TITUS
Sarvathatagatadhisthana-sattvavalokana-vyuham
Part No. 8
Previous part

Chapter: VII 
Line of ed.: 6 
VII


Line of ed.: 7    atʰāryāvalokiteśvaro bodʰisattvo mahāsattvaḥ punar bʰagavantam
Line of ed.: 8    
etad avocat \ kiṃ punar bʰagavan sa kulaputro kuladuhitā
Line of ed.: 9    
likʰanavācanalikʰāpanasaṃprakāśanapaṭʰanasvādʰyayanapūjanasaṃprakāśanayā
Line of ed.: 10    
puṇyam anuprāpsyati +imasya dʰarmaparyāyasya \ bʰagavān āha \ tena
Line of ed.: 11    
hi tvām*128 evāryāvalokiteśvara pariprakṣyāmi yatʰā te kṣamaṃ tatʰā vyākuru \
Line of ed.: 12    
avalokiteśvara āha \ bʰagavān eva vyākurutāṃ sti tatʰāgatasya
Line of ed.: 13    
+adr̥ṣṭaṃ +aśrutaṃ +avijñātaṃ vā \ bʰagavān āha \ yaś ca kulaputro
Line of ed.: 14    
՚sya dʰarmaparyāyasya likʰanalikʰāpanavācanapūjanasaṃprakāśanapaṭʰanasvādʰyayanāt
Line of ed.: 15    
puṇyam anuprāpsyati sa +upamenāpi na śakyaṃ varṇayitum \
Line of ed.: 16    
tat kasya hetoḥ \ sarvasattvānāṃ yatʰābʰiprāyaparipūrakam \ dānaṃ
Line of ed.: 17    
dattvā te sattvā aparimuktā eva*129 bʰavanti jarāvyādʰimaraṇaśokaparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ \
Line of ed.: 18    
varṣaśatasahasraṃ pañcabʰiḥ kāmaguṇaiḥ
Line of ed.: 19    
krīḍāpayitvā +aparimuktā eva te sattvā bʰavanti narakatiryagyoniyamalokapretaviṣayeṣu
Line of ed.: 20    
punar api duḥkʰāny anubʰavanti \ asya dʰarmaparyāyasya
Line of ed.: 21    
śravaṇaṃ sattvebʰyaḥ kr̥tvā pūjanaṃ saṃprakāśanam [ca] kr̥tvā +artʰaṃ syāvaśrutya
Page of ed.: 79  Line of ed.: 1    
pratipattyā pratipadya parimuktā eva bʰavanti jātijarāvyādʰimaraṇaśokaparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ
Line of ed.: 2    
sarvanarakatiryagyoniyamalokebʰyaḥ \
Line of ed.: 3    
tasmāt tatʰāgatā ayaṃ* puṇyaskandʰa +upamenāpi pramāṇaṃ na kurvanti \ yaś ca
Line of ed.: 4    
kulaputra +asya ca dʰarmaparyāyasyoddiśya sarṣapapʰalamātrakaṃ*131 ca hiraṇyasya
Line of ed.: 5    
+ekapuṣpaṃ +ekapʰalaṃ*132 +ekapatākāṃ vādyaṃ gandʰaṃ vastraṃ
Line of ed.: 6    
+āsanaṃ +ābʰaraṇaṃ parityaje likʰe likʰāpaye dʰāraye vācaye
Line of ed.: 7    
pūjaye satkare*133 parebʰyaś ca vistareṇa saṃprakāśaye taṃ ca dʰarmabʰāṇakaṃ
Line of ed.: 8    
vācaye pūjaye yaś ca tiṣṭʰate tatʰāgate saṃmukʰapūjayā saparṣa pūjaye
Line of ed.: 9    
mānaye sarvasukʰopadʰānena varṣaśatasahasram upatiṣṭʰe gandʰamālyavilepanair
Line of ed.: 10    
dʰvajapatākābʰir vihāracaṃkramodyānaṃ kārāpaye +ardʰayojanoccʰritaṃ saptaratnamayaṃ
Line of ed.: 11    
stūpaṃ kāraye śataṃ sahasraṃ tatʰāgata[m uddiśya] tāñ ca
Line of ed.: 12    
divyapūjayā pūjaye*134 varṣaśatasahasram ayaṃ ca tato bahutarapuṇyasaṃskāraṃ
Line of ed.: 13    
syā \ asya dʰarmaparyāyasya likʰanalikʰāpanadʰāraṇapaṭʰanapūjanasaṃprakāśanayā
Line of ed.: 14    
na +imāṃ tatʰāgatasaṃmukʰapūjāṃ na tv eva sattvebʰyo
Line of ed.: 15    
dānaṃ dattvā pañcabʰiḥ kāmaguṇaiḥ*135 krīḍāpayitvā \ tasmāt tarhi taiś ca kulaputraiḥ
Line of ed.: 16    
kuladuhitr̥bʰir rājarājaputramahāmātrāmātyair satatasamitam ayaṃ dʰarmaparyāyaḥ*136
Line of ed.: 17    
pūjayitavyaḥ \ tatʰāgatasaṃjñā +evotpādayitavyā \ teṣāṃ
Line of ed.: 18    
kalyāṇamitrāṇāṃ ya imaṃ dʰarmaparyāyaṃ śrāvayati katʰayati +artʰaṃ syopasaṃharati
Line of ed.: 19    
taḥ satkr̥tyāyaṃ dʰarmaparyāyaḥ śrotavya udgrahītavyo dʰārayitavyo
Line of ed.: 20    
vācayitavyo manasi kartavyaḥ \ evaṃ cittam utpādayitavyam \
Page of ed.: 80  Line of ed.: 1    
lābʰā asmābʰiḥ sulabdʰāḥ \ yo ՚smābʰiḥ śrutam apatʰagāmināṃ patʰam
Line of ed.: 2    
upadarśayati +anartʰe +artʰasaṃjñinām anitye nityasaṃjñinām asukʰe sukʰasaṃjñināṃ
Line of ed.: 3    
yad asmābʰir narakatiryagyoniyamalokaparimokṣaṇārtʰaṃ tatʰāgatakr̥tyaṃ
Line of ed.: 4    
kr̥tam \ avalokiteśvara āha \ mahākr̥tyena tatʰāgatakr̥tyena
Line of ed.: 5    
+imaṃ dʰarmaparyāyaṃ sarvasattvānāṃ prakāśitam \
Line of ed.: 6    
bʰagavān āha \ ayaṃ ca kulaputra dʰarmaparyāyaḥ paścime kāle
Line of ed.: 7    
paścime samaye dakṣiṇāpatʰe pracariṣyati tatrāpi bʰikṣubʰikṣuṇyūpāsakopāsikārājarājaputramahāmātrāmātyā
Line of ed.: 8    
bʰajanībʰūtāḥ pūjakā dʰārakā
Line of ed.: 9    
vācakā bʰaviṣyanti śraddʰāsyanti pattīṣyanti \ sace +uttarapūrvapacimāyāṃ
Line of ed.: 10    
pracare tatparakarmābʰiyuktās te sattvā bʰaviṣyanti na
Line of ed.: 11    
śroṣyanti na śraddʰāsyanti na pattīṣyanti na pūjayiṣyanti hīnavīryanaṣṭasmr̥tayo
Line of ed.: 12    
nānāvyākṣepakuṭambadāsadāsībʰogāiśvaryahāsyalāsyanāṭyanr̥tyagīterṣyāmātsaryasmr̥tayo
Line of ed.: 13    
na śroṣyanti na pattīṣyanti na pūjayiṣyanti
Line of ed.: 14    
te +aparimuktā eva jarāvyādʰimaraṇaśokaparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ
Line of ed.: 15    
pretayamalokaviṣayebʰyo bʰaviṣyanti \ tasmāt tarhi
Line of ed.: 16    
taiḥ kulaputraiḥ kuladuhitr̥bʰir sarvāpāyair ātmānaṃ parimoktukāmena
Line of ed.: 17    
satkr̥tya +ayaṃ dʰarmaparyāyaḥ pūjayitavyo dʰārayitavyaḥ satkartavyaḥ
Line of ed.: 18    
parebʰyaḥ saṃprakāśayitavyo*137 manasā dʰārayitavyaḥ \ ḍimbaḍamaraduḥsvapnadurnimitteṣu
Line of ed.: 19    
+akālamr̥tyugomarapaśumaramānuṣamarebʰyo nānāvyādʰibʰayopadravebʰya
Line of ed.: 20    
imaṃ dʰarmaparyāyaṃ pūjayitvā vācayitavyo dʰvaje +uccʰrapitaṃ
Line of ed.: 21    
kr̥tvā pūjayitvā nānāgandʰapuṣpadʰūpavādyaiḥ praceṣṭavyaḥ \ caturdiśe baliṃ
Line of ed.: 22    
dattvā-*138bʰinamaskr̥tya puṣpadʰūpagandʰaiḥ sarva ity upadravāḥ praśamaṃ yāsyanti \
Page of ed.: 81  Line of ed.: 1    
atʰa bʰagavān tasyāṃ velāyām imā gātʰā*139 abʰāṣata \

Strophe: 1 
Line of ed.: 2   Verse: a       
[sarvasya sattvasya +anugrahārtʰam]
Line of ed.: 3   Verse: b       
bʰāṣitā pūrvabʰaveṣu nāyakaiḥ \
Line of ed.: 4   Verse: c       
[ahaṃ tatʰā tvām api deśayiṣye]
Line of ed.: 5   Verse: d       
gr̥hṇāhi +ānanda +imaṃ samādʰim \\ 1 \\

Strophe: 2  
Line of ed.: 6   Verse: a       
yaś caiva traidʰātukadānu dadyā
Line of ed.: 7   Verse: b       
saptāna ratnāna ca pūjayitvā*140 \
Page of ed.: 82   Line of ed.: 1   Verse: c       
buddʰeṣu dʰarmeṣu sadāpramatta
Line of ed.: 2   Verse: d       
upamāpi tasya na sa bʰonti dānam \\ 2 \\

Strophe: 3  
Line of ed.: 3   Verse: a       
yaś caiva buddʰeṣv abʰiśraddadʰitvā
Line of ed.: 4   Verse: b       
vihārakārāpayi caityakāni \
Line of ed.: 5   Verse: c       
yaś caiva sūtram [ca] dʰareti kaścy
Line of ed.: 6   Verse: d       
ayaṃ tato bahutaru puṇyu bʰeṣyate \\ 3 \\

Strophe: 4  
Line of ed.: 7   Verse: a       
yaś pi +ekaṃ kṣipayeta puṣpaṃ
Line of ed.: 8   Verse: b       
vastraṃ ca mālyaṃ ca vilepanaṃ tatʰā \
Line of ed.: 9   Verse: c       
imaṃ samādʰiṃ ca [ya] satkareta
Line of ed.: 10   Verse: d       
yaṃ tato bahutaru puṇyu bʰoti \\ 4 \\

Strophe: 5  
Page of ed.: 83  
Line of ed.: 1   Verse: a       
yaś pi kārṣāpaṇu dānu dadyemasya
Line of ed.: 2   Verse: b       
sūtrasya ca pūjanārtʰam \
Line of ed.: 3   Verse: c       
janitvā*141 bodʰāya ca maitracitta
Line of ed.: 4   Verse: d       
ayaṃ tato bahutaru puṇyu prāpnuyā \\ 5 \\

Strophe: 6  
Line of ed.: 5   Verse: a       
yaś pi sattveṣu +imaṃ samādʰiṃ
Line of ed.: 6   Verse: b       
prakāśaye deśayi bodʰisattvaḥ \
Line of ed.: 7   Verse: c       
pratipādaye bodʰim anuttare tatʰā
Line of ed.: 8   Verse: d       
pamāpi puṇyaṃ pi na tasya bʰoti \\ 6 \\

Strophe: 7  
Line of ed.: 9   Verse: a       
imaṃ ca śrutvā tatʰa +ānuśaṃsāḥ
Line of ed.: 10   Verse: b       
kr̥tvā ca maitraṃ tatʰa sarvasattvaiḥ \
Page of ed.: 84   Line of ed.: 1   Verse: c       
tasmāpi sūtram imu dʰārayeta
Line of ed.: 2   Verse: d       
likʰeta vāceta tatʰā prakāśaye \\ 7 \\

Strophe: 8  
Line of ed.: 3   Verse: a       
jarāvyādʰimr̥tyu[bʰis tatʰātitīvraiḥ
Line of ed.: 4   Verse: b       
śataiś ca duḥkʰaiḥ] paripīḍitāś ca \
Line of ed.: 5   Verse: c       
upapadyamānā narakeṣu pretayo
Line of ed.: 6   Verse: d       
paścakāle paritāpyu bʰeṣyatʰa \\ 8 \\

Strophe: 9  
Line of ed.: 7   Verse: a       
sa mr̥tyukāle bʰayabʰītamānaso
Line of ed.: 8   Verse: b       
՚bʰīkṣṇam uccʰvāsanam uccʰvasantaḥ \
Line of ed.: 9   Verse: c       
ko smābʰi trāṇaṃ bʰavate parāyaṇaṃ
Line of ed.: 10   Verse: d       
mukʰe mukʰaṃ prekṣati bālabuddʰiḥ \\ 9 \\

Strophe: 10  
Line of ed.: 11   Verse: a       
[yasmā tatʰāgatam abʰipūjayitvā]
Line of ed.: 12   Verse: b       
bauddʰaṃ ca dʰarmaṃ tatʰa sāṃgʰikaṃ ca \
Line of ed.: 13   Verse: c       
hariṣya neṣya yamaloki dāruṇe
Line of ed.: 14   Verse: d       
na tasya trāṇaṃ sada kaści bʰeṣyati \\ 10 \\

Strophe: 11  
Line of ed.: 15   Verse: a       
na putradāraṃ na ca mitrabāndʰavān
Line of ed.: 16   Verse: b       
na pi rāṣṭraṃ na ca hāsyalāsyam \
Line of ed.: 17   Verse: c       
dʰanaṃ na dʰānyaṃ na ca vastrabʰūṣaṇaṃ
Line of ed.: 18   Verse: d       
sarvaṃ jahitvā puna*142 duḥkʰadāruṇam \\ 11 \\

Strophe: 12  
Line of ed.: 19   Verse: a       
imaṃ samādʰiṃ na ca śraddadʰitvā
Line of ed.: 20   Verse: b       
tatʰā [ca duḥkʰam] dāruṇaṃ vedayate \
Page of ed.: 85   Line of ed.: 1   Verse: c       
imu duḥkʰu śrutvā +imu +ānuśaṃsāḥ
Line of ed.: 2   Verse: d       
ko bālabuddʰir na jane prasādam \\ 12 \\

Strophe: 13  
Line of ed.: 3   Verse: a       
tasmāc ca tair hi sada bʰikṣubʰikṣuṇy
Line of ed.: 4   Verse: b       
ūpāsakopāsikarājabʰiḥ sadā \
Line of ed.: 5   Verse: c       
imaṃ ca sūtraṃ sada dʰārayitvā
Line of ed.: 6   Verse: d       
satkāru nityaṃ ca kartavyadʰārake \\ 13 \\
Strophe:   Verse:  

Line of ed.: 7    
atʰāyuṣmān ānando bʰagavantam etad avocat \ udgr̥hītaṃ mayā
Line of ed.: 8    
bʰagavan imaṃ dʰarmaparyāyaṃ śāstr̥saṃjñayā dʰārayiṣyāmi pūjayiṣyāmi
Line of ed.: 9    
sarvasattvebʰyaḥ saṃprakāśayiṣyāmi \ bʰagavān āha \ yadi tvam ānanda
Line of ed.: 10    
yan mayā dʰarmo bʰāṣitaḥ śruto dʰārayituṃ tat sarvaṃ na dʰāraye na vācaye
Line of ed.: 11    
na pūjaye na vaistārikīkuryā*143 tvayā mama parādʰye na śuśrūṣā
Line of ed.: 12    
kr̥tā bʰave na śrāvakatvam*144 \ yaś ca +imaṃ dʰarmaparyāyaṃ na dʰāraye na
Page of ed.: 86  Line of ed.: 1    
vācaye na pūjaye na saṃprakāśaye na manasikuryā sa*145 mām aparādʰye
Line of ed.: 2    
+aśuśrūṣā kr̥tā bʰave +aśrāvakatvaṃ bʰave \ tasmāt tarhi tvam ānanda
Line of ed.: 3    
satkr̥tya +ayaṃ*146 dʰarmaparyāyo dʰārayitavyaḥ \ ayaṃ te tatʰāgatasyānuttarasamyaksaṃbodʰatatʰāgatakr̥tyaṃ kariṣyati paścime kāle paścime
Line of ed.: 4    
samaye sarvasattvānām \
Line of ed.: 5    
asmin kʰalu punar dʰarmaparyāye bʰagavatā bʰāṣyamāṇe ṣaṣṭīnāṃ prāṇisahasrāṇām
Line of ed.: 6    
anupādāyāsravebʰyaś cittāni vimuktāni saptānāṃ śatānāṃ
Line of ed.: 7    
bodʰisattvasamādʰipratilaṃbʰo ՚bʰūt \ pañcānāṃ śatānāṃ nānābuddʰakṣetravyākaraṇapratilaṃbʰo
Line of ed.: 8    
՚bʰūt \ navatīnāṃ prāṇisahasrāṇāṃ sarvakleśavinirmuktā
Line of ed.: 9    
sarvākṣaṇāpāyadurgatayaḥ prahīṇāḥ \
Line of ed.: 10    
atʰāryāvalokiteśvaro bodʰisattvo mahāsattvaḥ punar bʰagavantam
Line of ed.: 11    
etad avocat \ ayaṃ bʰagavan dʰarmaparyāyaḥ paścimakāle paścimasamaye
Line of ed.: 12    
teṣāṃ kulaputrāṇāṃ śrotr̥̄ṇāṃ dʰārayitr̥̄ṇāṃ mānayitr̥̄ṇāṃ teṣāṃ
Line of ed.: 13    
ca lekʰakānāṃ tatʰāgatakr̥tyaṃ kariṣyati \ vyākr̥tās te yatʰepsiteṣu
Line of ed.: 14    
nānābuddʰakṣetreṣu \ ye ca sattvāḥ paścime kāle paścime [sama]ye
Line of ed.: 15    
hāsyanāṭyagītavāditeṣu nānāvyākṣepabahulā rāgadveṣamohāndʰā
Line of ed.: 16    
ratikrīḍāsaṃjñinaḥ +anitye nityasaṃjñinaḥ +īrṣyāmātsaryadauḥśīlyaparigr̥hītā
Line of ed.: 17    
na pūjayiṣyanti na mānayiṣyanti na śraddʰāsyanti na
Line of ed.: 18    
pattīyiṣyanti na dʰārayiṣyanti na śroṣyanti na pratipattyā pratipatsyante \
Line of ed.: 19    
te taṃ pūrvakarmaśubʰapʰalaṃ parikṣepaṃ kr̥tvā nānāduḥkʰadaurmanasyaṃ
Page of ed.: 87  Line of ed.: 1    
nārakaṃ duḥkʰam anubʰaviṣyanti \ tatas te +anekāni kalpakoṭīśatāni
Line of ed.: 2    
duḥkʰam anubʰavitvā narakatiryagyoniyamalokeṣu vopapatsyante \
Line of ed.: 3    
dīrgʰarātram akalyāṇamitravaśāḥ paścānutāpino bʰaviṣyanti +imaṃ
Line of ed.: 4    
kṣaṇaṃ virāgayitvā \ tasmāt tarhi kāya[vāgma]naḥsaṃvareṇa bʰavitavyam \
Line of ed.: 5    
buddʰadʰarmasaṃgʰe [a]bʰedyaprasādena sarvasattveṣu maitracittena +īrṣyāmātsaryadauḥśīlyacittaparivarjitena
Line of ed.: 6    
krodʰaparivarjitena bʰavitavyam \
Line of ed.: 7    
atʰa yatʰāsamāgatā parṣa tais taiḥ puṇyābʰisaṃskārais tatʰāgataṃ
Line of ed.: 8    
pūjayati*147 sma \ divyapuṣpagandʰamālyavilepanavastrābʰaraṇaiḥ kilikili*148
Line of ed.: 9    
prakṣveḍitaśabdaiś ca divyatūryatāḍāvacarasaṃgītaiḥ sādʰukāraṃ
Line of ed.: 10    
pradadau*149 \ tadyatʰā sādʰu sādʰu bʰagavan subʰāṣitam idaṃ mahādʰarmaparyāyaṃ
Line of ed.: 11    
sarvasattvānām artʰāya tatʰāgataśāsanacirastʰityartʰam \
Line of ed.: 12    
atʰāyuṣmān ānando bʰagavantam etad avocat \ kiṃnāmāyaṃ bʰagavan
Line of ed.: 13    
dʰarmaparyāyaḥ katʰaṃ ca vayaṃ bʰagavan dʰārayāmaḥ \ bʰagavān āha \ tasmāt tarhi
Line of ed.: 14    
tvam ānanda +imaṃ dʰarmaparyāyaṃ sarvatatʰāgatajñānabodʰisattvabʰūmikramaṇam
Line of ed.: 15    
ity api nāma dʰāraya \ r̥ddʰivikurvāṇamahātmasannipātam ity api
Line of ed.: 16    
nāma dʰāraya \ sarvatatʰāgatādʰiṣṭʰānasattvāvalokanabuddʰakṣetrasandarśanavyūham
Line of ed.: 17    
ity api nāma dʰāraya \ idam avocad bʰagavān \ āttamanāḥ
Line of ed.: 18    
+āryāvalokiteśvaramaṃjuśrīvajrapāṇiprabʰr̥tayaḥ sarve bodʰisattvā mahāsattvā
Line of ed.: 19    
sarve ca mahāśrāvakā sarve ca śakrabrahmalokapālāś catvāraś ca
Page of ed.: 88  Line of ed.: 1    
mahārājā mahāyakṣiṇyaḥ +anaupamyā vimalaprabʰā [prabʰāvatībʰīmāśrīśāṃkʰinīharitāmahādevī]prabʰr̥tayo
Line of ed.: 2    
devanāgayakṣagandʰarvāsura[garuḍakinnaramahoragāḥ] \
Line of ed.: 3    
ca sarvāvatī parṣa yatʰāsamāgatā bʰagavato
Line of ed.: 4    
bʰāṣitam abʰinandya [sādʰukāram adāt \ sādʰu sādʰu bʰagavan ] \
Line of ed.: 5    
[iti sarvatatʰāgatādʰiṣṭʰānasattvāvalokanabuddʰakṣetrasandarśanavyūhaṃ
Line of ed.: 6    
nāma mahāyānasūtram] \\



Next part



This text is part of the TITUS edition of Sarvathatagatadhisthana-sattvavalokana-vyuham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.