TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 7
Previous part

Chapter: VI 
Line of ed.: 7 
VI


Line of ed.: 8    atʰa kʰalu bʰīmā mahādevī suvarṇapuṣpair bʰagavantam abʰyarcya
Line of ed.: 9    
bʰagavataś caraṇayor nipatya bʰagavantam etad avocat \ aham api bʰagavan
Line of ed.: 10    
teṣāṃ dʰarmabʰāṇakānāṃ dʰarmaśrāvaṇikānāṃ teṣāṃ ca lekʰakānāṃ teṣāṃ
Line of ed.: 11    
ca dʰārakāṇāṃ vācakānāṃ pūjakānām artʰāya sarvāśāparipūrakarāṇi
Line of ed.: 12    
hiraṇyamaṇimuktā*114 bʰogāiśvaryarājatva-*115dīrgʰāyuḥkarāṇi śatruvaśīkaraṇāni
Line of ed.: 13    
mantrapadāni dāsyāmi \ yaḥ kaści rājā rājñī bʰikṣubʰikṣuṇyūpāsakopāsikā
Line of ed.: 14    
dʰārayiṣyanti satkariṣyanti likʰiṣyanti
Line of ed.: 15    
likʰāpayiṣyanti tatʰāgatagurugauraveṇa pratiprattyā yatʰopadiṣṭāḥ
Line of ed.: 16    
pratipatsyante tasyāhaṃ bʰagavan rakṣiṣyāmi paripālanaṃ
Line of ed.: 17    
kariṣyāmi yatʰocitaṃ varaṃ dāsyāmi bʰogāiśvaryair avaikalyaṃ kariṣyāmi
Line of ed.: 18    
vivādayuddʰaḍimbaḍamare jayaṃ kariṣyāmi \ āyuḥsaṃpadam upasaṃhariṣyāmi \
Page of ed.: 76  Line of ed.: 1    
tasya ca viṣayasya nagarasya paripālanaṃ kariṣyāmi*116 \
Line of ed.: 2    
tan me bʰagavān anujānātu \
Line of ed.: 3    
namaḥ sarvatatʰāgatānāṃ sarvabodʰisattvānām
Line of ed.: 4    
āryāvalokiteśvaravajrapāṇiprabʰr̥tīnām \
Line of ed.: 5    
oṃ mahādevi bʰīme bʰīmamate \ jaye jayāvahe \ yaśajave
Line of ed.: 6    
tejajave \ vyākaraṇaprāpte sarvasattvāvalokane kr̥patejabahule tatʰāgatānujñātaṃ
Line of ed.: 7    
pālaya \ smara pratijñām \ buddʰādʰiṣṭʰānena dehi me varam \
Line of ed.: 8    
siddʰiṃ kuru \ devi mahādevi satyavacanadevi bʰīme satyavacanapratiṣṭʰite
Line of ed.: 9    
guhyanivāsini svāhā*117 \
Line of ed.: 10    
imāni tāni bʰagavan mantrapadāni tatʰāgatādʰiṣṭʰitāni tatʰāgatānujñātāni
Line of ed.: 11    
mayā bʰāṣitāni sattvānām artʰāya \ yaṃ yam eva *118kāmaṃ
Line of ed.: 12    
manasikr̥tvā japiṣyate tatʰāgatasya purataḥ puṣpadʰūpagandʰadīpaiḥ pūjāṃ
Line of ed.: 13    
kr̥tvā pāyasarasabaliṃ caturdiśe dattvā taṃ tam eva +aṣṭaśatajāpena
Line of ed.: 14    
sarvāśāṃ paripūrayiṣyāmi*119 \ yaḥ kaści māṃ svarūpeṇābʰikāṃkṣī bʰave tena
Line of ed.: 15    
+accʰinnadaśe*94 keśāpagate +aśleṣai raṅgair navabʰājanastʰair aṣṭamyām āryāṣṭāṃgaparigr̥hītena
Line of ed.: 16    
citrakareṇa citrāpayitavyā śarakāṇḍagaurī sarvālaṃkāravibʰūṣitāṃgī
Line of ed.: 17    
śvetavastrā madʰye tatʰāgatapratimā*120 dʰa[rmaṃ deśa]yamānā
Line of ed.: 18    
dakṣiṇenāryāvalokiteśvaraḥ sāṃkatʰyaṃ kurvan vāmapārśve bʰīmā mahādevī
Page of ed.: 77  Line of ed.: 1    
kuṇḍiganetr̥ka-*121parigr̥hītā samāśvāsayantī \ tato ՚ṣṭamyāṃ pūrvasecaṃ
Line of ed.: 2    
kr̥tvā puṣpadʰūpagandʰamālyavilepanaiḥ sadʰātuke caityastʰāne balipāyasadadʰyodanaṃ
Line of ed.: 3    
caturdiśe yāvat pūrṇapañcadaśīṃ*122 śucinā vidyādʰareṇa +udāratarāṃ
Line of ed.: 4    
puṣpadʰūpagandʰadīpaiḥ pūjāṃ kr̥tvā baliṃ dattvā nānārasair anyāni
Line of ed.: 5    
ca yatʰālābʰena śuklabaliṃ dattvā sarvasattvānāṃ maitracittena dayācittena
Line of ed.: 6    
bʰūtvā jātīpuṣpā[ṇām a]ṣṭabʰiḥ śataiḥ pratimā +āhartavyā \
Line of ed.: 7    
ekaikaṃ japya tatrāhaṃ svarūpeṇopatiṣṭʰiṣyāmi*123 yatʰepsitaṃ varaṃ dāsyāmi
Line of ed.: 8    
rājyāiśvaryam ākāśagamanaṃ nidʰivādaṃ dʰātuvādaṃ vidyādʰaratvam anyāni
Line of ed.: 9    
ca yatʰepsitāni karmāṇi kariṣyāmi +akālamr̥tyupratiṣedʰanaṃ sarvarogapraśamanaṃ
Line of ed.: 10    
paracakrapramardanaṃ putralambʰam artʰāgamanaṃ prītiṃ sarvasattveṣu \
Line of ed.: 11    
yadi haṃ bʰagavan pañcānantaryaṃ kariṣyāmi na sarvāśāṃ paripūrayeyaṃ
Line of ed.: 12    
haṃ bʰagavan anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeyaṃ saddʰarmapratikṣepakaṃ
Line of ed.: 13    
stʰāpya yaś ca vicikitsāprāpto buddʰadʰarmasaṃgʰe*124 \ bʰagavān āha \
Line of ed.: 14    
sādʰu sādʰu bʰagini sādʰu kʰalu punas tvaṃ bʰagini yat tvaṃ*125 sarvasattvānāṃ
Line of ed.: 15    
hitāya sukʰāya *126pratipannā +asyaiva ca dʰarmaparyāyasya cirastʰityartʰaṃ
Page of ed.: 78  Line of ed.: 1    
pratipannā \ tena hi bʰagini nityam eva +imāḥ pratijñās tvayā nityam eva
Line of ed.: 2    
samanvāhartavyāḥ \ atʰeyaṃ mahāpr̥tʰivī tasmin samaye pracacāla
Line of ed.: 3    
divyaṃ ca kusumavarṣam abʰiprāvarṣat \ ca sarvāvatī parṣat sādʰukāram
Line of ed.: 4    
adāt \ sādʰu sādʰu subʰāṣitam idam \ pratijñā sarvasattvānāṃ
Line of ed.: 5    
sarvāśāparipūrikā*127 bʰaviṣyati \



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.