TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 24
Previous part

Paragraph: 24 
Verse: 1 
Sentence: a    अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्य॑धस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मपौ॒ष्णः श्या॒मो नाभ्याँ॑ सौर्ययामौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वाष्ट्रौ लोम॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्यः॑ श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॑य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ।।

Verse: 2 
Sentence: a    
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ न्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावर॒ण्यः॑ ।।

Verse: 3 
Sentence: a    
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येतः॑ श्येता॒क्षो॑ रु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ।।

Verse: 4 
Sentence: a    
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः प॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ द्ध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष॑वः शिति॒कक्षो॑ ञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्याः॑ ।।

Verse: 5 
Sentence: a    
शि॒ल्पा वै॑श्वदे॒व्यो॒ रोहि॑ण्य॒स्त्र्यव॑यो वा॒चे वि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ।।

Verse: 6 
Sentence: a    
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑नाँ॒ रोहि॑ता रु॒द्राणाँ॑ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ।।

Verse: 7 
Sentence: a    
उ॑न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्नाः ।।

Verse: 8 
Sentence: a    
एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वा व॒शा मै॑त्रावर॒ण्यो॒ न्यतए॑न्यो मै॒त्र्यः॑ ।।

Verse: 9 
Sentence: a    
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्या॒ अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ।।

Verse: 10 
Sentence: a    
कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ।।

Verse: 11 
Sentence: a    
धू॒म्रान्व॑स॒न्ताया ल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ रु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ।।

Verse: 12 
Sentence: a    
त्र्यव॑यो गायत्र्यै॒ पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ।।

Verse: 13 
Sentence: a    
प॑ष्थ॒वाहो॑ वि॒राज॑ उ॒क्षणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ न॒ड्वाहः॑ पङ्क्त्यै धे॒नवो॑ तिच्छन्दसे ।।

Verse: 14 
Sentence: a    
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्यः॑ सारस्व॒त्यः॑ श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ।।

Verse: 15 
Sentence: a    
उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ।।

Verse: 16 
Sentence: a    
अ॒ग्नये नी॑कवते प्रथम॒जाना ल॑भते म॒रुद्भ्यः॑ सांतप॒नेभ्यः॑ सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सँसृ॒ष्टान्म॒रुद्भ्यः॒ स्वत॑वद्भ्यो नुसृ॒ष्टान् ।।

Verse: 17 
Sentence: a    
उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ।।

Verse: 18 
Sentence: a    
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाँ सोम॑वतां ब॒भ्रवो॑ ब॒भ्रुनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ।।

Verse: 19 
Sentence: a    
उ॒क्ताः सं॑च॒रा एता॑ शुनासी॒रीयाः॑ श्वे॒ता वा॑य॒व्याः॑ श्वे॒ताः सौ॒र्याः ।।

Verse: 20 
Sentence: a    
व॑स॒न्ताय॑ क॒पिञ्ज॑ला॒ना ल॑भते ग्री॒ष्माय॑ कल॒विङ्गा॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ।।

Verse: 21 
Sentence: a    
स॑मु॒द्राय॑ शिशु॒मारा॒न ल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न्मि॒त्राय॑ कुली॒पया॒य ना॒क्रान् ।।

Verse: 22 
Sentence: a    
सोमा॑य हँ॒साना ल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न्मि॒त्राय॑ म॒द्गून्वरु॑य चक्रवा॒कान् ।।

Verse: 23 
Sentence: a    
अ॒ग्नये॑ कु॒टरू॒ना ल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑भ्यां क॒पोता॑न् ।।

Verse: 24 
Sentence: a    
सोमा॑य ल॒बाना ल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ ग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ।।

Verse: 25 
Sentence: a    
अह्ने॑ पा॒राव॑ता॒ना ल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयोः॑ सं॒धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ।।

Verse: 26 
Sentence: a    
भूम्या॑ आ॒खूना ल॑भते॒ न्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न्दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवाभ्यः॑ ।।

Verse: 27 
Sentence: a    
वसु॑भ्य॒ ऋश्या॒ना ल॑भते रु॒द्रेभ्यः॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒न्विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान् ।।

Verse: 28 
Sentence: a    
ईशा॑नाय॒ पर॑स्वत॒ आ ल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान्बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ।।

Verse: 29 
Sentence: a    
प्र॒जाप॑तये॒ पुरु॑षान्ह॒स्तिन॒ आ ल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गाः॑ ।।

Verse: 30 
Sentence: a    
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कटः॑ शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नीलं॑गोः॒ कृमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ।।

Verse: 31 
Sentence: a    
म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषदँ॒शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्चः॑ ।।

Verse: 32 
Sentence: a    
सोमा॑य कुलु॒ङ्ग आ॑र॒ण्यो॒ जो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कुः॑ कक्क॒टस्ते नु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ।।

Verse: 33 
Sentence: a    
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक्श्वा॒वि॒मी शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक् ।।

Verse: 34 
Sentence: a    
सु॑प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॑ ल॒ज आ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दी॒पत॑ये द्यावापृथि॒वीयः॑ कू॒र्मः ।।

Verse: 35 
Sentence: a    
पु॑रुषमृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो हँ॒सो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्ते कू॑पारस्य ह्रियै॒ शल्प॑कः ।।

Verse: 36 
Sentence: a    
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्या॒ ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ।।

Verse: 37 
Sentence: a    
अ॑न्यवा॒पो॑ र्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ प्स॒रसां॑ मृ॒त्यवे॑ सि॒तः ।।

Verse: 38 
Sentence: a    
व॑र्षा॒हूरृ॒तूना॑मा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ।।

Verse: 39 
Sentence: a    
श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीण॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्वयिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ।।

Verse: 40 
Sentence: a    
ख॒ङ्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सिँ॒हो मा॑रु॒ताः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॑यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ।।


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.