artʰāya pāpasamācāreṣu
Page of ed.: 74  Line of ed.: 1    
sattveṣu +imā evaṃrūpā mantrapadā bʰāṣitāḥ pratijñā kr̥tā \
Line of ed.: 2    
śakṣyasi tvam anayā +evaṃrūpayā mahākaruṇayā sarvasattvān anuttarāyāṃ
Line of ed.: 3    
samyaksaṃbodʰau prati[ṣṭʰā]payitum \ evam eva tvayāpi karaṇīyam \
Line of ed.: 4    
atʰa śaṃkʰinī mahādevī bʰagavantaṃ nānāpuṣpair nānāgandʰair
Line of ed.: 5    
abʰyarcya pradakṣiṇīkr̥tya pādayor nipatya bʰagavantam etad avocat \ aham api
Line of ed.: 6    
bʰagavan tatʰāgatādʰiṣṭʰānena pratijñāṃ kariṣyāmi tatʰāgataśāsanacirastʰityartʰam \
Line of ed.: 7    
teṣāṃ ca dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ sarvāśāparipūrakarāṇi
Line of ed.: 8    
mantrapadāni dāsyāmi \ rakṣāyai tan me bʰagavān
Line of ed.: 9    
anujānātu \
Line of ed.: 10    
namo namaḥ sarvatatʰāgatānām \ oṃ śaṃkʰini devi +āgaccʰa
Line of ed.: 11    
+āgaccʰa \ tiṣṭʰa dʰane dʰanajaye \ vr̥ vr̥ vr̥ddʰikari*110 \ dʰr̥ dʰr̥ dʰr̥tikari \
Line of ed.: 12    
nānāvividʰa-*111veśavastrāyudʰadʰāriṇi*112 \ yu yu +āyuḥpālani \ tatʰāgatānāṃ
Line of ed.: 13    
smara bodʰicittaṃ vilamba \ dehi me varam \ śaṃkʰini
Line of ed.: 14    
svāhā \
Line of ed.: 15    
imair mantrapadaiḥ sa bʰagavan kāyagatair yaśovr̥ddʰim anuprāpsyati \
Line of ed.: 16    
tejovr̥ddʰiṃ bʰogavr̥ddʰim aiśvaryavr̥ddʰiṃ dīrgʰāyuṣkatāṃ śatruvaśīkaraṇavr̥ddʰim
Line of ed.: 17    
anuprāpsyati \ aṣṭaśatajaptena yatʰālābʰena baliṃ dattvā
Line of ed.: 18    
caturdiśe dʰūpaṃ kundurukaṃ tatʰāgatasyodāratarapūjā kartavyā \ dīpo
Page of ed.: 75  Line of ed.: 1    
dātavyaḥ \ ekaviṃśatidivasāni maitravihāriṇā niyamastʰena
Line of ed.: 2    
bʰavitavyam \ tataḥ sarvābʰiprāyaṃ paripūrayiṣyāmi saddʰarmapratikṣepakaṃ
Line of ed.: 3    
stʰāpya \ śucau pradeśe kartavyaṃ devāyatane *113 \ atʰa
Line of ed.: 4    
bʰagavān ca yatʰāsamāgatā parṣa sādʰukāram adāt \ sādʰu
Line of ed.: 5    
sādʰu bʰagini \ subʰāṣitam idam \ pratijñā bahuguṇasamanvāgatā \
Line of ed.: 6    
evam eva tvam api karaṇīyam anāgata adʰvani \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.