TITUS
Ajitasenavyakaranam
Part No. 2
Previous part

Page: 104  Line of ed.: 1    āmantrayate sma \ gaccʰānanda pātraṃ cakrikaṃ śikyam ānaya \
Line of ed.: 2    
atʰāyuṣmān ānando bʰagavataḥ śrutamātreṇa pātraṃ cakrikaṃ śikyaṃ bʰagavate
Line of ed.: 3    
+upanāmayām āsa \ atʰāyuṣmān ānando bʰagavataḥ kr̥tāñjalipuṭo
Line of ed.: 4    
bʰagavantaṃ gātʰābʰir adʰyabʰāṣata \

Line of ed.: 5       
yadā tvaṃ praviśasi piṇḍapātika
Line of ed.: 6       
vimocaye tvaṃ*3 bahavaṃ hi prāṇinām \
Line of ed.: 7       
uttāraye tvaṃ*3 bahavaṃ hi sattvā
Line of ed.: 8       
narakabʰayāj jātijarāmahābʰayā \\

Line of ed.: 9       
saṃsāraduḥkʰakalilā mahābʰayād
Line of ed.: 10       
vimocaye tvaṃ*3 nara lokanāyaka \
Line of ed.: 11       
mahānubʰāvo varadakṣiṇīyo*4
Line of ed.: 12       
vimocayitvā punaraṃ hy āgamī \\

Line of ed.: 13    
atʰāyuṣmān ānando bʰagavata imā gātʰā bʰāṣitvā tūṣṇīṃ
Line of ed.: 14    
stʰito ՚bʰūt \ atʰa bʰagavāñ chrāvastyāṃ mahānagaryāṃ tidūre stʰito
Line of ed.: 15    
՚bʰūt \ atʰa te sarve gavākṣatoraṇaniryūhakāḥ [hiraṇya]mayā spʰaṭikamayā
Line of ed.: 16    
rūpyamayāḥ prādur abʰūvan \ tatʰā śrāvastyāṃ ma[hānagaryām] mahāntaṃ
Line of ed.: 17    
janakāyaṃ saṃstʰito ՚bʰūvan \ atʰa sa janakāyaḥ saṃśayajāto babʰūva
Line of ed.: 18    
ko hetuḥ kaḥ pratyayo nagarasya śubʰanimittaṃ prādur abʰūt \
Line of ed.: 19    
cedaṃ*5 nagaraṃ bʰasmapralayaṃ syāt \ atʰa tatra janakāye +anekavarṣaśatasahasrakoṭīko
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.