TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 27
Chapter: 6
Paragraph: 1
Verse: 1
Sentence: 1=a
अश्म॒न्नूर्ज॒म्पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । अ॒ द्भ्यओष॑धीभ्यो॒ वन॒स्पति॒भ्यो ऽधि॒ सम्भृ॑तां॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः संररा॒णाः ।।
Sentence: 2=b
अश्मं॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑छतु॒ यं द्वि॒ष्मः
Sentence: 3=c
स॑मु॒द्रस्य॑ त्वा॒वाक॒याग्ने॒ परि॑ व्ययामसि । पा॑व॒को अ॒स्मभ्यं॑ शि॒वो भ॑व ।।
Sentence: 4=d
हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॑व॒को अ॒स्मभ्यं॑ शि॒वो भ॑व ।।
Sentence: 5=e
उप॑ ।।
Verse: 2
Sentence: 1
ज्मन्नुप॑ वेत॒से ऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ।।
Sentence: 2=f
मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॑व॒कव॑र्णं शि॒वं कृ॑धि ।।
Sentence: 3=g
पा॑व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।।
Sentence: 4=h
तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ।।
Sentence: 5=i
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् ।।
Verse: 3
Sentence: 1
व॑क्षि॒ यक्षि॑ च ।।
Sentence: 2=k
स नः॑ पावक दीदि॒वो ऽग्ने॑ दे॒वां इ॒हा व॑ह । उप॑ य॒ज्ञं ह॒विश्च॑ नः ।।
Sentence: 3=l
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यं॑ शि॒वो भ॑व ।।
Sentence: 4=m
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यं॑ शि॒वो भ॑व ।।
Sentence: 5=n
नृ॒षदे॒ वट् ।।
Verse: 4
Sentence: 1
अ॑प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑र्हि॒षदे॒ वट्सु॑व॒र्विदे॒ वट् ।।
Sentence: 2=o
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां संवत्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॑हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं जु॑हुध्व॒म्मधु॑नो घृ॒तस्य॑ ।।
Sentence: 3=p
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्ये ब्र॑ह्मणः पुरए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ।।
Sentence: 4=q
प्रा॑ण॒दाः ।।
Verse: 5
Sentence: 1
अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यं॑ शि॒वो भ॑व ।।
Sentence: 2=r
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यंस॒द्विश्वं॒ न्य॒त्रिण॑म् । अ॒ग्निर्नो॑ वंसते र॒यिम् ।।
Sentence: 3=s
{F
सै॒नानी॑केन
{W
सै॒नानी॑केन
{ASS
सै॒षानी॑केन
{BI
सै॒नानी॑केन
{GLOS
सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वां आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒छमा॑नः परम॒छदो॒ वर॒ आ वि॑वेश ।।
Sentence: 2=b
वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्षीन्प॒र एक॑मा॒हुः ।।
Sentence: 3=c
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ ।।
Verse: 2
Sentence: 1
यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ।।
Sentence: 2=d
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ।।
Sentence: 3=e
न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति । नी॑हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॒ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ।।
Sentence: 4=f
प॒रो दि॒वा प॒र ए॒ना ।।
Verse: 3
Sentence: 1
पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ ।।
Sentence: 2=g
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑त॒म्यस्मि॑न्नि॒दं विश्व॒म्भुव॑न॒मधि॑ श्रि॒तम् ।।
Sentence: 3=h
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नितौषधीनाम् ।।
Verse: 4
Sentence: 1
अ॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ।।
Sentence: 2=i
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नंन॑माने । य॒देदन्ता॒ अद॑दृंहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ।।
Sentence: 3=k
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सम्बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ।।
Sentence: 4=l
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑न् ।।
Verse: 5
Sentence: 1
वि॒श्वक॑र्मा॒ वि द्याऔ॑र्णोन्महि॒ना वि॒श्वच॑क्षाः ।।
Sentence: 2=m
किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।।
Sentence: 3=n
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ।।
Sentence: 4=o
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ ।।
Verse: 6
Sentence: 1
म॑नो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।।
Sentence: 2=p
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ।।
Sentence: 3=q
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॒ यथास॑त् ।।
Sentence: 4=r
स॑मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नमः॑ । न॒दीनां॒ सर्वा॑साम्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यं ह॒विः ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सं सृ॑ज प्र॒जया॑ च॒ धने॑न च ।।
Sentence: 2=b
इन्द्रे॒मम्प्र॑त॒रां कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ।।
Sentence: 3=c
यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ।।
Sentence: 4=d
उदु॑ त्वा॒ विश्वे॑ दे॒वाः ।।
Verse: 2
Sentence: 1
अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ।।
Sentence: 2=e
पञ्च॒ दिशो दैवीर्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं दुर्म॒तिम्बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः ।।
Sentence: 3=f
रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒त्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मम्प॑रि॒गृह्या॑यजन्त ।।
Sentence: 4=g
ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दै॑व्याय ध॒र्त्रे जोष्ट्रे॑ । दे॑व॒श्रीः श्रीम॑णाः श॒तप॑याः ।।
Verse: 3
Sentence: 1
प॑रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् ।।
Sentence: 2=h
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑यां॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ।।
Sentence: 3=i
दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तं श॑मि॒त्रे श॑मि॒ता य॒जध्यै॑ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑ पाव॒का अशिषो॑ नो जुषन्ताम् ।।
Sentence: 4=k
वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि ।।
Verse: 4
Sentence: 1
च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ।।
Sentence: 2=l
उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनि॑म्पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ॑ ।।
Sentence: 3=m
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑मं रथी॒नां वाजा॑नां॒ सत्प॑ति॒म्पति॑म् ।।
Sentence: 4=n
सु॑म्न॒हूर्य॒ज्ञो दे॒वां आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वां आ च॑ वक्षत् ।
Sentence: 5=o
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नां॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रां अकः ।।
Sentence: 6=p
उ॑द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ।।
Sentence: 2=b
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।।
Sentence: 3=c
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्वा॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यू॒र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।।
Sentence: 4=d
बृह॑स्पते॒ परि॑ दीय ।।
Verse: 2
Sentence: 1
रथे॑न रक्षो॒हामित्रां॑ अप॒बाध॑मानः । प्र॑भ॒ञ्जन्त्सेनाः॑ प्रमृणो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।।
Sentence: 2=e
गो॑त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखा॒यो ऽनु॒ सं र॑भध्वम् ।।
Sentence: 3=f
ब॑लविज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।।
Sentence: 4=g
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो ऽदा॒यः ।।
Verse: 3
Sentence: 1
वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॑श्च्यव॒नः पृ॑तना॒षाड॑यु॒ध्यो॒ ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ।।
Sentence: 2=h
इ॒न्द्र आ॑सां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनाम्म॒रुतो॑ य॒न्त्वग्रे॑ ।।
Sentence: 3=i
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना॑म्म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसाम्भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।।
Sentence: 4=k
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।।
Verse: 4
Sentence: 1
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ।।
Sentence: 2=l
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नाम्माम॒काना॒म्महां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ।।
Sentence: 3=m
उप॒ प्रेत॒ जय॑ता नर स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यछत्वनाधृ॒ष्या यथास॑थ ।।
Sentence: 4=n
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिता । गछा॒मित्रा॒न्प्र ।।
Verse: 5
Sentence: 1
वि॑श मैषां॒ कं च॒नोच्छि॑षः ।।
Sentence: 2=o
मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भि व॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः ।।
Sentence: 3=p
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यछतु ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
प्राची॒मनु॑ प्रा॒दिश॒म्प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पुरोअग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।।
Sentence: 2=b
क्र॒मध्व॑म॒ग्निना॒ नाक॒मुख्यं॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठं सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वम् ।।
Sentence: 3=c
पृ॑थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात्सुव॒र्ज्योति॑रगाम् ।।
Verse: 2
Sentence: 1
अ॒हम् ।।
Sentence: 2=d
सुव॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ।।
Sentence: 3=e
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ।।
Sentence: 4=f
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकं॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ।।
Sentence: 5=g
अग्ने॑ सहस्राक्ष ।।
Verse: 3
Sentence: 1
श॑तमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्र॑मपा॒नाः । त्वं सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ।।
Sentence: 2=h
सु॑प॒र्णो॑ ऽसि ग॒रुत्मा॑न्पृथि॒व्यां सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृं॑ह ।।
Sentence: 3=i
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां योनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवाः ।।
Verse: 4
Sentence: 1
यज॑मानश्च सीदत ।।
Sentence: 2=k
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नो ऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ।।
Sentence: 3=l
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तम्प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ।।
Sentence: 4=m
तां स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धाराम् ।।
Verse: 5
Sentence: 1
पय॑सा म॒हीं गाम् ।।
Sentence: 2=n
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ।।
Sentence: 3=o
ई॒दृङ्चा॑न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ।
Sentence: 4=p
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्मांश्च स॒त्यश्च॑र्त॒पाश्चा॑हाः ।।
Verse: 6
Sentence: 1=q
ऋ॑त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सुषेण॒श्चान्त्य॑मित्रश्च दूरेअमित्रश्च ग॒णः ।
Sentence: 2=r
ऋ॒तश्च॑ सत्यश्च ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ।
Sentence: 3=s
ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न ।
Sentence: 4=t
मि॒तास॑श्च॒ सम्मि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् ।
Sentence: 5=u
इन्द्रं दैवी॒र्विशो॑ म॒रुतो॑ ऽनुवर्त्मानो॒ यथेन्द्रं दैवी॒र्विशो॑ म॒रुतो ऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं दैवीश्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒नुवा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।।
Sentence: 2=b
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ।।
Sentence: 3=c
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒यं सखा॑यम्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॑न् ।।
Verse: 2
Sentence: 1
ज्या इ॒यं सम॑ने पा॒रय॑न्ती ।।
Sentence: 2=d
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्पु॒रन्ती॑ अ॒मित्रा॑न् ।।
Sentence: 3=e
ब॑ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॑षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।।
Sentence: 4=f
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नाम्महि॒मान॑म् ।।
Verse: 3
Sentence: 1
प॑नायत॒ मनः॑ प॒श्चादनु॑ यछन्ति र॒श्मयः॑ ।।
Sentence: 2=g
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒यो ऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॑व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूं॒रन॑पव्ययन्तः ।।
Sentence: 3=h
र॑थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ।।
Sentence: 4=i
स्वा॑दुषं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।।
Sentence: 5=k
ब्राह्म॑णासः ।।
Verse: 4
Sentence: 1
पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॒नेह॑सा । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ।।
Sentence: 2=l
सु॑प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ।।
Sentence: 3=m
ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नो ऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नो ऽदि॑तिः ।।
Verse: 5
Sentence: 1
शर्म॑ यछतु ।।
Sentence: 2=n
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनां॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सो ऽश्वा॑न्त्स॒मत्सु॑ चोदय ।।
Sentence: 3=o
अहि॑रिव भोगैः॒ पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिम्प॑रि॒बाध॑मानः । ह॑स्त॒घ्नो विश्वा॑ व॒युना॒नि वि॒द्वान्पुमा॒न्पुमां॑स॒म्परि॑ पातु वि॒श्वतः॑ ।।
Sentence: 4=p
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।।
Sentence: 5=q
दि॒वः पृ॑थि॒व्याः परि॑ ।।
Verse: 6
Sentence: 1
ओज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ । अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ।।
Sentence: 2=r
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।।
Sentence: 3=s
उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण देवैर्दू॒रात् ।।
Verse: 7
Sentence: 1
दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।।
Sentence: 2=t
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒छुनां॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।।
Sentence: 3=u
आमूर॑ज प्र॒त्याव॑र्तये॒ ऽमाः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्य॒म्महि॑ जा॒तं ते॑ अर्वन् ।।
Sentence: 2=b
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणम्प्रथ॒मो अध्य॑तिष्ठत् । ग॑न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ।।
Sentence: 3=c
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्तः ।।
Verse: 2
Sentence: 1
आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।।
Sentence: 2=d
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ।।
Sentence: 3=e
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒पानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।।
Sentence: 4=f
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा ।।
Verse: 3
Sentence: 1
प॒तय॑न्तम्पतं॒गम् । शिरो॑ अपश्यम्प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानम्पत॒त्रि ।।
Sentence: 2=g
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।।
Sentence: 3=h
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावो ऽनु॒ भगः॑ क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑म् ।।
Verse: 4
Sentence: 1
ते॑ ।।
Sentence: 2=i
हि॑रण्यशृ॒ङ्गो ऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तम्प्रथ॒मो अ॒ध्यति॑ष्ठत् ।।
Sentence: 3=k
ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ । हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ।।
Sentence: 4=l
तव॒ शरी॑रम्पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।।
Sentence: 5=m
उप॑ ।।
Verse: 5
Sentence: 1
प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।।
Sentence: 2=n
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वां॒ अछा॑ पि॒तर॑म्मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ।।
Sentence: 2=b
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒ताम्मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ।।
Sentence: 3=c
ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॑भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टेत् ।।
Verse: 2
Sentence: 1
ए॑नं सौश्रव॒साय॑ जिन्वति
Sentence: 2=d
यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ।।
Sentence: 3=e
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ।।
Sentence: 4=f
यू॑पव्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो ।।
Verse: 3
Sentence: 1
तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।।
Sentence: 2=g
उप॒ प्रागा॑त्सु॒मन्मे॑ ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वाना॑म्पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ।।
Sentence: 3=h
यद्वा॒जिनो॒ दाम॑ सं॒दानं॒ अर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।।
Sentence: 4=i
यदश्व॑स्य क्र॒विषः॑ ।।
Verse: 4
Sentence: 1
मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।।
Sentence: 2=k
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॑कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं॑ शृत॒पाक॑म्पचन्तु ।।
Sentence: 3=l
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
ये वा॒जिन॑म्परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।।
Sentence: 2=b
यन्नीक्ष॑णम्मां॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॑ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ।।
Sentence: 3=c
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ पपौ॒ यच्च॑ घा॒सिम् ।।
Verse: 2
Sentence: 1
ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।।
Sentence: 2=d
मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ।।
Sentence: 3=e
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्त॒म्पड्बी॑शम्प्रि॒या दे॒वेष्वा या॑मयन्ति ।।
Sentence: 4=f
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या ।।
Verse: 3
Sentence: 1
वा॑ तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।।
Sentence: 2=g
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अछि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ।।
Sentence: 3=h
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑ना॒म्प्र जु॑होम्यग्नौ ।।
Sentence: 4=i
मा त्वा॑ तपत् ।।
Verse: 4
Sentence: 1
प्रि॒य आ॒त्मापि॒यन्त॒म्मा स्वधि॑तिस्त॒नु वआ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।।
Sentence: 2=k
न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वां इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॑रि॒ रास॑भस्य ।।
Sentence: 3=l
सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यम्पुं॒सः पु॒त्रां उ॒त वि॑श्वा॒पुषं॑ र॒यिम् । अ॑नागा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.