TITUS
Text collection: YVW 
White Yajur-Veda
Text: VS 
Vājasaneyi-Saṃhitā

Mādhyandina-Recension


On the basis of the edition by
Albrecht Weber,
The Vajasaneyi-Saṃhitā
in the Mādhyandina and the Kānva-Śākhā
with the Commentary of Mahidhara,
Berlin 1849 / repr. Varanasi 1972
(Chowkhamba Sanskrit Series, 103)

entered by Martin Kümmel,
Freiburg, 1997;
TITUS version by Jost Gippert,
Frankfurt a.M., 14.10.1997 / 28.2.1998 / 21.6.1998 / 15.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Paragraph: 1 

Verse: 1 
Sentence: a    iṣé tvā \
Sentence: b    
ūrjé tvā \
Sentence: c    
vāyáva stʰa \
Sentence: d    
devó vaḥ savitā́ prā́rpayatu śréṣṭʰatamāya kármaṇa ā́ pyāyadʰvam agʰnyā índrāya bʰāgáṃ prajā́vatīr anamīvā́ ayakṣmā́ mā́ va stená īśata mā́gʰaśam̐so dʰruvā́ asmín gópatau syāta bahvī́ḥ \
Sentence: e    
yájamānasya paśū́n pāhi \\

Verse: 2 
Sentence: a    
vásoḥ pavítram asi \
Sentence: b    
dyáur asi pr̥tʰivy àsi \
Sentence: c    
mātaríśvano gʰarmò si viśvádʰā asi paraméṇa dʰā́mnā dŕ̥m̐hasva mā́ hvār mā́ te yajñápatir hvārṣīt \\

Verse: 3 
Sentence: a    
vásoḥ pavítram asi śatádʰāraṃ vásoḥ pavítram asi sahásradʰāram \
Sentence: b    
devás tvā savitā́ punātu vásoḥ pavítreṇa śatádʰāreṇa supvā̀ \
Sentence: c    
kā́m adʰukṣaḥ \\

Verse: 4 
Sentence: a    
sā́ viśvā́yuḥ \
Sentence: b    
sā́ viśvákarmā \
Sentence: c    
sā́ viśvádʰāyāḥ \
Sentence: d    
índrasya tvā bʰāgám̐ sómenā́ tanacmi \
Sentence: e    
víṣṇo havyám̐ rakṣa \\

Verse: 5 
Sentence: a    
ágne vratapate vratáṃ cariṣyāmi tác cʰakeyaṃ tán me rādʰyatām \
Sentence: b    
idám ahám ánr̥tāt satyám úpaimi \\

Verse: 6 
Sentence: a    
kás tvā yunakti tvā yunakti kásmai tvā yunakti tásmai tvā yunakti \
Sentence: b    
kármaṇe vāṃ véṣāya vām \\

Verse: 7 
Sentence: a    
prátyuṣṭam̐ rákṣaḥ prátyuṣṭā árātayaḥ \
Sentence: b    
níṣṭaptam̐ rákṣo níṣṭaptā árātayaḥ \
Sentence: c    
urv àntárikṣam ánv emi \\

Verse: 8 
Sentence: a    
dʰū́r asi dʰū́rva dʰū́rvantaṃ dʰū́rva táṃ smā́n dʰū́rvati táṃ dʰūrva yáṃ vayáṃ dʰū́rvāmaḥ \
Sentence: b    
devā́nām asi váhnitamam̐ sásnitamaṃ pápritamaṃ júṣṭatamaṃ devahū́tamam \\

Verse: 9 
Sentence: a    
áhrutam asi havirdʰā́naṃ dŕ̥m̐hasva mā́ hvār mā́ te yajñápatir hvārṣīt \
Sentence: b    
víṣṇus tvā kramatām \
Sentence: c    
urú vā́tāya \
Sentence: d    
ápahatam̐ rákṣaḥ \
Sentence: e    
yáccʰantāṃ páñca \\

Verse: 10 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
agnáye júṣṭaṃ gr̥hṇāmi \
Sentence: c    
agnī́ṣómābʰyāṃ júṣṭaṃ gr̥hṇāmi \\

Verse: 11 
Sentence: a    
bʰūtā́ya tvā nā́rātaye \
Sentence: b    
svàr abʰiví kʰyeṣam \
Sentence: c    
dŕ̥m̐hantāṃ dúryāḥ pr̥tʰivyā́m \
Sentence: d    
urv àntárikṣam ánv emi \
Sentence: e    
pr̥tʰivyā́s tvā nā́bʰau sādayāmy ádityā upástʰé gne havyám̐ rakṣa \\

Verse: 12 
Sentence: a    
pavítre stʰo vaiṣṇavyàu \
Sentence: b    
savitúr vaḥ prasavá út punāmy áccʰidrena pavítreṇa sū́ryasya raśmíbʰiḥ \
Sentence: c    
dévīr āpo agreguvo agrepuvó gra imám adyá yajñáṃ nayatā́gre yajñápatim̐ sudʰā́tuṃ yajñápatiṃ devayúvam \\

Verse: 13 
Sentence: a    
yuṣmā́ índro vr̥ṇīta vr̥tratū́rye yūyám índram avr̥ṇīdʰvaṃ vr̥tratū́rye \
Sentence: b    
prókṣitā stʰa \
Sentence: c    
agnáye tvā júṣṭaṃ prókṣāmi \
Sentence: d    
agnī́ṣómābʰyāṃ tvā júṣṭaṃ prókṣāmi \
Sentence: e    
dáivyāya kármaṇe śundʰadʰvaṃ devayajyā́yai yád śuddʰāḥ parājagʰnúr idáṃ vas tác cʰundʰāmi \\

Verse: 14 
Sentence: a    
śármāsi \
Sentence: b    
ávadʰūtam̐ rákṣó vadʰūtā árātayaḥ \
Sentence: c    
ádityās tvág asi práti tvā́ditir vettu \
Sentence: d    
ádrir asi vānaspatyáḥ \
Sentence: e    
grā́vāsi pr̥tʰúbudʰnaḥ práti tvā́dityās tvág vettu \\

Verse: 15 
Sentence: a    
agnés tanū́r asi vācó visárjanaṃ devávītaye tvā gr̥hṇāmi \
Sentence: b    
br̥hádgrāvāsi vānaspatyáḥ \
Sentence: c    
idáṃ devébʰyo havíḥ śamīṣva suśámi śamīṣva \
Sentence: d    
háviṣkr̥d éhi háviṣkr̥d éhi háviṣkr̥d éhi \\

Verse: 16 
Sentence: a    
kukkuṭò si mádʰujihva íṣam ū́rjam ā́ vada tváyā vayám̐ saṃgʰātám̐-saṃgʰātaṃ jeṣma \
Sentence: b    
varṣávr̥ddʰam asi \
Sentence: c    
práti tvā varṣávr̥ddʰaṃ vettu \
Sentence: d    
párāpūtam̐ rákṣaḥ párāpūtā árātayaḥ \
Sentence: e    
ápahatam̐ rákṣaḥ \
Sentence: f    
vāyúr vo vinaktu \
Sentence: g    
devó vaḥ savitā́ híraṇyapāṇiḥ práti gr̥bʰṇātv áccʰidreṇa pāṇínā \\

Verse: 17 
Sentence: a    
dʰŕ̥ṣṭir asi \
Sentence: b    
ápāgne agním āmā́daṃ jahi níṣ kravyā́dam̐ sedʰa \
Sentence: c    
ā́ devayájaṃ vaha \
Sentence: d    
dʰruvám asi pr̥tʰivī́ṃ dr̥m̐ha brahmaváni tvā kṣatraváni sajātavány úpa dadʰāmi bʰrā́tr̥vyasya badʰā́ya \\

Verse: 18 
Sentence: a    
ágne bráhma gr̥bʰṇīṣva \
Sentence: b    
dʰarúṇam asy antárikṣaṃ dr̥m̐ha brahmaváni tvā kṣatraváni sajātavány úpa dadʰāmi bʰrā́tr̥vyasya badʰā́ya \
Sentence: c    
dʰartrám asi dívaṃ dr̥m̐ha brahmaváni tvā kṣatraváni sajātavány úpa dadʰāmi bʰrā́tr̥vyasya badʰā́ya \
Sentence: d    
víśvābʰyas tvā́śābʰya úpa dadʰāmi \
Sentence: e    
cíta stʰordʰvacítaḥ \
Sentence: f    
bʰŕ̥gūṇām áṅgirasāṃ tápasā tapyadʰvam \\

Verse: 19 
Sentence: a    
śármāsi \
Sentence: b    
ávadʰūtam̐ rákṣó vadʰūtā árātayaḥ \
Sentence: c    
ádityās tvág asi práti tvā́ditir vettu \
Sentence: d    
dʰiṣáṇāsi parvatī́ práti tvā́dityās tvág vettu \
Sentence: e    
divá skambʰanī́r asi \
Sentence: f    
dʰiṣáṇāsi pārvateyī́ práti tvā párvatī vettu \\

Verse: 20 
Sentence: a    
dʰānyàm asi dʰinuhí devā́n \
Sentence: b    
prāṇā́ya tvā \
Sentence: c    
udānā́ya tvā \
Sentence: d    
vyānā́ya tvā \
Sentence: e    
dīrgʰā́m ánu prásitim ā́yuṣe dʰāṃ devó vaḥ savitā́ híraṇyapāṇiḥ práti gr̥bʰṇātv áccʰidreṇa pāṇínā \
Sentence: f    
cákṣuṣe tvā \
Sentence: g    
mahī́nāṃ páyo si \\

Verse: 21 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
sáṃ vapāmi \
Sentence: c    
sám ā́pa óṣadʰībʰiḥ sám óṣadʰayo rásena \
Sentence: d    
sám̐ revátīr jágatībʰiḥ pr̥cyantām̐ sáṃ mádʰumatīr mádʰumatībʰiḥ pr̥cyantām \\

Verse: 22 
Sentence: a    
jánayatyai tvā sáṃ yaumi \
Sentence: b    
idám agnéḥ \
Sentence: c    
idám agnī́ṣómayoḥ \
Sentence: d    
iṣé tvā \
Sentence: e    
gʰarmò si viśvā́yuḥ \
Sentence: f    
urúpratʰā urú pratʰasvorú te yajñápatiḥ pratʰatām \
Sentence: g    
agníṣ ṭe tvácaṃ mā́ him̐sīt \
Sentence: h    
devás tvā savitā́ śrapayatu várṣiṣṭʰé dʰi nā́ke \\

Verse: 23 
Sentence: a    
mā́ bʰer mā́ sáṃ viktʰāḥ \
Sentence: b    
átamerur yajñó tamerur yájamānasya prajā́ bʰūyāt \
Sentence: c    
tritā́ya tvā \
Sentence: d    
dvitā́ya tvā \
Sentence: e    
ekatā́ya tvā \\

Verse: 24 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade dʰvarakŕ̥taṃ devébʰyaḥ \
Sentence: c    
índrasya bāhúr asi dákṣiṇaḥ sahásrabʰr̥ṣṭiḥ śatátejā vāyúr asi tigmátejā dviṣató badʰáḥ \\

Verse: 25 
Sentence: a    
pŕ̥tʰivi devayajany óṣadʰyās te mū́laṃ mā́ him̐siṣam \
Sentence: b    
vrajáṃ gaccʰa goṣṭʰā́nam \
Sentence: c    
várṣatu te dyáuḥ \
Sentence: d    
badʰāná deva savitaḥ paramásyāṃ pr̥tʰivyā́m̐ śaténa pā́śair smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ mauk \\

Verse: 26 
Sentence: a    
ápāráruṃ pr̥tʰivyái devayájanād badʰyāsam \
Sentence: b    
vrajáṃ gaccʰa goṣṭʰā́nam \
Sentence: c    
várṣatu te dyáuḥ \
Sentence: d    
badʰāná deva savitaḥ paramásyāṃ pr̥tʰivyā́m̐ śaténa pā́śair smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ mauk \
Sentence: e    
áraro dívaṃ mā́ paptaḥ \
Sentence: f    
drapsás te dyā́ṃ mā́ skan \
Sentence: g    
vrajáṃ gaccʰa goṣṭʰā́nam \
Sentence: h    
várṣatu te dyáuḥ \
Sentence: i    
badʰāná deva savitaḥ paramásyāṃ pr̥tʰivyā́m̐ śaténa pā́śair smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmás tám áto mā́ mauk \\

Verse: 27 
Sentence: a    
gāyatréṇa tvā cʰándasā pári gr̥hṇāmi \
Sentence: b    
tráiṣṭubʰena tvā cʰándasā pári gr̥hṇāmi \
Sentence: c    
jágatena tvā cʰándasā pári gr̥hṇāmi \
Sentence: d    
sukṣmā́ cā́si śivā́ cāsi \
Sentence: e    
syonā́ cā́si suṣádā cāsi \
Sentence: f    
ū́rjasvatī cā́si páyasvatī ca \\

Verse: 28 
Sentence: a    
purā́ krūrásya visŕ̥po virapśinn udādā́ya pr̥tʰivī́ṃ jīvádānum \
Sentence: b    
yā́m áirayam̐ś candrámasi svadʰā́bʰis tā́m u dʰī́rāso anudíśya yajante \
Sentence: c    
prókṣaṇīr ā́ sādaya \
Sentence: d    
dviṣató badʰò si \\

Verse: 29 
Sentence: a    
prátyuṣṭam̐ rákṣaḥ prátyuṣṭā árātayaḥ \
Sentence: b    
níṣṭaptam̐ rákṣo níṣṭaptā árātayaḥ \
Sentence: c    
ániśito si sapatnakṣíd vājínaṃ tvā vājedʰyā́yai sáṃ mārjmi \
Sentence: d    
prátyuṣṭam̐ rákṣaḥ prátyuṣṭā árātayaḥ \
Sentence: e    
níṣṭaptam̐ rákṣo níṣṭaptā árātayaḥ \
Sentence: f    
ániśitāsi sapatnakṣíd vājínīṃ tvā vājedʰyā́yai sáṃ mārjmi \\

Verse: 30 
Sentence: a    
ádityai rā́snāsi \
Sentence: b    
víṣṇor veṣyò si \
Sentence: c    
ū́rje tvā \
Sentence: d    
ádabdʰena tvā cákṣuṣā́va paśyāmi \
Sentence: e    
agnér jihvā́si suhū́r devébʰyo dʰā́mne-dʰāmne me bʰava yájuṣe-yajuṣe \\

Verse: 31 
Sentence: a    
savitús tvā prasavá út punāmy áccʰidreṇa pavítreṇa sū́ryasya raśmíbʰiḥ \
Sentence: b    
savitúr vaḥ prasavá út punāmy áccʰidreṇa pavítreṇa sū́ryasya raśmíbʰiḥ \
Sentence: c    
téjo si śukrám asy amŕ̥tam asi \
Sentence: d    
dʰā́ma nā́māsi priyáṃ devā́nām ánādʰr̥ṣṭaṃ devayájanam asi \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.