TITUS
Text: Ajitasen. 
Ajitasenavyākaraṇam

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 103-135

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Page: 103 
Line of ed.: 1    oṃ namaḥ sarvajñāya \\
Line of ed.: 2    
evaṃ mayā śrutam ekasmin samaye bʰagavāñ chrāvastyāṃ viharati sma
Line of ed.: 3    
jetavane +anātʰapiṇḍadasyārāme mahatā bʰikṣusaṅgʰena sārdʰam ardʰatrayodaśabʰir
Line of ed.: 4    
bʰikṣusahasraiḥ \ tadyatʰā +āyuṣmatā jñātakauṇḍinyena
Line of ed.: 5    
+āyuṣmatā ca mahānāmnā +āyuṣmatā ca revatena +āyuṣmatā ca
Line of ed.: 6    
vakkulena +āyuṣmatā ca śāripu[treṇa +āyuṣmatā ca] pūrṇena
Line of ed.: 7    
maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ \ te sarve yena bʰagavān yena
Line of ed.: 8    
ca jetavanaṃ vihāraṃ tenopasaṃkrāntā bʰagavataḥ pādau śirasābʰivandya
Line of ed.: 9    
bʰagavataḥ puratas tastʰur dvātriṃśatā*1 bodʰisattvasahasraiḥ \ tadyatʰā sahacittotpādadʰarmacakrapravartanena
Line of ed.: 10    
ca bodʰisattvena mahāsattvena +anikṣiptadʰureṇa
Line of ed.: 11    
ca bodʰisattvena mahāsattvena maitreyeṇa ca bodʰisattvena
Line of ed.: 12    
mahāsattvena +avalokiteśvareṇa ca bodʰisattvena mahāsattvena mahāstʰāmaprāptena
Line of ed.: 13    
ca bodʰisattvena mahāsattvena \ evaṃpramukʰair dvātriṃśatā*2
Line of ed.: 14    
bodʰisattvasahasraiḥ \ te sarve yena bʰagavān yena ca jetavanaṃ vihāraṃ
Line of ed.: 15    
tenopasaṃkrāntā bʰagavataḥ pādau śirasābʰivandya bʰagavataḥ puratas tastʰuḥ \
Line of ed.: 16    
atʰa kʰalu bʰagavān pūrvāhnakālasamaye nivāsya pātracīvaramā[traḥ]
Line of ed.: 17    
śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat \ atʰa bʰagavān āyuṣmantam ānandam
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.