TITUS
Ajitasenavyakaranam
Part No. 8
Previous part

Page: 110 
Line of ed.: 1       tiṣṭʰanti ye vai daśasu diśāsu
Line of ed.: 2       
sattvā hi sarve sukʰitā [kari]ṣye \
Line of ed.: 3       
sarve ca haṃ mocayi duḥkʰasāgarāt
Line of ed.: 4       
trāṇaṃ bʰavāhī śa[raṇaṃ parāya]ṇam \\

Line of ed.: 5       
tvayaṃ hi nātʰa mayi mocayī jagad
Line of ed.: 6       
avaśyaṃ me pūrvakr̥[tena] karmaṇā \
Line of ed.: 7       
yenāhaṃ jātu daridrake gr̥he
Line of ed.: 8       
trāṇaṃ bʰavāhī mama [duḥkʰitāyāḥ] \\

Line of ed.: 9       
[bʰavam] tu nātʰa jaravyādʰimocakaṃ
Line of ed.: 10       
trāṇaṃ bʰavāhī guṇasaṃci[tāgra] \
Line of ed.: 11       
na kariṣye punar eva pāpaṃ
Line of ed.: 12       
yad vedayāmī +imi vedanāni \\

Line of ed.: 13       
kr̥paṃ jani..... m agra sattvā
Line of ed.: 14       
trāṇaṃ bʰavāhī śaraṇaṃ parāyaṇam \
Line of ed.: 15       
ye keci sattvā iha jambudvīpe
Line of ed.: 16       
nāmaṃ ca vai dʰāraya paścakāle \\

Line of ed.: 17       
parinirvr̥tasya tata paścakāle
Line of ed.: 18       
bʰaviṣyati śāsanavipralopam \
Line of ed.: 19       
yat kiṃci pāpaṃ tadapūrva yat kr̥taṃ
Line of ed.: 20       
sarvaṃ kṣayaṃ yāsyati śīgʰram e[ta]t \\

Line of ed.: 21    
atʰa nagaravalambikā dārikā bʰagavantaṃ gātʰā bʰāṣitvā
Line of ed.: 22    
pu[nar api] gr̥hagamanam ārabdʰā \ atʰa bʰagavān tāṃ nagaravalambikām
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.