TITUS
Ajitasenavyakaranam
Part No. 3
Previous part

Page: 105  Line of ed.: 1    vr̥ddʰamahallakaḥ puruṣaḥ saṃstʰito ՚bʰūt \ atʰa sa puruṣas taṃ
Line of ed.: 2    
janakāyaṃ samāśvāsayan evam āha \ *6bʰaiṣur bʰoḥ kulaputrāḥ \
Line of ed.: 3    
asmin eva pr̥tʰivīpradeśe jetavanaṃ nāma vihāraḥ*7 \ tatra śākyamunir
Line of ed.: 4    
nāma tatʰāgato ՚rhan samyaksambuddʰo vidyācaraṇasampannaḥ sugato
Line of ed.: 5    
lokavid anuttaraḥ puruṣadamyasāratʰiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca
Line of ed.: 6    
buddʰo bʰagavān \ so ՚yaṃ śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat \
Line of ed.: 7    
tasyāgamanakālasamaye +idaṃ śubʰanimittam abʰūt \ atʰa sa janakāyas taṃ
Line of ed.: 8    
jīrṇakaṃ puruṣaṃ kr̥tāñjalir e[vam āha] \ yat tasya*8 bʰagavatas tatʰāgatasyārhataḥ
Line of ed.: 9    
samyaksaṃbuddʰasya gu[ṇavarṇasamudīraṇa]samaye +idaṃ śubʰanimittam abʰūt \
Line of ed.: 10    
dr̥ṣṭamātrasya tasya tatʰāgatasyārhataḥ samyaksaṃbuddʰasya kīdr̥śaḥ puṇyābʰisaṃskāro
Line of ed.: 11    
bʰaviṣyati \ atʰa sa jīrṇakapuruṣas taṃ janakāyaṃ bʰagavato
Line of ed.: 12    
guṇavarṇasamudīraṇatayā gātʰābʰir adʰyabʰāṣata \

Line of ed.: 13       
yo lokanātʰasya hi nāmu yaḥ śruṇe
Line of ed.: 14       
saṃsāraduḥkʰā vinimuktu so naro \
Line of ed.: 15       
apāyagāmī na kadāci bʰeṣyate
Line of ed.: 16       
svargaṃ ca so yāsyati śīgʰram evam \\

Line of ed.: 17       
yo lokanātʰasya hi nāmu yaḥ śruṇe
Line of ed.: 18       
dr̥ḍʰapratijño bahukalpakoṭibʰiḥ \
Line of ed.: 19       
mahānubʰāvaḥ sugato mahātmanaḥ
Line of ed.: 20       
kalpāna koṭī-*9nayutān acintiyān \\

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.