TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 31
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1
उ॑त्सन्नय॒ज्ञो वा ए॒ष यद॒ग्निः
Sentence: 2
किं वाहै॒तस्य॑ क्रि॒यते॒ किं वा॒ न
Sentence: 3
यद्वै॑ य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तत् ।
Sentence: 4
आ॑श्वि॒नीरुप॑ दधाति ।
Sentence: 5
अ॒श्विनौ वै दे॒वाना॑म्भि॒षजौ
Sentence: 6
ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति
Sentence: 7
पञ्चोप॑ दधाति
Sentence: 8
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 9
यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं क॑रोति ।
Sentence: 10
ऋ॑त॒व्या॒ उप॑ दधाति ।
Sentence: 11
ऋ॑तू॒नां कॢप्त्यै॑ ।।
Verse: 2
Sentence: 1
प॒ञ्चोप॑ दधाति
Sentence: 2
पञ्च॒ वा ऋ॒तव॑स् ।
Sentence: 3
याव॑न्त ए॒वर्तव॑स्
Sentence: 4
तान्क॑ल्पयति
Sentence: 5
समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्कास्
Sentence: 6
तस्मा॑त्समा॒ना ऋ॒तव॑स् ।
Sentence: 7
एके॑न प॒देन॒ व्याव॑र्तन्ते
Sentence: 8
तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते
Sentence: 9
प्राण॒भृत॒ उप॑ दधाति ।
Sentence: 10
ऋ॒तुष्वे॒व प्रा॒णान्द॑धाति
Sentence: 11
तस्मा॑त्समा॒नाः सन्त॑ ऋ॒तवो॒ न जी॑र्यन्ति ।
Sentence: 12
अथो॒ प्र ज॑नयत्येवैनान्
Sentence: 13
ए॒ष वै॑ वा॒युर्यत्प्रा॒णस् ।
Sentence: 14
यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृतः॑ ।।
Verse: 3
Sentence: 1
उ॑प॒दधा॑ति॒ तस्मा॒त्सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्त्ति
Sentence: 2
वृष्टि॒सनी॒रुप॑ दधाति
Sentence: 3
वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑र्षेत् ।
Sentence: 4
अ॑नुपरि॒हारं॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति
Sentence: 5
यत्प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा॑द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्त
Sentence: 6
प॒शवो वै वय॒स्या॑स् ।
Sentence: 7
नाना॑मनसः॒ खलु वै प॒शवो॒ नाना॑व्रता॒स्ते॒ ऽप ए॒वाभि सम॑नसः ।।
Verse: 4
Sentence: 1
यं का॒मये॑त ।
Sentence: 2
अ॑प॒शुः स्या॒दिति॑ वय॒स्या॒स्तस्यो॑प॒धाया॑प॒स्या॒ उप॑ दध्या॒दसं॑ज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोति ।
Sentence: 3
अ॑प॒शुरे॒व भ॑वति
Sentence: 4
यं का॒मये॑त
Sentence: 5
पशु॒मान्त्स्या॒दित्य॑प॒स्या॒स्तस्यो॑प॒धाय॑ वय॒स्या॒ उप॑ दध्यात्सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति
Sentence: 6
पशु॒माने॒व भ॑वति
Sentence: 7
चत॑स्रः पु॒रस्ता॒दुप॑ दधाति
Sentence: 8
तस्मा॑च्च॒त्वारि॒ चक्षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे ।।
Verse: 5
Sentence: 1
मू॑र्ध॒न्वती॑र्भवन्ति
Sentence: 2
तस्मा॑त्पु॒रस्ता॑न्मू॒र्धा
Sentence: 3
पञ्च॒ दक्षि॑णायां॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा॑त्प॒श्चाद्वर्षी॑यान्पु॒रसणः प॒शुस् ।
Sentence: 4
ब॒स्तो वय॒ इति॒ दक्षि॒णे ऽं॑स॒ उप॑ दधाति वृ॒ष्णिर्वय॒ इत्युत्त॑रे ।
Sentence: 5
अंसा॑वे॒व प्रति॑ दधाति
Sentence: 6
व्या॒घ्रो वय॒ इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिं॒हो वय॒ इत्युत्त॑रे
Sentence: 7
प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति
Sentence: 8
पुरु॑षो॒ वय॒ इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः ।।
Paragraph: 2
Verse: 1
Sentence: 1
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधाति ।
Sentence: 2
इ॑न्द्रा॒ग्निभ्यां॒ वा इमौ लोकौ॒ विधृ॑तौ ।
Sentence: 3
अ॒नयो॑र्लो॒कयो॒र्विधृ॑त्यै ।
Sentence: 4
अधृ॑तेव॒ वा ए॒षा यन्म॑ध्य॒मा चिति॑स् ।
Sentence: 5
अ॒न्तरि॑क्षमिव॒ वा ए॒षा ।
Sentence: 6
इन्द्रा॑ग्नी॒ इत्या॑ह ।
Sentence: 7
इ॑न्द्रा॒ग्नी वै॑ दे॒वाना॑मोजो॒भृतौ॑ ।
Sentence: 8
ओज॑सैवैनाम॒न्तरि॑क्षे चिनुते
Sentence: 9
धृत्यै
Sentence: 10
स्वयमातृ॒ण्णामुप॑ दधाति ।
Sentence: 11
अ॒न्तरि॑क्षं वै स्वयमातृ॒ण्णा ।
Sentence: 12
अ॒न्तरि॑क्षमे॒वोप॑ धत्ते ।
Sentence: 13
अश्व॒मुप॑ ।।
Verse: 2
Sentence: 1
घ्रा॑पयति
Sentence: 2
प्रा॒णमे॒वास्यां॑ दधाति ।
Sentence: 3
अथो॑ प्राजाप॒त्यो वा अश्वः
Sentence: 4
प्र॒जाप॑तिनै॒वाग्निं चि॑नुते
Sentence: 5
स्वयमातृ॒ण्णा भ॑वति
Sentence: 6
प्रा॒णाना॒मुत्सृ॑ष्ट्यै ।
Sentence: 7
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
Sentence: 8
दे॒वानां वै सुव॒र्गं लो॒कं य॒तां दिशः॒ सम॑व्लीयन्त
Sentence: 9
त ए॒ता दिश्या॑ अपश्यन्
Sentence: 10
ता उपा॑दधत
Sentence: 11
ताभिर्वै॒ ते दिशो॑ ऽदृंहन्
Sentence: 12
यद्दिश्या॑ उप॒दधा॑ति
Sentence: 13
दिशं विधृ॑त्यै
Sentence: 14
दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ ।।
Verse: 3
Sentence: 1
द॑धाति
Sentence: 2
नव वै॒ पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी
Sentence: 3
प्रा॒णाने॒व पु॒रस्ता॑द्धत्ते
Sentence: 4
तस्मा॑त्पु॒रस्ता॑त्प्रा॒णास् ।
Sentence: 5
ज्योति॑ष्मतीमुत्त॒मां उप॑ दधाति
Sentence: 6
तस्मा॑त्प्रा॒णानां॒ वाग्ज्योति॑रुत्त॒मास् ।
Sentence: 7
दशोप॑ दधाति
Sentence: 8
दशा॑क्षरा वि॒राड्^वि॒राज्
Sentence: 9
वि॒राट्छन्द॑सां॒ ज्योति॑स् ।
Sentence: 10
ज्योत्रे॒व पु॒रस्ता॑द्धत्ते
Sentence: 11
तस्मा॑त्पु॒रस्ता॒ज्ज्योति॒रुपा॑स्महे
Sentence: 12
छन्दां॑सि प॒शुष्वा॒जिम॑युस्
Sentence: 13
तान्बृ॑ह॒त्युद॑जयत्
Sentence: 14
तस्मा॒द्बार्ह॑ताः ।।
Verse: 4
Sentence: 1
प॒शव॑ उच्यन्ते
Sentence: 2
मा छन्द॒ इति॑ दक्षिण॒त उप॑ दधाति॒ तस्मा॑द्दक्षि॒णावृ॑तो॒ माषाः
Sentence: 3
पृथि॒वी छन्द॒ इति॑ प॒श्चात्प्रति॑ष्ठित्यै ।
Sentence: 4
अ॒ग्निर्दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति
Sentence: 5
षट्त्रिं॑श॒त्सम्प॑द्यन्ते
Sentence: 6
षट्त्रिं॑शदक्षरा बृह॒ती
Sentence: 7
बार्ह॑ताः प॒शव॑स् ।
Sentence: 8
बृ॑हत्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे
Sentence: 9
बृह॒ती छन्द॑सां॒ स्वारा॑ज्य॒म्परी॑याय
Sentence: 10
यस्यै॒ताः ।।
Verse: 5
Sentence: 1
उ॑पधी॒यन्ते॒ गछ्ति॒ स्वारा॑ज्यम् ।
Sentence: 2
स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चात्
Sentence: 3
स॒प्त वै॑ शीर्ष॒ण्याः॑ प्रा॒णा द्वाववा॑ञ्चौ प्रा॒णानां॑ सवीर्य॒त्वाय
Sentence: 4
मू॒र्धासि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात्
Sentence: 5
प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ।।
Paragraph: 3
Verse: 1
Sentence: 1
दे॒वा वै॒ यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत
Sentence: 2
ते दे॒वा ए॒ता अ॑क्ष्णयास्तो॒मीया॑ अपश्यन्
Sentence: 3
ता अ॒न्यथा॒नूच्या॒न्यथोपा॑दधत
Sentence: 4
तदसु॑रा॒ नान्ववा॑यन्
Sentence: 5
ततो॑ दे॒वा अभ॑व॒न्परासु॑रास् ।
Sentence: 6
यद॑क्ष्णयास्तो॒मीया॑ अ॒न्यथा॒नूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रात्रि॑व्याभिभूत्यै
Sentence: 7
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Sentence: 8
आ॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 9
य॒ज्ञमु॒खं वै॑ त्रि॒वृत् ।।
Verse: 2
Sentence: 1
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति
Sentence: 2
व्यो॑म सप्तद॒श इति॑ दक्षिण॒तस् ।
Sentence: 3
अन्नं वै॒ व्यो॑म ।
Sentence: 4
अन्नं॑ सप्तद॒शस् ।
Sentence: 5
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 6
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते
Sentence: 7
ध॒रुण॑ एकविं॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कविं॒शः
Sentence: 8
प्रति॑ष्ठित्यै
Sentence: 9
भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒तस् ।
Sentence: 10
ओजो वै भा॒न्तस् ।
Sentence: 11
ओजः॑ पञ्चद॒शस् ।
Sentence: 12
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते
Sentence: 13
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति
Sentence: 14
प्रतू॑र्तिरष्टाद॒श इति॑ पु॒रस्ता॑त् ।।
Verse: 3
Sentence: 1
उप॑ दधाति
Sentence: 2
द्वौ त्रि॒वृता॑वभिपू॒र्वं य॑ज्ञमु॒खे वि या॑तयति ।
Sentence: 3
अ॑भिव॒र्तः स॑विं॒श इति॑ दक्षिण॒तस् ।
Sentence: 4
अन्नं॒ वा अ॑भिव॒र्तस् ।
Sentence: 5
अन्नं॑ सविं॒शस् ।
Sentence: 6
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 7
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते
Sentence: 8
वर्चो॑ द्वाविं॒श इति॑ प॒श्चात् ।
Sentence: 9
यद्विं॑श॒तिर्द्वे तेन॑ वि॒राजौ
Sentence: 10
यद्द्वे प्र॑ति॒ष्ठा तेन
Sentence: 11
वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति
Sentence: 12
तपो॑ नवद॒श इत्यु॑त्तर॒तस्
Sentence: 13
तस्मा॑त्स॒व्यः ।।
Verse: 4
Sentence: 1
हस्त॑योस्तप॒स्वित॑रस् ।
Sentence: 2
योनि॑श्चतुर्विं॒श इति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 3
चतु॑र्विंशत्यक्षरा गाय॒त्री
Sentence: 4
गा॑य॒त्री य॑ज्ञमु॒खम् ।
Sentence: 5
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति
Sentence: 6
गर्भाः॑ पञ्चविं॒श इति॑ दक्षिण॒तस् ।
Sentence: 7
अन्नं वै॒ गर्भा॑स् ।
Sentence: 8
अन्न॑म्पञ्चविं॒शस् ।
Sentence: 9
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 10
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ।
Sentence: 11
ओज॑स्त्रिण॒व इति॑ प॒श्चात् ।
Sentence: 12
इ॒मे वै॑ लो॒कास्त्रि॑ण॒वस् ।
Sentence: 13
ए॒ष्वे॒व लो॒केषु॒ प्रति॑ तिष्ठति
Sentence: 14
स॒म्भर॑णस्त्रयोविं॒श इति॑ ।।
Verse: 5
Sentence: 1
उ॑त्तर॒तस्
Sentence: 2
तस्मा॑त्स॒व्यो हस्त॑योः सम्भा॒र्य॑तरः
Sentence: 3
क्रतु॑रेकत्रिं॒श इति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 4
वाग्वै॒ क्रतु॑स् ।
Sentence: 5
य॑ज्ञमु॒खं वाच् ।
Sentence: 6
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति
Sentence: 7
ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिं॒श इति॑ दक्षिण॒तस् ।
Sentence: 8
असौ॒ वा आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टप॑म्
Sentence: 9
ब्रह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 10
तस्मा॒द्दक्षि॒णो ऽर्धो॑ ब्रह्मवर्च॒सित॑रः
Sentence: 11
प्रति॒ष्ठा त्र॑यस्त्रिं॒श इति॑ प॒श्चात्
Sentence: 12
प्रति॑ष्ठित्यै
Sentence: 13
नाकः॑ षट्त्रिं॒श इत्यु॑त्तर॒तः
Sentence: 14
सु॑व॒र्गो वै॑ लो॒को नाकः
Sentence: 15
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।।
Paragraph: 4
Verse: 1
Sentence: 1
अ॒ग्नेर्भा॒गो॒ ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 2
यज्ञमु॒खं वा अ॒ग्निस् ।
Sentence: 3
य॑ज्ञमु॒खं दी॒क्षा
Sentence: 4
य॑ज्ञमु॒खम्ब्रह्म
Sentence: 5
यज्ञमु॒खं त्रि॒वृत् ।
Sentence: 6
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति
Sentence: 7
नृ॒चक्ष॑साम्भा॒गो॒ ऽसीति॑ दक्षिण॒तः
Sentence: 8
शु॑श्रु॒वांसो वै नृ॒चक्ष॒सस् ।
Sentence: 9
अन्नं॑ धा॒ता
Sentence: 10
जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति
Sentence: 11
तस्मा॑ज्जा॒तो ऽन्न॑मत्ति
Sentence: 12
ज॒नित्रं॑ स्पृ॒तं स॑प्तद॒श स्तोम॒ इत्या॑ह ।
Sentence: 13
अन्नं वै ज॒नित्र॑म् ।।
Verse: 2
Sentence: 1
अन्नं॑ सप्तद॒शस् ।
Sentence: 2
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 3
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते
Sentence: 4
मि॒त्रस्य॑ भा॒गो॒ ऽसीति॑ प॒श्चात्
Sentence: 5
प्रा॒णो वै॑ मि॒त्रो॑ ऽपा॒नो वरु॑णः
Sentence: 6
प्राणापा॒नावे॒वास्मि॑न्दधाति
Sentence: 7
दि॒वो वृ॒ष्टिर्वाता॑ स्पृ॒ता ए॑कविं॒श स्तोम॒ इत्या॑ह
Sentence: 8
प्रति॒ष्ठा वा ए॑कविं॒शः
Sentence: 9
प्रति॑ष्ठित्यै ।
Sentence: 10
इन्द्र॑स्य भा॒गो॒ ऽसीत्यु॑त्तर॒तस् ।
Sentence: 11
ओजो॒ वा इन्द्र॑स् ।
Sentence: 12
ओजो॒ विष्णु॑स् ।
Sentence: 13
ओजः॑ क्ष॒त्रम्
Sentence: 14
ओजः॑ पञ्चद॒शः ।।
Verse: 3
Sentence: 1
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते
Sentence: 2
तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति
Sentence: 3
वसू॑नाम्भा॒गो॒ ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 4
यज्ञमु॒खं वै॒ वस॑वस् ।
Sentence: 5
य॑ज्ञमु॒खं रु॒द्रास् ।
Sentence: 6
य॑ज्ञमु॒खं च॑तुर्विं॒शस् ।
Sentence: 7
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ।
Sentence: 8
आ॑दि॒त्याना॑म्भा॒गो॒ ऽसीति॑ दक्षिण॒तस् ।
Sentence: 9
अन्नं॒ वा आ॑दि॒त्यास् ।
Sentence: 10
अन्न॑म्म॒रुत॑स् ।
Sentence: 11
अन्नं॒ गर्भा॑स् ।
Sentence: 12
अन्न॑म्पञ्चविं॒शस् ।
Sentence: 13
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 14
तस्मा॒द्दक्ष्णे॒नान्न॑मद्यते ।
Sentence: 15
अदि॑त्यै भा॒गः ।।
Verse: 4
Sentence: 1
अ॒सीति॑ प॒श्चात्
Sentence: 2
प्रति॒ष्ठा वा अदि॑तिः
Sentence: 3
प्रति॒ष्ठा पू॒षा
Sentence: 4
प्र॑ति॒ष्ठा त्रि॑ण॒वः
Sentence: 5
प्रति॑ष्ठित्यै
Sentence: 6
दे॒वस्य॑ सवि॒तुर्भा॒गो॒ ऽसीत्यु॑त्तर॒तस् ।
Sentence: 7
ब्रह्म वै दे॒वः स॑वि॒ता
Sentence: 8
ब्रह्म॒ बृह॒स्पति॑स् ।
Sentence: 9
ब्रह्म॑ चतुष्टो॒मस् ।
Sentence: 10
ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते
Sentence: 11
तस्मा॒दुत्त॒रो ऽर्धो॑ ब्रह्मवर्च॒सित॑रः
Sentence: 12
सावि॒त्रव॑ती भवति
Sentence: 13
प्रसू॑त्यै
Sentence: 14
तस्मा॑द्ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता
Sentence: 15
ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 16
यज्ञमु॒खं वै॑ ध॒र्त्रः ।।
Verse: 5
Sentence: 1
य॑ज्ञमु॒खं च॑तुष्टो॒मस् ।
Sentence: 2
य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति
Sentence: 3
यावा॑नाम्भा॒गो॒ ऽसीति
Sentence: 4
दक्षिण॒तस् ।
Sentence: 5
मासा वै॒ यावा॑ अर्धमा॒सा अया॑वास्
Sentence: 6
तस्मा॑द्दक्षि॒णावृ॑तो॒ मासा॑स् ।
Sentence: 7
अन्नं वै॒ यावा॑स् ।
Sentence: 8
अन्न॑म्प्र॒जास् ।
Sentence: 9
अन्न॑मे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 10
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते ।
Sentence: 11
ऋ॑भू॒णाम्भा॒गो॒ ऽसीति॑ प॒श्चात्
Sentence: 12
प्रति॑ष्ठित्यै
Sentence: 13
विव॒र्तो॑ ऽष्टाचत्वारिं॒श इत्यु॑त्तर॒तस् ।
Sentence: 14
अ॒नयो॑र्लो॒कयोः॑ सवीर्य॒त्वाय
Sentence: 15
तस्मा॑दिमौ लोकौ स॒माव॑द्वीर्यौ ।।
Verse: 6
Sentence: 1
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑वति ।
Sentence: 2
आस्य॒ मुख्यो॑ जायते
Sentence: 3
यस्यान्न॑वतीर्दक्षिण॒तो ऽत्त्यन्न॑म्
Sentence: 4
आस्या॑न्ना॒दो जा॑यते
Sentence: 5
यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति
Sentence: 6
यस्यौ॑जस्वतीरुत्तर॒त ओ॑ज॒स्व्ये॒व भ॑वति ।
Sentence: 7
आस्यौ॑ज॒स्वी जा॑यते ।
Sentence: 8
अ॒र्को वा ए॒ष यद॒ग्निस्
Sentence: 9
तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रम् ।
Sentence: 10
यदे॒ष वि॒धा ।।
Verse: 7
Sentence: 1
वि॑धी॒यते॒ ऽर्क ए॒व तद॒र्क्य॒मनु॒ वि धी॑यते ।
Sentence: 2
अत्त्यन्न॒मास्या॑न्ना॒द्यो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वं वेद
Sentence: 3
सृष्टी॒रुप॑ दधाति
Sentence: 4
यथासृ॒ष्टमे॒वाव॑ रुन्द्धे
Sentence: 5
न वा इ॒दं दिवा॒ न नक्त॑मासी॒दव्या॑वृत्तम् ।
Sentence: 6
ते दे॒वा ए॒ता व्यु॑ष्टीरपश्यन्
Sentence: 7
ता उपा॑दधत
Sentence: 8
ततो॒ वा इ॒दं व्औ॑छत् ।
Sentence: 9
यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॒वास्मा॑ उछति ।
Sentence: 10
अथो॒ तम॑ ए॒वाप॑ हते ।।
Paragraph: 5
Verse: 1
Sentence: 1
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति
Sentence: 2
जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते
Sentence: 3
सह॑सा जा॒तानिति॑ प॒श्चात् ।
Sentence: 4
ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते
Sentence: 5
चतुश्चत्वारिं॒श स्तोम॒ इति॑ दक्षिण॒तस् ।
Sentence: 6
ब्र॑ह्मवर्च॒सं वै॑ चतुश्चत्वारिं॒शस् ।
Sentence: 7
ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते
Sentence: 8
तस्मा॒द्दक्षि॒णो ऽर्धो॑ ब्रह्मवर्च॒सित॑रः
Sentence: 9
षोड॒श स्तोम॒ इत्यु॑त्तर॒तस् ।
Sentence: 10
ओजो वै षोड॒शस् ।
Sentence: 11
ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते
Sentence: 12
तस्मा॑त् ।।
Verse: 2
Sentence: 1
उ॑त्तरतोऽभिप्रया॒यी ज॑यति
Sentence: 2
वज्रो वै चतुश्चत्वारिं॒शो वज्रः॑ षोडा॒शस् ।
Sentence: 3
यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒तांश्चै॒व ज॑नि॒ष्यमा॑णांश्च॒ भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति
Sentence: 4
स्तृत्यै
Sentence: 5
पुरी॑षवती॒म्मध्य॒ उप॑ दधाति
Sentence: 6
पुरी॑षं वै॒ मध्य॑मा॒त्मनः
Sentence: 7
सात्मा॑नमे॒वाग्निं चि॑नुते
Sentence: 8
सात्मा॒मुष्मिँ॑ लो॒के भ॑वति॒ य ए॒वं वेद॑ ।
Sentence: 9
ए॒ता वा अ॑सप॒त्ना नामेष्ट॑कास् ।
Sentence: 10
यस्यै॒ता उ॑पधी॒यन्ते॑ ।।
Verse: 3
Sentence: 1
नास्य॑ स॒पत्नो॑ भवति
Sentence: 2
प॒शुर्वा ए॒ष यद॒ग्निस् ।
Sentence: 3
वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑ दधाति
Sentence: 4
वि॒राज॑मे॒वोत्त॒माम्प॒शुषु॑ दधाति
Sentence: 5
तस्मा॑त्पशु॒मानु॑त्त॒मां वाचं॑ वदति
Sentence: 6
दश॑द॒शोप॑ दधाति सवीर्य॒त्वाय॑ ।
Sentence: 7
अ॑क्ष्ण॒योप॑ दधाति
Sentence: 8
तस्मा॑दक्ष्ण॒या प॒शवो ऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै
Sentence: 9
यानि वै॒ छन्दां॑सि सुव॒र्ग्या॒ण्यासन्तैर्दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 10
तेनर्ष॑यः ।।
Verse: 4
Sentence: 1
अ॑श्राम्यन्
Sentence: 2
ते तपो॑ ऽतप्यन्त
Sentence: 3
तानि॒ तप॑सापश्यन्
Sentence: 4
तेभ्य॑ ए॒ता इष्ट॑का॒ निर्मिमत्।^ अ॑मिमत
Sentence: 5
।एव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति
Sentence: 6
ता उपा॑दधत
Sentence: 7
ताभिर्वै॒ ते सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 8
यदे॒ता इष्ट॑का उप॒दधा॑ति
Sentence: 9
यान्ये॒व छन्दां॑सि सुव॒र्ग्या॑णि तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति
Sentence: 10
य॒ज्ञेन वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 11
ता स्तोम॑भागैरे॒वासृ॑जत
Sentence: 12
यत् ।।
Verse: 5
Sentence: 1
स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते
Sentence: 2
बृह॒स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यद्स्तोम॑भागास् ।
Sentence: 3
यत्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निं चि॑नुते
Sentence: 4
बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यत्स्तोम॑भागास् ।
Sentence: 5
यत्स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै
Sentence: 6
स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय
Sentence: 7
ति॒स्रो मध्ये॒ प्रति॑ष्ठित्यै ।।
Paragraph: 6
Verse: 1
Sentence: 1
र॒श्मिरित्ये॒वादि॒त्यम॑सृजत
Sentence: 2
प्रेति॒रिति॒ धर्म॑म्
Sentence: 3
अन्वि॑ति॒रिति॒ दिव॑म् ।
Sentence: 4
सं॒धिरित्य॒न्तरि॑क्षम्
Sentence: 5
प्रति॒धिरिति॑ पृथि॒वीम् ।
Sentence: 6
वि॑ष्ट॒म्भ इति॒ वृष्टि॑म्
Sentence: 7
प्र॒वेत्यह॑र्
Sentence: 8
अनु॒वेति॒ रात्रि॑म्
Sentence: 9
उ॒शिगिति॒ वसू॑न्
Sentence: 10
प्रके॒त इति॑ रु॒द्रान् ।
Sentence: 11
सु॑दी॒तिरित्या॑दि॒त्यान्
Sentence: 12
ओज॒ इति॑ पि॒तॄन् ।
Sentence: 13
तन्तु॒रिति॑ प्र॒जाः
Sentence: 14
पृ॑तना॒षाडिति॑ प॒शून्
Sentence: 15
रे॒वदित्योष॑धीस् ।
Sentence: 16
अ॑भि॒जिद॑सि यु॒क्तग्रा॑वा ।।
Verse: 2
Sentence: 1
इन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै
Sentence: 2
ताः प्र॒जा अप॑प्राणा असृजत
Sentence: 3
तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधात् ।
Sentence: 4
य॒न्तेत्य॑पा॒नम् ।
Sentence: 5
सं॒सर्प॒ इति॒ चक्षु॑स् ।
Sentence: 6
व॑यो॒धा इति॒ श्रोत्र॑म् ।
Sentence: 7
ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर्न मि॑थु॒नी अ॑भवन्
Sentence: 8
तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधात्
Sentence: 9
ताः प्र॒जा मि॑थु॒नी ।।
Verse: 3
Sentence: 1
भव॑न्ती॒र्न प्राजा॑यन्त
Sentence: 2
ताः सं॑रो॒हो॑ ऽसि नीरो॒हो॒ ऽसीत्ये॒व प्राज॑नयत्
Sentence: 3
ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठन्
Sentence: 4
ता व॑सु॒को॑ ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्येवै॒षु लो॒केषु॒ प्रत्य॑स्थापयत् ।
Sentence: 5
यदा॑ह
Sentence: 6
वसु॒को॑ ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयत
Sentence: 7
सात्मा॒न्तरि॑क्षं रोहति
Sentence: 8
सप्रा॑णो॒ ऽमुष्मिँ॑ लो॒के प्रति॑ तिष्ठति ।
Sentence: 9
अव्य॑र्धुकः प्राणापा॒नाभ्या॑म्भवति॒ य ए॒वं वेद॑ ।।
Paragraph: 7
Verse: 1
Sentence: 1
ना॑क॒सद्भिर्वै दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 2
तन्ना॑क॒सदां॑ नाकस॒त्त्वम् ।
Sentence: 3
यन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति
Sentence: 4
सुव॒र्गो वै॑ लो॒को नाक॑स् ।
Sentence: 5
यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति
Sentence: 6
यजमानायत॒नं वै॑ नाक॒सद॑स् ।
Sentence: 7
यन्ना॑क॒सद॑ उप॒दधा॑त्या॒यत॑नमे॒व तद्यज॑मानः कुरुते
Sentence: 8
पृ॒ष्ठानां॒ वा ए॒तत्तेजः॒ सम्भृ॑तं॒ यन्ना॑क॒सद॑स् ।
Sentence: 9
यन्ना॑क॒सदः॑ ।।
Verse: 2
Sentence: 1
उ॑प॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजो ऽव॑ रुन्द्धे
Sentence: 2
पञ्च॒चोडा॒ उप॑ दधाति ।
Sentence: 3
अ॑प्स॒रस॑ एवैनमे॒ता भू॒ता अ॒मुष्मिँ॑ लो॒क उप॑ शेरे ।
Sentence: 4
अथो॑ तनू॒पानी॑रेवै॒ता यज॑मानस्य
Sentence: 5
यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्यायेत् ।
Sentence: 6
ए॒ताभ्य॑ एवैनं दे॒वता॑भ्य॒ आ वृ॑श्चति
Sentence: 7
ता॒जगार्ति॒मार्छ॑ति ।
Sentence: 8
उत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति
Sentence: 9
यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् ।।
Verse: 3
Sentence: 1
प॒श्चात्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प॒श्चात्प्राची॒ पत्न्यन्वा॑स्ते
Sentence: 2
स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो॑त्त॒ मेउप॑ दधाति
Sentence: 3
प्रा॒णो वै॑ स्वयमातृ॒ण्णायु॑र्विक॒र्णी
Sentence: 4
प्रा॒णं चै॒वायु॑श्च प्रा॒णाना॑मुत्तमौ धत्ते
Sentence: 5
तस्मा॑त्प्रा॒णश्चायु॑श्च प्रा॒णाना॑मुत्तमौ
Sentence: 6
नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्यात् ।
Sentence: 7
यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम् ।।
Verse: 4
Sentence: 1
च॒ यज॑मानस्य च प्रा॒णं चायु॒श्चापि॑ दध्यात्
Sentence: 2
तस्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया
Sentence: 3
स्वयमातृ॒ण्णामुप॑ दधाति ।
Sentence: 4
असौ वै स्वयमातृ॒ण्णामूमे॒वोप॑ धत्ते ।
Sentence: 5
अश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां॑ दधाति ।
Sentence: 6
अथो॑ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑नुते
Sentence: 7
स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
Sentence: 8
ए॒षा वै॑ दे॒वानां॒ विक्रा॑न्ति॒र्यद्वि॑क॒र्णी
Sentence: 9
यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मते ।
Sentence: 10
उ॑त्तर॒त उप॑ दधाति
Sentence: 11
तस्मा॑दुत्तरतौपचारो॒ ऽग्निस् ।
Sentence: 12
वा॑यु॒मती॑ भवति
Sentence: 13
समि॑द्ध्यै ।।
Paragraph: 8
Verse: 1
Sentence: 1
छन्दां॒स्युप॑ दधाति
Sentence: 2
प॒शवो वै॒ छन्दां॑सि
Sentence: 3
प॒शूने॒वाव॑ रुन्द्धे
Sentence: 4
छन्दां॑सि वै दे॒वानां॑ वा॒मम्प॒शव॑स् ।
Sentence: 5
वा॒ममे॒व प॒शूनव॑ रुन्द्धे ।
Sentence: 6
ए॒तां ह वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चितिं॑ वि॒दां च॑कार
Sentence: 7
तया वै॒ स प॒शूनवा॑रुन्द्ध
Sentence: 8
यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्द्धे
Sentence: 9
गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति
Sentence: 10
तेजो वै गाय॒त्री
Sentence: 11
तेज॑ ए॒व ।।
Verse: 2
Sentence: 1
मु॑ख॒तो ध॑त्ते
Sentence: 2
मूर्ध॒न्वती॑र्भवन्ति
Sentence: 3
मू॒र्धान॑मेवैनं समा॒नानां॑ करोति
Sentence: 4
त्रि॒ष्टुभ॒ उप॑ दधाति ।
Sentence: 5
इ॑न्द्रि॒यं वै त्रिष्टुग्^त्रि॒ष्टुभ्
Sentence: 6
इन्द्रि॒यमे॒व म॑ध्य॒तो ध॑त्ते
Sentence: 7
जग॑ती॒रुप॑ दधाति
Sentence: 8
जाग॑ता वै प॒शवः
Sentence: 9
प॒शूने॒वाव॑ रुन्द्धे ।
Sentence: 10
अ॑नु॒ष्टुभ॒ उप॑ दधाति
Sentence: 11
प्रा॒णा वा अनु॒ष्टुप्^नु॒ष्टुभ्
Sentence: 12
प्रा॒णाना॒मुत्सृ॑ष्ट्यै
Sentence: 13
बृह॒तीरु॒ष्णिहाः॑ प॒ङ्क्तीर॒क्षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दां॒स्युप॑ दधाति
Sentence: 14
विषु॑रूपा वै प॒शवः
Sentence: 15
प॒शवः॑ ।।
Verse: 3
Sentence: 1
छन्दां॑सि
Sentence: 2
विषु॑रूपाने॒व प॒शूनव॑ रुन्द्धे
Sentence: 3
विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ ।
Sentence: 4
अति॑छन्दस॒मुप॑ दधाति ।
Sentence: 5
अति॑छन्दा वै॒ सर्वा॑णि॒ छन्दां॑सि
Sentence: 6
सर्वे॑भिरेवैनं॒ छन्दो॑भिश्चिनुते
Sentence: 7
वर्ष्म॒ वा ए॒षा छन्द॑सां॒ यदति॑छन्दास् ।
Sentence: 8
यतति॑छन्दसमुप॒दधा॑ति॒ वर्ष्मैवैनं समा॒नानां॑ करोति
Sentence: 9
द्वि॒पदा॒ उप॑ दधाति
Sentence: 10
द्वि॒पाद्यज॑मानः
Sentence: 11
प्रति॑ष्ठित्यै ।।
Paragraph: 9
Verse: 1
Sentence: 1
सर्वा॑भ्यो वै दे॒वता॑भ्यो॒ ऽग्निश्ची॑यते
Sentence: 2
{F
यत्
{W
यत्
स॒युजो॒ नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निं वृ॑ञ्जीरन्
Sentence: 3
यत्स॒युज॑ उप॒दधा॑त्या॒त्मनैवैनं स॒युजं॑ चिनुते॒ नाग्निना॒ व्यृ॑ध्यते ।
Sentence: 4
अथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ संत॑त ए॒वमेवै॒ताभि॑र॒ग्निः संत॑तस् ।
Sentence: 5
अ॒ग्निना वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्ता अ॒मूः कृत्ति॑का अभवन्
Sentence: 6
यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व ।।
Verse: 2
Sentence: 1
लो॒कमे॑ति॒ गछ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति
Sentence: 2
मण्डलेष्ट॒का उप॑ दधाति ।
Sentence: 3
इ॒मे वै॑ लो॒का म॑ण्डलेष्ट॒कास् ।
Sentence: 4
इ॒मे खलु वै लो॒का दे॑वपु॒रास् ।
Sentence: 5
दे॑वपु राए॒व प्र वि॑शति॒ नार्ति॒मार्छ॑त्य॒ग्निं चि॑क्या॒नस् ।
Sentence: 6
वि॒श्वज्यो॑तिष॒ उप॑ दधाति ।
Sentence: 7
इ॒मानेवै॒ताभि॑र्लो॒काञ्ज्योति॑ष्मतः कुरुते ।
Sentence: 8
अथो॑ प्रा॒णानेवै॒ता यज॑मानस्य दाध्रति ।
Sentence: 9
ए॒ता वै॑ दे॒वताः॑ सुव॒र्ग्या॑स्
Sentence: 10
ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति ।।
Paragraph: 10
Verse: 1
Sentence: 1
वृ॑ष्टि॒सनी॒रुप॑ दधाति
Sentence: 2
वृष्टि॑मे॒वाव॑ रुन्द्धे
Sentence: 3
यदे॑क॒धोप॑द॒ध्यादेक॑मृ॒तुं व॑र्षेत् ।
Sentence: 4
अ॑नुपरि॒हारं॑ सादयति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति
Sentence: 5
पुरोवात॒सनि॑र॒सीत्या॑ह ।
Sentence: 6
ए॒तद्वै॒ वृष्ट्यै॑ रू॒पम् ।
Sentence: 7
रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे
Sentence: 8
सं॒यानी॑भिर्वै दे॒वा इ॑माँ लो॒कान्त्सम॑युस्
Sentence: 9
तत्सं॒यानी॑नां संयानि॒त्वम् ।
Sentence: 10
यत्सं॒यानी॑रुप॒दधा॑ति॒ यथा॒प्सु ना॒वा सं॒यात्ये॒वम् ।।
Verse: 2
Sentence: 1
एवै॒ताभि॒र्यज॑मान इ॒माँ लो॒कान्त्सं या॑ति
Sentence: 2
प्ल॒वो वा ए॒षो॒ ऽग्नेर्यत्सं॒यानी॑स् ।
Sentence: 3
यत्सं॒यानि॑रुप॒दधा॑ति प्ल॒वमेवै॒तम॒ग्नय॒ उप॑ दधाति ।
Sentence: 4
उ॒त यस्यै॒तासूप॑हिता॒स्वापो॒ ऽग्निं हर॒न्त्यहृ॑त ए॒वास्या॒ग्निस् ।
Sentence: 5
आ॑दित्येष्ट॒का उप॑ दधाति ।
Sentence: 6
आ॑दि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ यो ऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोति॑ ।
Sentence: 7
आ॑दि॒त्याः ।।
Verse: 3
Sentence: 1
एवैन॒म्भूतिं॑ गमयन्ति ।
Sentence: 2
असौ॒ वा ए॒तस्या॑दि॒त्यो रुच॒मा द॑त्ते॒ यो॒ ऽग्निं चि॒त्वा न रोच॑ते
Sentence: 3
यदा॑दित्येष्ट॒का उ॑प॒दधा॑य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑ दधाति
Sentence: 4
यथासौ दे॒वानां॒ रोच॑त ए॒वमेवै॒ष म॑नु॒ष्या॑णां रोचते
Sentence: 5
घृतेष्ट॒का उप॑ दधाति ।
Sentence: 6
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यद्घृ॒तम्
Sentence: 7
प्रि॒येणैवैनं॒ धाम्ना॒ सम॑र्धयति ।।
Verse: 4
Sentence: 1
अथो॒ तेज॑सा ।
Sentence: 2
अ॑नुपरि॒हारं॑ सादयति ।
Sentence: 3
अप॑रिवर्गमे॒वास्मि॒न्तेजो॑ दधाति
Sentence: 4
प्र॒जाप॑तिर॒ग्निम॑चिनुत
Sentence: 5
स यश॑सा॒ व्या॑र्ध्यत
Sentence: 6
स ए॒ता य॑शो॒दा अ॑पश्यत्
Sentence: 7
ता उपा॑धत्त
Sentence: 8
ताभिर्वै॒ स यश॑ आ॒त्मन्न॑धत्त
Sentence: 9
यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र्यज॑मान आ॒त्मन्ध॑त्ते
Sentence: 10
पञ्चोप॑ दधाति
Sentence: 11
पाङ्क्तः॒ पुरु॑षस् ।
Sentence: 12
यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्यशो॑ दधाति ।।
Paragraph: 11
Verse: 1
Sentence: 1
दे॑वासु॒राः संय॑त्ता आसन्
Sentence: 2
कनी॑यांसो दे॒वा आस॒न्भूयां॒सो ऽसु॑रास्
Sentence: 3
ते दे॒वा ए॒ता इष्ट॑का अपश्यन्
Sentence: 4
ता उपा॑दधत
Sentence: 5
भूय॒स्कृद॒सीत्ये॒व भूयां॑सो ऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिस् ।
Sentence: 6
व॑रिव॒स्कृद॒सीती॒माम॑जयन्
Sentence: 7
प्राच्य॒सीति॒ प्राचीं॒ दिश॑मजयन् ।
Sentence: 8
ऊ॒र्ध्वासीत्य॒मूम॑जयन् ।
Sentence: 9
अ॑न्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सी॒देत्य॒न्तरि॑क्षमजयन्
Sentence: 10
ततो॑ दे॒वा अभ॑वन् ।।
Verse: 2
Sentence: 1
परासु॑रास् ।
Sentence: 2
यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वति ।
Sentence: 3
अ॒भीमाँ लो॒काञ्ज॑यति
Sentence: 4
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Sentence: 5
अ॑प्सु॒षद॑सि श्येन॒सद॒सीत्या॑ह ।
Sentence: 6
ए॒तद्वा अ॒ग्ने रू॒पम् ।
Sentence: 7
रू॒पेणै॒वाग्निमव॑ रुन्द्धे
Sentence: 8
पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑ह ।
Sentence: 9
इ॒मानेवै॒ताभि॑र्लो॒कान्द्रवि॑णावतः कुरुते ।
Sentence: 10
आ॑यु॒ष्या॒ उप॑ दधाति ।
Sentence: 11
आयु॑रे॒व ।।
Verse: 3
Sentence: 1
अ॑स्मिन्दधाति ।
Sentence: 2
अग्ने॒ यत्ते॒ परं॒ हृन्नामेत्या॑ह ।
Sentence: 3
ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम
Sentence: 4
प्रि॒यमे॒वास्य॒ धामोपाप्नो॑ति
Sentence: 5
तावेहि॒ सं र॑भावहा॒ इत्या॑ह
Sentence: 6
व्येवैनेन॒ परि॑ धत्ते
Sentence: 7
पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्न॒ इत्या॑ह ।
Sentence: 8
ए॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीकस्
Sentence: 9
तस्मा॑दे॒वमा॑ह ।
Sentence: 10
ऋ॑त्व॒या॒ उप॑ दधाति ।
Sentence: 11
ए॒तद्वा ऋ॑तू॒नाम्प्रि॒यं धाम॒ यदृ॑त॒व्या॑स् ।
Sentence: 12
ऋ॑तू॒नामे॒व प्रि॒यं धामाव॑ रुन्द्धे
Sentence: 13
सु॒मेक॒ इत्या॑ह
Sentence: 14
संवत्स॒रो वै॑ सु॒मेकः
Sentence: 15
संवत्स॒रस्यै॒व प्रि॒यं धामोपा॑प्नोति ।।
Paragraph: 12
Verse: 1
Sentence: 1
प्र॒जाप॑ते॒रक्ष्य॑श्वयत्
Sentence: 2
तत्परा॑पतत्
Sentence: 3
तदश्वो॑ ऽभवत् ।
Sentence: 4
यदश्व॑य॒त्तदश्व॑स्याश्व॒त्वम् ।
Sentence: 5
तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुस् ।
Sentence: 6
ए॒ष वै॑ प्र॒जाप॑तिं॒ सर्वं॑ करोति॒ यो॑ ऽश्वमे॒धेन॒ यज॑ते
Sentence: 7
सर्व॑ ए॒व भ॑वति
Sentence: 8
सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जम् ।
Sentence: 9
सर्वं॒ वा ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तरन् ।
Sentence: 10
अपि वाए॒तेन॑ ब्रह्मह॒त्याम॑तरन् ।
Sentence: 11
सर्व॑म्पा॒प्मान॑म् ।।
Verse: 2
Sentence: 1
त॑रति॒ तर॑ति ब्रह्मह॒त्यां यो॑ ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वं वेद॑ ।
Sentence: 2
उत्त॑रं वै॒ तत्प्र॒जाप॑ते॒रक्ष्य॑श्वयत्
Sentence: 3
तस्मा॒दश्व॑स्योत्तर॒तो ऽव॑ द्यन्ति दक्षिण॒तो॒ ऽन्येषा॑म्पशू॒नाम् ।
Sentence: 4
वै॑त॒सः कटो॑ भवति ।
Sentence: 5
अ॒प्सुयो॑नि॒र्वा अश्व॑स् ।
Sentence: 6
अ॑प्सु॒जो वे॑त॒सः
Sentence: 7
स्व एवैनं॒ योनौ॒ प्रति॑ ष्ठापयति
Sentence: 8
चतुष्टो॒म स्तोमो॑ भवति
Sentence: 9
स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्यावृ॑हत्
Sentence: 10
तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधुस् ।
Sentence: 11
यच्च॑तुष्टो॒म स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑ ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.