TITUS
Asvaghosa, Buddhacarita
Part No. 3
Previous part

Ucchvasa: 3 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     tataḥ kadācin mr̥duśādvalāni /
   
tataḥ kadā-cit~ mr̥du-śādvalāni /
   
tataḥ kadācin mr̥duśādvalāni /
   
tataḥ kadā-cit~ mr̥du-śādvalāni /

Verse: b    
puṃskokilonnāditapādapāni /
   
puṃs-kokila-unnādita-pāda-pāni /
   
puṃskokilonnāditapādapāni /
   
puṃs-kokila-unnādita-pāda-pāni /

Verse: c    
śuśrāva padmākaramaṇḍitāni /
   
śuśrāva padma-ākara-maṇḍitāni /
   
śuśrāva padmākaramaṃḍitāni /
   
śuśrāva padma-ākara-maṇḍitāni /

Verse: d    
gītair nibaddʰāni sa kānanāni // 3.1 //
   
gītaiḥ~ nibaddʰāni sa kānanāni // 3.1 //
   
śīte nibaddʰāni sa kānanāni // 3.1 //
   
śīte nibaddʰāni sa kānanāni // 3.1 //

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
śrutvā tataḥ strījanavallabʰānāṃ /
   
śrutvā tataḥ strī-jana-vallabʰānām~ /
   
śrutvā tataḥ strījanavallabʰānāṃ /
   
śrutvā tataḥ strī-jana-vallabʰānām~ /

Verse: b    
manojñabʰāvaṃ purakānanānām /
   
mano-jña-bʰāvam~ pura-kānanānām /
   
manojñabʰāvaṃ purakānanānāṃ /
   
mano-jña-bʰāvam~ pura-kānanānām~ /

Verse: c    
bahiḥprayāṇāya cakāra buddʰim /
   
bahiḥ-prayāṇāya cakāra buddʰim /
   
bahiḥprayāṇāya cakāra buddʰim /
   
bahiḥ-prayāṇāya cakāra buddʰim /

Verse: d    
antargr̥he nāga ivāvaruddʰaḥ // 3.2 //
   
antar-gr̥he nāgaḥ~ iva~ ~avaruddʰaḥ // 3.2 //
   
aṃtargr̥he nāga ivāvaruddʰaḥ // 3.2 //
   
antar-gr̥he nāgaḥ~ iva~ ~avaruddʰaḥ // 3.2 //

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
tato nr̥pas tasya niśamya bʰāvaṃ /
   
tataḥ~ nr̥-paḥ~ tasya niśamya bʰāvam~ /
   
tato nr̥pas tasya niśamya bʰāvaṃ /
   
tataḥ~ nr̥-paḥ~ tasya niśamya bʰāvam~ /

Verse: b    
putrābʰidʰānasya manoratʰasya /
   
putra-abʰidʰānasya mano-ratʰasya /
   
putrābʰidʰānasya manoratʰasya /
   
putra-abʰidʰānasya mano-ratʰasya /

Verse: c    
snehasya lakṣmyā vayasaś ca yogyām /
   
snehasya lakṣmyā vayasaḥ~ ca yogyām /
   
snehasya lakṣmyā vayasaś ca yogyām /
   
snehasya lakṣmyā vayasaḥ~ ca yogyām /

Verse: d    
ājñāpayām āsa vihārayātrām // 3.3 //
   
ājñāpayām āsa vihāra-yātrām // 3.3 //
   
ājñāpayām āsa vihārayātrāṃ // 3.3 //
   
ājñāpayām āsa vihāra-yātrām~ // 3.3 //

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
nivartayām āsa ca rājamārge /
   
nivartayām āsa ca rāja-mārge /
   
nivartayām āsa ca rājamārge /
   
nivartayām āsa ca rāja-mārge /

Verse: b    
saṃpātam ārtasya pr̥tʰagjanasya /
   
saṃpātam ārtasya pr̥tʰag-janasya /
   
saṃpātam ārtasya pr̥tʰagjanasya /
   
saṃpātam ārtasya pr̥tʰag-janasya /

Verse: c    
bʰūt kumāraḥ sukumāracittaḥ /
   
bʰūt kumāraḥ su-kumāra-cittaḥ /
   
bʰūt kumāraḥ sukumāracittaḥ /
   
bʰūt kumāraḥ su-kumāra-cittaḥ /

Verse: d    
saṃvignacetā iti manyamānaḥ // 3.4 //
   
saṃvigna-cetāḥ iti manyamānaḥ // 3.4 //
   
saṃvignacetā iva manyamānaḥ // 3.4 //
   
saṃvigna-cetāḥ iva manyamānaḥ // 3.4 //

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
pratyaṅgahīnān vikalendriyāṃś ca /
   
praty-aṅga-hīnān vikala-indriyān~ ca /
   
pratyaṃgahīnān vikaleṃdriyāṃś ca /
   
praty-aṅga-hīnān vikala-indriyān~ ca /

Verse: b    
jīrṇāturādīn kr̥paṇāṃś ca dikṣu /
   
jīrṇa-ātura-ādīn kr̥paṇān~ ca dikṣu /
   
jīrṇāturādīn kr̥paṇāṃś ca bʰikṣūn /
   
jīrṇa-ātura-ādīn kr̥paṇān~ ca bʰikṣūn /

Verse: c    
tataḥ samutsārya pareṇa sāmnā /
   
tataḥ samutsārya pareṇa sāmnā /
   
tataḥ samutsārya pareṇa sāmnā /
   
tataḥ samutsārya pareṇa sāmnā /

Verse: d    
śobʰāṃ parāṃ rājapatʰasya cakruḥ // 3.5 //
   
śobʰām~ parām~ rāja-patʰasya cakruḥ // 3.5 //
   
śobʰāṃ parā rājapatʰasya cakruḥ // 3.5 //
   
śobʰām~ parāḥ rāja-patʰasya cakruḥ // 3.5 //

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
tataḥ kr̥te śrīmati rājamārge /
   
tataḥ kr̥te śrīmati rāja-mārge /
   
tataḥ kr̥te śrīmati rājamārge /
   
tataḥ kr̥te śrīmati rāja-mārge /

Verse: b    
śrīmān vinītānucaraḥ kumāraḥ /
   
śrīmān vinīta-anucaraḥ kumāraḥ /
   
śrīmān vinītānucaraḥ kumāraḥ /
   
śrīmān vinīta-anucaraḥ kumāraḥ /

Verse: c    
prāsādapr̥ṣṭʰād avatīrya kāle /
   
prāsāda-pr̥ṣṭʰāt~ avatīrya kāle /
   
prāsādapr̥ṣṭʰād avatīrya kāle /
   
prāsāda-pr̥ṣṭʰāt~ avatīrya kāle /

Verse: d    
kr̥tābʰyanujño nr̥pam abʰyagaccʰat // 3.6 //
   
kr̥ta-abʰyanujñaḥ~ nr̥-pam abʰyagaccʰat // 3.6 //
   
kr̥tābʰyanujño nr̥pam abʰyagaccʰat // 3.6 //
   
kr̥ta-abʰyanujñaḥ~ nr̥-pam abʰyagaccʰat // 3.6 //

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
atʰo narendraḥ sutam āgatāśruḥ /
   
atʰā~ ~u nara-indraḥ sutam āgata-aśruḥ /
   
atʰo nareṃdraḥ sutam āgatāśruḥ /
   
atʰā~ ~u nara-indraḥ sutam āgata-aśruḥ /

Verse: b    
śirasy upāgʰrāya ciraṃ nirīkṣya /
   
śirasi~ upāgʰrāya ciram~ nirīkṣya /
   
śirasy upāgʰrāya ciraṃ nirīkṣya /
   
śirasi~ upāgʰrāya ciram~ nirīkṣya /

Verse: c    
gaccʰeti cājñāpayati sma vācā /
   
gaccʰa~ ~iti ca~ ~ājñāpayati sma vācā /
   
gaccʰeti cājñāpayati sma vācā /
   
gaccʰa~ ~iti ca~ ~ājñāpayati sma vācā /

Verse: d    
snehān na cainaṃ manasā mumoca // 3.7 //
   
snehāt~ na ca~ ~enam~ manasā mumoca // 3.7 //
   
snehān na cainaṃ manasā mumoca // 3.7 //
   
snehāt~ na ca~ ~enam~ manasā mumoca // 3.7 //

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
tataḥ sa jāmbūnadabʰāṇḍabʰr̥dbʰir /
   
tataḥ sa jāmbūnada-bʰāṇḍa-bʰr̥dbʰiḥ~ /
   
tataḥ sa jāṃbūnadabʰāṃḍabʰr̥dbʰir /
   
tataḥ sa jām~būnada-bʰāṇḍa-bʰr̥dbʰiḥ~ /

Verse: b    
yuktaṃ caturbʰir nibʰr̥tais turaṃgaiḥ /
   
yuktam~ caturbʰiḥ~ nibʰr̥taiḥ~ turaṃ-gaiḥ /
   
yuktaṃ caturbʰir nibʰr̥tais turaṃgaiḥ /
   
yuktam~ caturbʰiḥ~ nibʰr̥taiḥ~ turaṃ-gaiḥ /

Verse: c    
aklībavidvaccʰuciraśmidʰāraṃ /
   
a-klība-vidvac-cʰuci-raśmi-dʰāram~ /
   
aklībavidyuccʰuciraśmidʰāraṃ /
   
a-klība-vidyuc-cʰuci-raśmi-dʰāram~ /

Verse: d    
hiraṇmayaṃ syandanam āruroha // 3.8 //
   
hiraṇmayam~ syandanam āruroha // 3.8 //
   
hiraṇmayaṃ syaṃdanam āruroha // 3.8 //
   
hiraṇmayam~ syandanam āruroha // 3.8 //

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
tataḥ prakīrṇojjvalapuṣpajālaṃ /
   
tataḥ prakīrṇa-ujjvala-puṣpa-jālam~ /
   
tataḥ prakīrṇojjvalapuṣpajālaṃ /
   
tataḥ prakīrṇa-ujjvala-puṣpa-jālam~ /

Verse: b    
viṣaktamālyaṃ pracalatpatākam /
   
viṣakta-mālyam~ pracalat-patākam /
   
viṣaktamālyaṃ pracalatpatākaṃ /
   
viṣakta-mālyam~ pracalat-patākam~ /

Verse: c    
mārgaṃ prapede sadr̥śānuyātraś /
   
mārgam~ prapede sa-dr̥śa-anuyātraḥ~ /
   
mārgaṃ prapede sadr̥śānuyātraś /
   
mārgam~ prapede sa-dr̥śa-anuyātraḥ~ /

Verse: d    
candraḥ sanakṣatra ivāntarīkṣam // 3.9 //
   
candraḥ sa-nakṣatraḥ~ iva~ ~antarīkṣam // 3.9 //
   
caṃdraḥ sanakṣatra ivāntarīkṣaṃ // 3.9 //
   
candraḥ sa-nakṣatraḥ~ iva~ ~antarīkṣam~ // 3.9 //

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
kautūhalāt spʰītataraiś ca netrair /
   
kautūhalāt spʰītataraiḥ~ ca netraiḥ~ /
   
kautūhalāt spʰītataraiś ca netrair /
   
kautūhalāt spʰītataraiḥ~ ca netraiḥ~ /

Verse: b    
nīlotpalārdʰair iva kīryamāṇam /
   
nīla-utpala-ardʰaiḥ~ iva kīryamāṇam /
   
nīlotpalābʰair iva kīryamāṇaḥ /
   
nīla-utpala-ābʰaiḥ~ iva kīryamāṇaḥ /

Verse: c    
śanaiḥ śanai rājapatʰaṃ jagāhe /
   
śanaiḥ śanaiḥ~ rāja-patʰam~ jagāhe /
   
śanaiḥ śanai rājapatʰaṃ jagāhe /
   
śanaiḥ śanaiḥ~ rāja-patʰam~ jagāhe /

Verse: d    
pauraiḥ samantād abʰivīkṣyamāṇaḥ // 3.10 //
   
pauraiḥ sam-antāt~ abʰivīkṣyamāṇaḥ // 3.10 //
   
pauraiḥ samaṃtād abʰivīkṣyamāṇaḥ // 3.10 //
   
pauraiḥ sam-antāt~ abʰivīkṣyamāṇaḥ // 3.10 //

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
taṃ tuṣṭuvuḥ saumyaguṇena kecid /
   
tam~ tuṣṭuvuḥ saumya-guṇena ke-cit~ /
   
taṃ tuṣṭuvuḥ saumyaguṇena kecid /
   
tam~ tuṣṭuvuḥ saumya-guṇena ke-cit~ /

Verse: b    
vavandire dīptatayā tatʰānye /
   
vavandire dīptatayā tatʰā~ ~anye /
   
vavaṃdire dīptatayā tatʰānye /
   
vavandire dīptatayā tatʰā~ ~anye /

Verse: c    
saumukʰyatas tu śriyam asya kecid /
   
saumukʰyataḥ~ tu śriyam asya ke-cit~ /
   
saumukʰyatas tu śriyam asya kecid /
   
saumukʰyataḥ~ tu śriyam asya ke-cit~ /

Verse: d    
vaipulyam āśaṃsiṣur āyuṣaś ca // 3.11 //
   
vaipulyam āśaṃsiṣur āyuṣaḥ~ ca // 3.11 //
   
vaipulyam āśaṃsiṣur āyuṣaś ca // 3.11 //
   
vaipulyam āśaṃsiṣuḥ~ āyuṣaḥ~ ca // 3.11 //

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
niḥsr̥tya kubjāś ca mahākulebʰyo /
   
niḥsr̥tya kubjāḥ~ ca mahā-kulebʰyaḥ~ /
   
niḥsr̥tya kubjāś ca mahākulebʰyo /
   
niḥsr̥tya kubjāḥ~ ca mahā-kulebʰyaḥ~ /

Verse: b    
vyūhāś ca kairātakavāmanānām /
   
vyūhāḥ~ ca kairātaka-vāmanānām /
   
vyūhāś ca kairātakavāmanānāṃ /
   
vyūhāḥ~ ca kairātaka-vāmanānām~ /

Verse: c    
nāryaḥ kr̥śebʰyaś ca niveśanebʰyo /
   
nāryaḥ kr̥śebʰyaḥ~ ca niveśanebʰyaḥ~ /
   
nāryaḥ kr̥śebʰyaś ca niveśanebʰyo /
   
nāryaḥ kr̥śebʰyaḥ~ ca niveśanebʰyaḥ~ /

Verse: d    
devānuyānadʰvajavat praṇemuḥ // 3.12 //
   
deva-anuyāna-dʰvajavat praṇemuḥ // 3.12 //
   
devānuyānadʰvajavat praṇemuḥ // 3.12 //
   
deva-anuyāna-dʰvajavat praṇemuḥ // 3.12 //

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
tataḥ kumāraḥ kʰalu gaccʰatīti /
   
tataḥ kumāraḥ kʰalu gaccʰati~ ~iti /
   
tataḥ kumāraḥ kʰalu gaccʰatīti /
   
tataḥ kumāraḥ kʰalu gaccʰati~ ~iti /

Verse: b    
śrutvā striyaḥ preṣyajanāt pravr̥ttim /
   
śrutvā striyaḥ preṣya-janāt pravr̥ttim /
   
śrutvā striyaḥ preṣyajanāt pravr̥ttiṃ /
   
śrutvā striyaḥ preṣya-janāt pravr̥ttim~ /

Verse: c    
didr̥kṣayā harmyatalāni jagmur /
   
didr̥kṣayā harmya-talāni jagmuḥ~ /
   
didr̥kṣayā harmyatalāni jagmur /
   
didr̥kṣayā harmya-talāni jagmuḥ~ /

Verse: d    
janena mānyena kr̥tābʰyanujñāḥ // 3.13 //
   
janena mānyena kr̥ta-abʰyanujñāḥ // 3.13 //
   
janena mānyena kr̥tābʰyanujñāḥ // 3.13 //
   
janena mānyena kr̥ta-abʰyanujñāḥ // 3.13 //

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
tāḥ srastakāñcīguṇavigʰnitāś ca /
   
tāḥ srasta-kāñcī-guṇa-vigʰnitāḥ~ ca /
   
tāḥ srastakāṃcīguṇavigʰnitāś ca /
   
tāḥ srasta-kāñcī-guṇa-vigʰnitāḥ~ ca /

Verse: b    
suptaprabuddʰākulalocanāś ca /
   
supta-prabuddʰa-ākula-locanāḥ~ ca /
   
suptaprabuddʰākulalocanāś ca /
   
supta-prabuddʰa-ākula-locanāḥ~ ca /

Verse: c    
vr̥ttāntavinyastavibʰūṣaṇāś ca /
   
vr̥tta-anta-vinyasta-vibʰūṣaṇāḥ~ ca /
   
vr̥ttāṃtavinyastavibʰūṣaṇāś ca /
   
vr̥tta-anta-vinyasta-vibʰūṣaṇāḥ~ ca /

Verse: d    
kautūhalenānibʰr̥tāḥ parīyuḥ // 3.14 //
   
kautūhalena~ ~a-nibʰr̥tāḥ parīyuḥ // 3.14 //
   
kautūhalenāpi bʰr̥tāḥ parīyuḥ // 3.14 //
   
kautūhalena~ ~api bʰr̥tāḥ parīyuḥ // 3.14 //

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
prāsādasopānatalapraṇādaiḥ /
   
prāsāda-sopāna-tala-praṇādaiḥ /
   
prāsādasopānatalapraṇādaiḥ /
   
prāsāda-sopāna-tala-praṇādaiḥ /

Verse: b    
kāñcīravair nūpuranisvanaiś ca /
   
kāñcī-ravaiḥ~ nūpura-nisvanaiḥ~ ca /
   
kāṃcīravair nūpuranisvanaiś ca /
   
kāñcī-ravaiḥ~ nūpura-nisvanaiḥ~ ca /

Verse: c    
vitrāsayantyo gr̥hapakṣisaṃgʰān /
   
vitrāsayantyaḥ~ gr̥ha-pakṣi-saṃgʰān /
   
vibʰrāmayaṃtyo gr̥hapakṣisaṃgʰān /
   
vibʰrāmayantyaḥ~ gr̥ha-pakṣi-saṃgʰān /

Verse: d    
anyo'nyavegāṃś ca samākṣipantyaḥ // 3.15 //
   
anyo-anya-vegān~ ca samākṣipantyaḥ // 3.15 //
   
anyonyavegācca samākṣipaṃtyaḥ // 3.15 //
   
anyo-~anya-vegāt~ ca samākṣipantyaḥ // 3.15 //

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
kāsāṃcid āsāṃ tu varāṅganānāṃ /
   
kāsāṃ-cit~ āsām~ tu vara-aṅganānām~ /
   
kāsāṃcid āsāṃ tu varāṅganānāṃ /
   
kāsāṃ-cit~ āsām~ tu vara-aṅganānām~ /

Verse: b    
jātatvarāṇām api sotsukānām /
   
jāta-tvarāṇām api sa-utsukānām /
   
jātatvarāṇām api sotsukānāṃ /
   
jāta-tvarāṇām api sa-utsukānām~ /

Verse: c    
gatiṃ gurutvāj jagr̥hur viśālāḥ /
   
gatim~ gurutvāj jagr̥huḥ~ viśālāḥ /
   
gatiṃ gurutvāj jagr̥hur viśālāḥ /
   
gatim~ gurutvāj jagr̥huḥ~ viśālāḥ /

Verse: d    
śroṇīratʰāḥ pīnapayodʰarāś ca // 3.16 //
   
śroṇī-ratʰāḥ pīna-payo-dʰarāḥ~ ca // 3.16 //
   
śroṇīratʰāḥ pīnapayodʰarāś ca // 3.16 //
   
śroṇī-ratʰāḥ pīna-payo-dʰarāḥ~ ca // 3.16 //

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
śīgʰraṃ samartʰāpi tu gantum anyā /
   
śīgʰram~ sam-artʰā~ ~api tu gantum anyā /
   
śīgʰraṃ samartʰāpi tu gantum anyā /
   
śīgʰram~ sam-artʰā~ ~api tu gantum anyā /

Verse: b    
gatiṃ nijagrāha yayau na tūrṇam /
   
gatim~ nijagrāha yayau na tūrṇam /
   
gatiṃ nijagrāha yayau na tūrṇaṃ /
   
gatim~ nijagrāha yayau na tūrṇam~ /

Verse: c    
hriyāpragalbʰā vinigūhamānā /
   
hriyā~ ~a-pragalbʰā vinigūhamānā /
   
hriyā pragalbʰāni nigūhamānā /
   
hriyā pragalbʰāni nigūhamānā /

Verse: d    
rahaḥprayuktāni vibʰūṣaṇāni // 3.17 //
   
rahaḥ-prayuktāni vibʰūṣaṇāni // 3.17 //
   
rahaḥ prayuktāni vibʰūṣaṇāni // 3.17 //
   
rahaḥ prayuktāni vibʰūṣaṇāni // 3.17 //

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
parasparotpīḍanapiṇḍitānāṃ /
   
paras-para-utpīḍana-piṇḍitānām~ /
   
parasparotpīḍanapiṃḍitānāṃ /
   
paras-para-utpīḍana-piṇḍitānām~ /

Verse: b    
saṃmardasaṃkṣobʰitakuṇḍalānām /
   
saṃmarda-saṃkṣobʰita-kuṇḍalānām /
   
saṃmardasaṃśobʰitakuṇḍalānāṃ /
   
saṃmarda-saṃśobʰita-kuṇḍalānām~ /

Verse: c    
tāsāṃ tadā sasvanabʰūṣaṇānāṃ /
   
tāsām~ tadā sa-svana-bʰūṣaṇānām~ /
   
tāsāṃ tadā sasvanabʰūṣaṇānāṃ /
   
tāsām~ tadā sa-svana-bʰūṣaṇānām~ /

Verse: d    
vātāyaneṣv apraśamo babʰūva // 3.18 //
   
vāta-ayaneṣu~ a-praśamaḥ~ babʰūva // 3.18 //
   
vātāyaneṣv apraśamo babʰūva // 3.18 //
   
vāta-ayaneṣu~ a-praśamaḥ~ babʰūva // 3.18 //

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
vātāyanebʰyas tu viniḥsr̥tāni /
   
vāta-ayanebʰyaḥ~ tu viniḥsr̥tāni /
   
vātāyanebʰyas tu viniḥsr̥tāni /
   
vāta-ayanebʰyaḥ~ tu viniḥsr̥tāni /

Verse: b    
parasparāyāsitakuṇḍalāni /
   
paras-para-āyāsita-kuṇḍalāni /
   
parasparopāsitakuṃḍalāni /
   
paras-para-upāsita-kuṇḍalāni /

Verse: c    
strīṇāṃ virejur mukʰapaṅkajāni /
   
strīṇām~ virejuḥ~ mukʰa-paṅka-jāni /
   
strīṇāṃ virejur mukʰapaṃkajāni /
   
strīṇām~ virejuḥ~ mukʰa-paṅka-jāni /

Verse: d    
saktāni harmyeṣv iva paṅkajāni // 3.19 //
   
saktāni harmyeṣu~ iva paṅka-jāni // 3.19 //
   
saktāni harmyeṣv iva paṃkajāni // 3.19 //
   
saktāni harmyeṣu~ iva paṅka-jāni // 3.19 //

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
tato vimānair yuvatīkarālaiḥ /
   
tataḥ~ vimānaiḥ~ yuvatī-karālaiḥ /
   
tato vimānair yuvatīkalāpaiḥ /
   
tataḥ~ vimānaiḥ~ yuvatī-kalāpaiḥ /

Verse: b    
kautūhalodgʰāṭitavātayānaiḥ /
   
kautūhala-udgʰāṭita-vāta-yānaiḥ /
   
kautūhalodgʰāṭitavātayānaiḥ /
   
kautūhala-udgʰāṭita-vāta-yānaiḥ /

Verse: c    
śrīmat samantān nagaraṃ babʰāse /
   
śrīmat sam-antāt~ nagaram~ babʰāse /
   
śrīmat samaṃtān nagaraṃ babʰāse /
   
śrīmat sam-antāt~ nagaram~ babʰāse /

Verse: d    
viyadvimānair iva sāpsarobʰiḥ // 3.20 //
   
viyad-vimānaiḥ~ iva sa-apsarobʰiḥ // 3.20 //
   
viyadvimānair iva sāpsarobʰiḥ // 3.20 //
   
viyad-vimānaiḥ~ iva sa-apsarobʰiḥ // 3.20 //

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
vātāyanānām aviśālabʰāvād /
   
vāta-ayanānām a-viśāla-bʰāvāt~ /
   
vātāyanānām aviśālabʰāvād /
   
vāta-ayanānām a-viśāla-bʰāvāt~ /

Verse: b    
anyo'nyagaṇḍārpitakuṇḍalānām /
   
anyo-anya-gaṇḍa-arpita-kuṇḍalānām /
   
anyo'nyagaṃḍārpitakuṃḍalānāṃ /
   
anyo-anya-gaṇḍa-arpita-kuṇḍalānām~ /

Verse: c    
mukʰāni rejuḥ pramadottamānāṃ /
   
mukʰāni rejuḥ pramada-uttamānām~ /
   
mukʰāni rejuḥ pramadottamānāṃ /
   
mukʰāni rejuḥ pramada-uttamānām~ /

Verse: d    
baddʰāḥ kalāpā iva paṅkajānām // 3.21 //
   
baddʰāḥ kalāpāḥ iva paṅka-jānām // 3.21 //
   
baddʰāḥ kalāpā iva paṃkajānām // 3.21 //
   
baddʰāḥ kalāpāḥ iva paṅka-jānām // 3.21 //

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
taṃ tāḥ kumāraṃ patʰi vīkṣamāṇāḥ /
   
tam~ tāḥ kumāram~ patʰi vīkṣamāṇāḥ /
   
tasmin kumāraṃ patʰi vīkṣamāṇāḥ /
   
tasmin kumāram~ patʰi vīkṣamāṇāḥ /

Verse: b    
striyo babʰur gām iva gantukāmāḥ /
   
striyaḥ~ babʰuḥ~ gām iva gantu-kāmāḥ /
   
striyo babʰur gām iva gaṃtukāmāḥ /
   
striyaḥ~ babʰuḥ~ gām iva gantu-kāmāḥ /

Verse: c    
ūrdʰvonmukʰāś cainam udīkṣamāṇā /
   
ūrdʰva-un-mukʰāḥ~ ca~ ~enam udīkṣamāṇāḥ /
   
ūrdʰvonmukʰāś cainam udīkṣamāṇā /
   
ūrdʰva-un-mukʰāḥ~ ca~ ~enam udīkṣamāṇāḥ /

Verse: d    
narā babʰur dyām iva gantukāmāḥ // 3.22 //
   
narāḥ babʰuḥ~ dyām iva gantu-kāmāḥ // 3.22 //
   
narā babʰur dyām iva gaṃtukāmāḥ // 3.22 //
   
narāḥ babʰuḥ~ dyām iva gantu-kāmāḥ // 3.22 //

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
dr̥ṣṭvā ca taṃ rājasutaṃ striyas /
   
dr̥ṣṭvā ca tam~ rāja-sutam~ striyaḥ~ tāḥ /
   
dr̥ṣṭvā ca taṃ rājasutaṃ striyas /
   
dr̥ṣṭvā ca tam~ rāja-sutam~ striyaḥ~ tāḥ /

Verse: b    
jājvalyamānaṃ vapuṣā śriyā ca /
   
jājvalyamānam~ vapuṣā śriyā ca /
   
jājvalyamānaṃ vapuṣā śriyā ca /
   
jājvalyamānam~ vapuṣā śriyā ca /

Verse: c    
dʰanyāsya bʰāryeti śanair avocañ /
   
dʰanyā~ ~asya bʰāryā~ ~iti śanaiḥ~ avocat~ /
   
dʰanyāsya bʰāryeti śanair avocañ /
   
dʰanyā~ ~asya bʰāryā~ ~iti śanaiḥ~ avocat~ /

Verse: d    
śuddʰair manobʰiḥ kʰalu nānyabʰāvāt // 3.23 //
   
śuddʰaiḥ~ manobʰiḥ kʰalu na~ ~anya-bʰāvāt // 3.23 //
   
śuddʰair manobʰiḥ kʰalu nānyabʰāvāt // 3.23 //
   
śuddʰaiḥ~ manobʰiḥ kʰalu na~ ~anya-bʰāvāt // 3.23 //

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
ayaṃ kila vyāyatapīnabāhū /
   
ayam~ kila vyāyata-pīna-bāhuḥ~ /
   
ayaṃ kila vyāyatapīnabāhū /
   
ayam~ kila vyāyata-pīna-bāhuḥ~ /

Verse: b    
rūpeṇa sākṣād iva puṣpaketuḥ /
   
rūpeṇa sa-akṣāt~ iva puṣpa-ketuḥ /
   
rūpeṇa sākṣād iva puṣpaketuḥ /
   
rūpeṇa sa-akṣāt~ iva puṣpa-ketuḥ /

Verse: c    
tyaktvā śriyaṃ dʰarmam upaiṣyatīti /
   
tyaktvā śriyam~ dʰarmam upaiṣyati~ ~iti /
   
tyaktvā śriyaṃ dʰarmam upaiṣyatīti /
   
tyaktvā śriyam~ dʰarmam upaiṣyati~ ~iti /

Verse: d    
tasmin hi gauravam eva cakruḥ // 3.24 //
   
tasmin hi tāḥ gauravam eva cakruḥ // 3.24 //
   
tasmin hitā gauravam eva cakruḥ // 3.24 //
   
tasmin hitāḥ gauravam eva cakruḥ // 3.24 //

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
kīrṇaṃ tatʰā rājapatʰaṃ kumāraḥ /
   
kīrṇam~ tatʰā rāja-patʰam~ kumāraḥ /
   
kīrṇaṃ tatʰā rājapatʰaṃ kumāraḥ /
   
kīrṇam~ tatʰā rāja-patʰam~ kumāraḥ /

Verse: b    
paurair vinītaiḥ śucidʰīraveṣaiḥ /
   
pauraiḥ~ vinītaiḥ śuci-dʰīra-veṣaiḥ /
   
paurair vinītaiḥ śucidʰīraveṣaiḥ /
   
pauraiḥ~ vinītaiḥ śuci-dʰīra-veṣaiḥ /

Verse: c    
tat pūrvam ālokya jaharṣa kiṃcin /
   
tat pūrvam ālokya jaharṣa kiṃ-cit~ /
   
tat pūrvam ālokya jaharṣa kiṃcin /
   
tat pūrvam ālokya jaharṣa kiṃ-cit~ /

Verse: d    
mene punarbʰāvam ivātmanaś ca // 3.25 //
   
mene punar-bʰāvam iva~ ~ātmanaḥ~ ca // 3.25 //
   
mene punarbʰāvam ivātmanaś ca // 3.25 //
   
mene punar-bʰāvam iva~ ~ātmanaḥ~ ca // 3.25 //

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
puraṃ tu tat svargam iva prahr̥ṣṭaṃ /
   
puram~ tu tat svargam iva prahr̥ṣṭam~ /
   
puraṃ tu tat svargam iva prahr̥ṣṭaṃ /
   
puram~ tu tat svargam iva prahr̥ṣṭam~ /

Verse: b    
śuddʰādʰivāsāḥ samavekṣya devāḥ /
   
śuddʰa-adʰivāsāḥ samavekṣya devāḥ /
   
śuddʰādʰivāsāḥ samavekṣya devāḥ /
   
śuddʰa-adʰivāsāḥ samavekṣya devāḥ /

Verse: c    
jīrṇaṃ naraṃ nirmamire prayātuṃ /
   
jīrṇam~ naram~ nirmamire prayātum~ /
   
jīrṇaṃ naraṃ nirmamire prayātuṃ /
   
jīrṇam~ naram~ nirmamire prayātum~ /

Verse: d    
saṃcodanārtʰaṃ kṣitipātmajasya // 3.26 //
   
saṃcodana-artʰam~ kṣiti-pa-ātma-jasya // 3.26 //
   
saṃcodanārtʰaṃ kṣitipātmajasya // 3.26 //
   
saṃcodana-artʰam~ kṣiti-pa-ātma-jasya // 3.26 //

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
tataḥ kumāro jarayābʰibʰūtaṃ /
   
tataḥ kumāraḥ~ jarayā~ ~abʰibʰūtam~ /
   
tataḥ kumāro jarayābʰibʰūtaṃ /
   
tataḥ kumāraḥ~ jarayā~ ~abʰibʰūtam~ /

Verse: b    
dr̥ṣṭvā narebʰyaḥ pr̥tʰagākr̥tiṃ tam /
   
dr̥ṣṭvā narebʰyaḥ pr̥tʰag-ākr̥tim~ tam /
   
dr̥ṣṭvā narebʰyaḥ pr̥tʰagākr̥tiṃ taṃ /
   
dr̥ṣṭvā narebʰyaḥ pr̥tʰag-ākr̥tim~ tam~ /

Verse: c    
uvāca saṃgrāhakam āgatāstʰas /
   
uvāca saṃgrāhakam āgata-āstʰaḥ~ /
   
uvāca saṃgrāhakam āgatāstʰas /
   
uvāca saṃgrāhakam āgata-āstʰaḥ~ /

Verse: d    
tatraiva niṣkampaniviṣṭadr̥ṣṭiḥ // 3.27 //
   
tatra~ ~eva niṣkampa-niviṣṭa-dr̥ṣṭiḥ // 3.27 //
   
tatraiva niṣkampaniviṣṭadr̥ṣṭiḥ // 3.27 //
   
tatra~ ~eva niṣkampa-niviṣṭa-dr̥ṣṭiḥ // 3.27 //

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
ka eṣa bʰoḥ sūta naro 'bʰyupetaḥ /
   
kaḥ~ eṣa bʰoḥ sūta naraḥ~ ~abʰyupetaḥ /
   
ka eṣa bʰoḥ sūta naro 'bʰyupetaḥ /
   
kaḥ~ eṣa bʰoḥ sūta naraḥ~ ~abʰyupetaḥ /

Verse: b    
keśaiḥ sitair yaṣṭiviṣaktahastaḥ /
   
keśaiḥ sitaiḥ~ yaṣṭi-viṣakta-hastaḥ /
   
keśaiḥ sitair yaṣṭiviṣaktahastaḥ /
   
keśaiḥ sitaiḥ~ yaṣṭi-viṣakta-hastaḥ /

Verse: c    
bʰrūsaṃvr̥tākṣaḥ śitʰilānatāṅgaḥ /
   
bʰrū-saṃvr̥ta-akṣaḥ śitʰila-ānata-aṅgaḥ /
   
bʰrūsaṃvr̥tākṣaḥ śitʰilānatāṃgaḥ /
   
bʰrū-saṃvr̥ta-akṣaḥ śitʰila-ānata-aṅgaḥ /

Verse: d    
kiṃ vikriyaiṣā prakr̥tir yadr̥ccʰā // 3.28 //
   
kim~ vikriyā~ ~eṣā prakr̥tiḥ~ yad-r̥ccʰā // 3.28 //
   
kiṃ vikriyaiṣā prakr̥tir yadr̥ccʰā // 3.28 //
   
kim~ vikriyā~ ~eṣā prakr̥tiḥ~ yad-r̥ccʰā // 3.28 //

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
ity evam uktaḥ sa ratʰapraṇetā /
   
iti~ evam uktaḥ sa ratʰa-praṇetā /
   
ity evam uktaḥ sa ratʰapraṇetā /
   
iti~ evam uktaḥ sa ratʰa-praṇetā /

Verse: b    
nivedayām āsa nr̥pātmajāya /
   
nivedayām āsa nr̥-pa-ātma-jāya /
   
nivedayām āsa nr̥pātmajāya /
   
nivedayām āsa nr̥-pa-ātma-jāya /

Verse: c    
saṃrakṣyam apy artʰam adoṣadarśī /
   
saṃrakṣyam api~ artʰam a-doṣa-darśī /
   
saṃrakṣyam apy artʰam adoṣadarśī /
   
saṃrakṣyam api~ artʰam a-doṣa-darśī /

Verse: d    
tair eva devaiḥ kr̥tabuddʰimohaḥ // 3.29 //
   
taiḥ~ eva devaiḥ kr̥ta-buddʰi-mohaḥ // 3.29 //
   
tair eva devaiḥ kr̥tabuddʰimohaḥ // 3.29 //
   
taiḥ~ eva devaiḥ kr̥ta-buddʰi-mohaḥ // 3.29 //

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
rūpasya hantrī vyasanaṃ balasya /
   
rūpasya hantrī vyasanam~ balasya /
   
rūpasya hartrī vyasanaṃ balasya /
   
rūpasya hartrī vyasanam~ balasya /

Verse: b    
śokasya yonir nidʰanaṃ ratīnām /
   
śokasya yoniḥ~ nidʰanam~ ratīnām /
   
śokasya yonir nidʰanaṃ ratīnāṃ /
   
śokasya yoniḥ~ nidʰanam~ ratīnām~ /

Verse: c    
nāśaḥ smr̥tīnāṃ ripur indriyāṇām /
   
nāśaḥ smr̥tīnām~ ripuḥ~ indriyāṇām /
   
nāśaḥ smr̥tīnāṃ ripur iṃdriyāṇām /
   
nāśaḥ smr̥tīnām~ ripuḥ~ indriyāṇām /

Verse: d    
eṣā jarā nāma yayaiṣa bʰagnaḥ // 3.30 //
   
eṣā jarā nāma yayā~ ~eṣa bʰagnaḥ // 3.30 //
   
eṣā jarā nāma yayaiṣa bʰagnaḥ // 3.30 //
   
eṣā jarā nāma yayā~ ~eṣa bʰagnaḥ // 3.30 //

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
pītaṃ hy anenāpi payaḥ śiśutve /
   
pītam~ hi~ anena~ ~api payaḥ śiśutve /
   
pītaṃ hy anenāpi payaḥ śiśutve /
   
pītam~ hi~ anena~ ~api payaḥ śiśutve /

Verse: b    
kālena bʰūyaḥ parisr̥ptam urvyām /
   
kālena bʰūyaḥ parisr̥ptam urvyām /
   
kālena bʰūyaḥ parimr̥ṣṭam urvyāṃ /
   
kālena bʰūyaḥ parimr̥ṣṭam urvyām~ /

Verse: c    
krameṇa bʰūtvā ca yuvā vapuṣmān /
   
krameṇa bʰūtvā ca yuvā vapuṣmān /
   
krameṇa bʰūtvā ca yuvā vapuṣmān /
   
krameṇa bʰūtvā ca yuvā vapuṣmān /

Verse: d    
krameṇa tenaiva jarām upetaḥ // 3.31 //
   
krameṇa tena~ ~eva jarām upetaḥ // 3.31 //
   
krameṇa tenaiva jarām upetaḥ // 3.31 //
   
krameṇa tena~ ~eva jarām upetaḥ // 3.31 //

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
ity evam ukte calitaḥ sa kiṃcid /
   
iti~ evam ukte calitaḥ sa kiṃ-cit~ /
   
ity evam ukte calitaḥ sa kiṃcid /
   
iti~ evam ukte calitaḥ sa kiṃ-cit~ /

Verse: b    
rājātmajaḥ sūtam idaṃ babʰāṣe /
   
rāja-ātma-jaḥ sūtam idam~ babʰāṣe /
   
rājātmajaḥ sūtam idaṃ babʰāṣe /
   
rāja-ātma-jaḥ sūtam idam~ babʰāṣe /

Verse: c    
kim eṣa doṣo bʰavitā mamāpīty /
   
kim eṣa doṣaḥ~ bʰavitā mama~ ~api~ ~iti~ /
   
kim eṣa doṣo bʰavitā mamāpīty /
   
kim eṣa doṣaḥ~ bʰavitā mama~ ~api~ ~iti~ /

Verse: d    
asmai tataḥ sāratʰir abʰyuvāca // 3.32 //
   
asmai tataḥ sāratʰiḥ~ abʰyuvāca // 3.32 //
   
asmai tataḥ sāratʰir abʰyuvāca // 3.32 //
   
asmai tataḥ sāratʰiḥ~ abʰyuvāca // 3.32 //

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
āyuṣmato 'py eṣa vayaḥprakarṣo /
   
āyuṣmataḥ~ ~api~ eṣa vayaḥ-prakarṣaḥ~ /
   
āyuṣmato 'py eṣa vayaḥprakarṣān /
   
āyuṣmataḥ~ ~api~ eṣa vayaḥ-prakarṣāt~ /

Verse: b    
niḥsaṃśayaṃ kālavaśena bʰāvī /
   
niḥ-saṃśayam~ kāla-vaśena bʰāvī /
   
niḥsaṃśayaṃ kālavaśena bʰāvī /
   
niḥ-saṃśayam~ kāla-vaśena bʰāvī /

Verse: c    
evaṃ jarāṃ rūpavināśayitrīṃ /
   
evam~ jarām~ rūpa-vināśayitrīm~ /
   
evaṃ jarāṃ rūpavināśayitrīṃ /
   
evam~ jarām~ rūpa-vināśayitrīm~ /

Verse: d    
jānāti caiveccʰati caiva lokaḥ // 3.33 //
   
jānāti ca~ ~eva~ ~iccʰati ca~ ~eva lokaḥ // 3.33 //
   
jānāti caiveccʰati caiṣa lokaḥ // 3.33 //
   
jānāti ca~ ~eva~ ~iccʰati ca~ ~eṣa lokaḥ // 3.33 //

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
tataḥ sa pūrvāśayaśuddʰabuddʰir /
   
tataḥ sa pūrva-āśaya-śuddʰa-buddʰir /
   
tataḥ sa pūrvāśayaśuddʰabuddʰir /
   
tataḥ sa pūrva-āśaya-śuddʰa-buddʰiḥ~ /

Verse: b    
vistīrṇakalpācitapuṇyakarmā /
   
vistīrṇa-kalpa-ācita-puṇya-karmā /
   
vistīrṇakalpācitapuṇyakarmā /
   
vistīrṇa-kalpa-ācita-puṇya-karmā /

Verse: c    
śrutvā jarāṃ saṃvivije mahātmā /
   
śrutvā jarām~ saṃvivije mahā-ātmā /
   
śrutvā jarāṃ saṃvivije mahātmā /
   
śrutvā jarām~ saṃvivije mahā-ātmā /

Verse: d    
mahāśaner gʰoṣam ivāntike gauḥ // 3.34 //
   
mahā-aśaneḥ~ gʰoṣam iva~ ~antike gauḥ // 3.34 //
   
mahāśaner gʰoṣam ivāṃtike gauḥ // 3.34 //
   
mahā-aśaneḥ~ gʰoṣam iva~ ~antike gauḥ // 3.34 //

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
niḥśvasya dīrgʰaṃ svaśiraḥ prakampya /
   
niḥśvasya dīrgʰam~ sva-śiraḥ prakampya /
   
niḥśvasya dīrgʰaṃ sa śiraḥ prakaṃpya /
   
niḥśvasya dīrgʰam~ sa śiraḥ prakam~pya /

Verse: b    
tasmiṃś ca jīrṇe viniveśya cakṣuḥ /
   
tasmin~ ca jīrṇe viniveśya cakṣuḥ /
   
tasmiṃś ca jīrṇe viniveśya cakṣuḥ /
   
tasmin~ ca jīrṇe viniveśya cakṣuḥ /

Verse: c    
tāṃ caiva dr̥ṣṭvā janatāṃ saharṣāṃ /
   
tām~ ca~ ~eva dr̥ṣṭvā janatām~ sa-harṣām~ /
   
tāṃ caiva dr̥ṣṭvā janatāṃ saharṣāṃ /
   
tām~ ca~ ~eva dr̥ṣṭvā janatām~ sa-harṣām~ /

Verse: d    
vākyaṃ sa saṃvigna idaṃ jagāda // 3.35 //
   
vākyam~ sa saṃvignaḥ~ idam~ jagāda // 3.35 //
   
vākyaṃ sa saṃvignaṃ idaṃ jagāda // 3.35 //
   
vākyam~ sa saṃvignam~ idam~ jagāda // 3.35 //

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
evaṃ jarā hanti ca nirviśeṣaṃ /
   
evam~ jarā hanti ca nir-viśeṣam~ /
   
evaṃ jarā haṃti ca nirviśeṣaṃ /
   
evam~ jarā hanti ca nir-viśeṣam~ /

Verse: b    
smr̥tiṃ ca rūpaṃ ca parākramaṃ ca /
   
smr̥tim~ ca rūpam~ ca parākramam~ ca /
   
smr̥tiṃ ca rūpaṃ ca parākramaṃ ca /
   
smr̥tim~ ca rūpam~ ca parākramam~ ca /

Verse: c    
na caiva saṃvegam upaiti lokaḥ /
   
na ca~ ~eva saṃvegam upaiti lokaḥ /
   
na caiva saṃvegam upaiti lokaḥ /
   
na ca~ ~eva saṃvegam upaiti lokaḥ /

Verse: d    
pratyakṣato 'pīdr̥śam īkṣamāṇaḥ // 3.36 //
   
praty-akṣataḥ~ ~api~ ~ī-dr̥śam īkṣamāṇaḥ // 3.36 //
   
pratyakṣato 'pīdr̥śam īkṣamāṇaḥ // 3.36 //
   
praty-akṣataḥ~ ~api~ ~ī-dr̥śam īkṣamāṇaḥ // 3.36 //

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
evaṃ gate sūta nivartayāśvān /
   
evam~ gate sūta nivartaya~ ~aśvān /
   
evaṃ gate sūta nivartayāśvān /
   
evam~ gate sūta nivartaya~ ~aśvān /

Verse: b    
śīgʰraṃ gr̥hāṇy eva bʰavān prayātu /
   
śīgʰram~ gr̥hāṇi~ eva bʰavān prayātu /
   
śīgʰraṃ gr̥hāṇy eva bʰavān prayātu /
   
śīgʰram~ gr̥hāṇi~ eva bʰavān prayātu /

Verse: c    
udyānabʰūmau hi kuto ratir me /
   
udyāna-bʰūmau hi kutaḥ~ ratiḥ~ me /
   
udyānabʰūmau hi kuto ratir me /
   
udyāna-bʰūmau hi kutaḥ~ ratiḥ~ me /

Verse: d    
jarābʰaye cetasi vartamāne // 3.37 //
   
jarā-bʰaye cetasi vartamāne // 3.37 //
   
jarābʰave cetasi vartamāne // 3.37 //
   
jarā-bʰave cetasi vartamāne // 3.37 //

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
atʰājñayā bʰartr̥sutasya tasya /
   
atʰa~ ~ājñayā bʰartr̥-sutasya tasya /
   
atʰājñayā bʰartr̥sutasya tasya /
   
atʰa~ ~ājñayā bʰartr̥-sutasya tasya /

Verse: b    
nivartayām āsa ratʰaṃ niyantā /
   
nivartayām āsa ratʰam~ niyantā /
   
nivartayām āsa ratʰaṃ niyaṃtā /
   
nivartayām āsa ratʰam~ niyantā /

Verse: c    
tataḥ kumāro bʰavanaṃ tad eva /
   
tataḥ kumāraḥ~ bʰavanam~ tat~ eva /
   
tataḥ kumāro bʰavanaṃ tad eva /
   
tataḥ kumāraḥ~ bʰavanam~ tat~ eva /

Verse: d    
cintāvaśaḥ śūnyam iva prapede // 3.38 //
   
cintā-vaśaḥ śūnyam iva prapede // 3.38 //
   
cintāvaśaḥ śūnyam iva prapede // 3.38 //
   
cintā-vaśaḥ śūnyam iva prapede // 3.38 //

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
yadā tu tatraiva na śarma lebʰe /
   
yadā tu tatra~ ~eva na śarma lebʰe /
   
yadā tu tatraiva na śarma lebʰe /
   
yadā tu tatra~ ~eva na śarma lebʰe /

Verse: b    
jarā jareti praparīkṣamāṇaḥ /
   
jarā jarā~ ~iti praparīkṣamāṇaḥ /
   
jarā jareti praparīkṣamāṇaḥ /
   
jarā jarā~ ~iti praparīkṣamāṇaḥ /

Verse: c    
tato narendrānumataḥ sa bʰūyaḥ /
   
tataḥ~ nara-indra-anumataḥ sa bʰūyaḥ /
   
tato nareṃdrānumataḥ sa bʰūyaḥ /
   
tataḥ~ nara-indra-anumataḥ sa bʰūyaḥ /

Verse: d    
krameṇa tenaiva bahir jagāma // 3.39 //
   
krameṇa tena~ ~eva bahiḥ~ jagāma // 3.39 //
   
krameṇa tenaiva bahir jagāma // 3.39 //
   
krameṇa tena~ ~eva bahiḥ~ jagāma // 3.39 //

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
atʰāparaṃ vyādʰiparītadehaṃ /
   
atʰa~ ~a-param~ vyādʰi-parīta-deham~ /
   
atʰāparaṃ vyādʰiparītadehaṃ /
   
atʰa~ ~a-param~ vyādʰi-parīta-deham~ /

Verse: b    
ta eva devāḥ sasr̥jur manuṣyam /
   
te~ eva devāḥ sasr̥juḥ~ manuṣyam /
   
ta eva devāḥ sasr̥jur manuṣyaṃ /
   
te~ eva devāḥ sasr̥juḥ~ manuṣyam~ /

Verse: c    
dr̥ṣṭvā ca taṃ sāratʰim ābabʰāṣe /
   
dr̥ṣṭvā ca tam~ sāratʰim ābabʰāṣe /
   
dr̥ṣṭvā ca taṃ sāratʰim ābabʰāṣe /
   
dr̥ṣṭvā ca tam~ sāratʰim ābabʰāṣe /

Verse: d    
śauddʰodanis tadgatadr̥ṣṭir eva // 3.40 //
   
śauddʰodaniḥ~ tad-gata-dr̥ṣṭiḥ~ eva // 3.40 //
   
śauddʰodanis tadgatadr̥ṣṭir eva // 3.40 //
   
śauddʰodaniḥ~ tad-gata-dr̥ṣṭiḥ~ eva // 3.40 //

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
stʰūlodaraḥ śvāsacalaccʰarīraḥ /
   
stʰūla-udaraḥ śvāsa-calac-cʰarīraḥ /
   
stʰūlodaraḥ śvāsacalaccʰarīraḥ /
   
stʰūla-udaraḥ śvāsa-calac-cʰarīraḥ /

Verse: b    
srastāṃsabāhuḥ kr̥śapāṇdugātraḥ /
   
srasta-aṃsa-bāhuḥ kr̥śa-pāṇdu-gātraḥ /
   
srastāṃsabāhuḥ kr̥śapāṃdugātraḥ /
   
srasta-aṃsa-bāhuḥ kr̥śa-pāṇdu-gātraḥ /

Verse: c    
ambeti vācaṃ karuṇaṃ bruvāṇaḥ /
   
ambā~ ~iti vācam~ karuṇam~ bruvāṇaḥ /
   
aṃbeti vācaṃ karuṇaṃ bruvāṇaḥ /
   
am~bā~ ~iti vācam~ karuṇam~ bruvāṇaḥ /

Verse: d    
paraṃ samāśritya naraḥ ka eṣaḥ // 3.41 //
   
param~ samāśritya naraḥ kaḥ~ eṣaḥ // 3.41 //
   
paraṃ samāśliṣya naraḥ ka eṣaḥ // 3.41 //
   
param~ samāśliṣya naraḥ kaḥ~ eṣaḥ // 3.41 //

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
tato 'bravīt sāratʰir asya saumya /
   
tataḥ~ ~abravīt sāratʰiḥ~ asya saumya /
   
tato 'bravīt sāratʰir asya saumya /
   
tataḥ~ ~abravīt sāratʰiḥ~ asya saumya /

Verse: b    
dʰātuprakopaprabʰavaḥ pravr̥ddʰaḥ /
   
dʰātu-prakopa-prabʰavaḥ pravr̥ddʰaḥ /
   
dʰātuprakopaprabʰavaḥ pravr̥ddʰaḥ /
   
dʰātu-prakopa-prabʰavaḥ pravr̥ddʰaḥ /

Verse: c    
rogābʰidʰānaḥ sumahān anartʰaḥ /
   
roga-abʰidʰānaḥ su-mahān an-artʰaḥ /
   
rogābʰidʰānaḥ sumahān anartʰaḥ /
   
roga-abʰidʰānaḥ su-mahān an-artʰaḥ /

Verse: d    
śakto 'pi yenaiṣa kr̥to 'svatantraḥ // 3.42 //
   
śaktaḥ~ ~api yena~ ~eṣa kr̥taḥ~ ~a-sva-tantraḥ // 3.42 //
   
śakro 'pi yenaiṣa kr̥to 'svataṃtraḥ // 3.42 //
   
śakraḥ~ ~api yena~ ~eṣa kr̥taḥ~ ~a-sva-tantraḥ // 3.42 //

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
ity ūcivān rājasutaḥ sa bʰūyas /
   
iti~ ūcivān rāja-sutaḥ sa bʰūyaḥ~ /
   
ity ūcivān rājasutaḥ sa bʰūyas /
   
iti~ ūcivān rāja-sutaḥ sa bʰūyaḥ~ /

Verse: b    
taṃ sānukampo naram īkṣamāṇaḥ /
   
tam~ sa-anukampaḥ~ naram īkṣamāṇaḥ /
   
taṃ sānukaṃpo naram īkṣamāṇaḥ /
   
tam~ sa-anukam~paḥ~ naram īkṣamāṇaḥ /

Verse: c    
asyaiva jātopr̥tʰag eṣa doṣaḥ /
   
asya~ ~eva jātaḥ~ pr̥tʰak~ eṣa doṣaḥ /
   
asyaiva jāto sic; wrong sandhi in EHJ} pr̥tʰag eṣa doṣaḥ /
   
asya~ ~eva jātaḥ~ {sic; wrong sandhi in EHJ} pr̥tʰak~ eṣa doṣaḥ /

Verse: d    
sāmānyato rogabʰayaṃ prajānām // 3.43 //
   
sāmānyataḥ~ roga-bʰayam~ prajānām // 3.43 //
   
sāmānyato rogabʰayaṃ prajānāṃ // 3.43 //
   
sāmānyataḥ~ roga-bʰayam~ prajānām~ // 3.43 //

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
tato babʰāṣe sa ratʰapraṇetā /
   
tataḥ~ babʰāṣe sa ratʰa-praṇetā /
   
tato babʰāṣe sa ratʰapraṇetā /
   
tataḥ~ babʰāṣe sa ratʰa-praṇetā /

Verse: b    
kumāra sādʰāraṇa eṣa doṣaḥ /
   
kumāra sādʰāraṇaḥ~ eṣa doṣaḥ /
   
kumāra sādʰāraṇa eṣa doṣaḥ /
   
kumāra sādʰāraṇaḥ~ eṣa doṣaḥ /

Verse: c    
evaṃ hi rogaiḥ paripīḍyamāno /
   
evam~ hi rogaiḥ paripīḍyamānaḥ~ /
   
evaṃ hi rogaiḥ paripīḍyamāno /
   
evam~ hi rogaiḥ paripīḍyamānaḥ~ /

Verse: d    
rujāturo harṣam upaiti lokaḥ // 3.44 //
   
rujā-āturaḥ~ harṣam upaiti lokaḥ // 3.44 //
   
rujāturo harṣam upaiti lokaḥ // 3.44 //
   
rujā-āturaḥ~ harṣam upaiti lokaḥ // 3.44 //

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
iti śrutārtʰaḥ sa viṣaṇṇacetāḥ /
   
iti śruta-artʰaḥ sa viṣaṇṇa-cetāḥ /
   
iti śrutārtʰaḥ sa viṣaṇṇacetāḥ /
   
iti śruta-artʰaḥ sa viṣaṇṇa-cetāḥ /

Verse: b    
prāvepatāmbūrmigataḥ śaśīva /
   
prāvepata-ambu-ūrmi-gataḥ śaśī~ ~iva /
   
prāvepatāṃbūrmigataḥ śaśīva /
   
prāvepata-am~bu-ūrmi-gataḥ śaśī~ ~iva /

Verse: c    
idaṃ ca vākyaṃ karuṇāyamānaḥ /
   
idam~ ca vākyam~ karuṇāyamānaḥ /
   
idaṃ ca vākyaṃ karuṇāyamānaḥ /
   
idam~ ca vākyam~ karuṇāyamānaḥ /

Verse: d    
provāca kiṃcinmr̥dunā svareṇa // 3.45 //
   
provāca kiṃ-cin-mr̥dunā svareṇa // 3.45 //
   
provāca kiṃcinmr̥dunā svareṇa // 3.45 //
   
provāca kiṃ-cin-mr̥dunā svareṇa // 3.45 //

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
idaṃ ca rogavyasanaṃ prajānāṃ /
   
idam~ ca roga-vyasanam~ prajānām~ /
   
idaṃ ca rogavyasanaṃ prajānāṃ /
   
idam~ ca roga-vyasanam~ prajānām~ /

Verse: b    
paśyaṃś ca viśrambʰam upaiti lokaḥ /
   
paśyan~ ca viśrambʰam upaiti lokaḥ /
   
paśyaṃś ca viśrambʰam upaiti lokaḥ /
   
paśyan~ ca viśrambʰam upaiti lokaḥ /

Verse: c    
vistīrṇam ajñānam aho narāṇāṃ /
   
vistīrṇam a-jñānam aho narāṇām~ /
   
vistīrṇavijñānam aho narāṇāṃ /
   
vistīrṇa-vijñānam ahaḥ~ narāṇām~ /

Verse: d    
hasanti ye rogabʰayair amuktāḥ // 3.46 //
   
hasanti ye roga-bʰayaiḥ~ a-muktāḥ // 3.46 //
   
hasaṃti ye rogabʰayair amuktāḥ // 3.46 //
   
hasanti ye roga-bʰayaiḥ~ a-muktāḥ // 3.46 //

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
nivartyatāṃ sūta bahiḥprayāṇān /
   
nivartyatām~ sūta bahiḥ-prayāṇāt~ /
   
nivartyatāṃ sūta vahiḥprayāṇān /
   
nivartyatām~ sūta vahiḥ-prayāṇāt~ /

Verse: b    
narendrasadmaiva ratʰaḥ prayātu /
   
nara-indra-sadma~ ~eva ratʰaḥ prayātu /
   
nareṃdrasadmaiva ratʰaḥ prayātu /
   
nara-indra-sadma~ ~eva ratʰaḥ prayātu /

Verse: c    
śrutvā ca me rogabʰayaṃ ratibʰyaḥ /
   
śrutvā ca me roga-bʰayam~ ratibʰyaḥ /
   
śrutvā ca me rogabʰayaṃ ratibʰyaḥ /
   
śrutvā ca me roga-bʰayam~ ratibʰyaḥ /

Verse: d    
pratyāhataṃ saṃkucatīva cetaḥ // 3.47 //
   
pratyāhatam~ saṃkucati~ ~iva cetaḥ // 3.47 //
   
pratyāhataṃ saṃkucatīva cetaḥ // 3.47 //
   
pratyāhatam~ saṃkucati~ ~iva cetaḥ // 3.47 //

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
tato nivr̥ttaḥ sa nivr̥ttaharṣaḥ /
   
tataḥ~ nivr̥ttaḥ sa nivr̥tta-harṣaḥ /
   
tato nivr̥ttaḥ sa nivr̥ttaharṣaḥ /
   
tataḥ~ nivr̥ttaḥ sa nivr̥tta-harṣaḥ /

Verse: b    
pradʰyānayuktaḥ praviveśa veśma /
   
pradʰyāna-yuktaḥ praviveśa veśma /
   
pradʰyānayuktaḥ praviveśa sadma /
   
pradʰyāna-yuktaḥ praviveśa sadma /

Verse: c    
taṃ dvis tatʰā prekṣya ca saṃnivr̥ttaṃ /
   
tam~ dviḥ~ tatʰā prekṣya ca saṃnivr̥ttam~ /
   
taṃ dvis tatʰā prekṣya ca saṃnivr̥ttaṃ /
   
tam~ dviḥ~ tatʰā prekṣya ca saṃnivr̥ttam~ /

Verse: d    
paryeṣaṇaṃ bʰūmipatiś cakāra // 3.48 //
   
paryeṣaṇam~ bʰūmi-patiḥ~ cakāra // 3.48 //
   
pury āgamaṃ bʰūmipatiś cakāra // 3.48 //
   
puri~ āgamam~ bʰūmi-patiḥ~ cakāra // 3.48 //

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
śrutvā nimittaṃ tu nivartanasya /
   
śrutvā nimittam~ tu nivartanasya /
   
śrutvā nimittaṃ tu nivartanasya /
   
śrutvā nimittam~ tu nivartanasya /

Verse: b    
saṃtyaktam ātmānam anena mene /
   
saṃtyaktam ātmānam anena mene /
   
saṃtyaktam ātmānam anena mene /
   
saṃtyaktam ātmānam anena mene /

Verse: c    
mārgasya śaucādʰikr̥tāya caiva /
   
mārgasya śauca-adʰikr̥tāya ca~ ~eva /
   
mārgasya śaucādʰikr̥tāya caiva /
   
mārgasya śauca-adʰikr̥tāya ca~ ~eva /

Verse: d    
cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // 3.49 //
   
cukrośa ruṣṭaḥ~ ~api ca ~ ~ugra-daṇḍaḥ // 3.49 //
   
cukrośa ruṣṭo 'pi ca nogradaṃḍaḥ // 3.49 //
   
cukrośa ruṣṭaḥ~ ~api ca ~ ~ugra-daṇḍaḥ // 3.49 //

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
bʰūyaś ca tasmai vidadʰe sutāya /
   
bʰūyaḥ~ ca tasmai vidadʰe sutāya /
   
bʰūyaś ca tasmai vidadʰe sutāya /
   
bʰūyaḥ~ ca tasmai vidadʰe sutāya /

Verse: b    
viśeṣayuktaṃ viṣayapracāram /
   
viśeṣa-yuktam~ viṣaya-pracāram /
   
viśeṣayuktaṃ viṣayaprakāraṃ /
   
viśeṣa-yuktam~ viṣaya-prakāram~ /

Verse: c    
calendriyatvād api nāma sakto /
   
cala-indriyatvāt~ api nāma saktaḥ~ /
   
caleṃdriyatvād api nāpi śakto /
   
cala-indriyatvāt~ api na~ ~api śaktaḥ~ /

Verse: d    
nāsmān vijahyād iti nātʰamānaḥ // 3.50 //
   
na~ ~asmān vijahyāt~ iti nātʰamānaḥ // 3.50 //
   
nāsmān vijahyād iti nātʰamānaḥ // 3.50 //
   
na~ ~asmān vijahyāt~ iti nātʰamānaḥ // 3.50 //

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
yadā ca śabdādibʰir indriyārtʰair /
   
yadā ca śabda-ādibʰiḥ~ indriya-artʰaiḥ~ /
   
yadā ca śabdādibʰir iṃdriyārtʰair /
   
yadā ca śabda-ādibʰiḥ~ indriya-artʰaiḥ~ /

Verse: b    
antaḥpure naiva suto 'sya reme /
   
antaḥ-pure na~ ~eva sutaḥ~ ~asya reme /
   
aṃtaḥpure naiva suto 'sya reme /
   
antaḥ-pure na~ ~eva sutaḥ~ ~asya reme /

Verse: c    
tato bahir vyādiśati sma yātrāṃ /
   
tataḥ~ bahiḥ~ vyādiśati sma yātrām~ /
   
tato vahir vyādiśati sma yātrāṃ /
   
tataḥ~ vahiḥ~ vyādiśati sma yātrām~ /

Verse: d    
rasāntaraṃ syād iti manyamānaḥ // 3.51 //
   
rasa-antaram~ syāt~ iti manyamānaḥ // 3.51 //
   
rasāntaraṃ syād iti manyamānaḥ // 3.51 //
   
rasa-antaram~ syāt~ iti manyamānaḥ // 3.51 //

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
snehāc ca bʰāvaṃ tanayasya buddʰvā /
   
snehāt~ ca bʰāvam~ tanayasya buddʰvā /
   
snehāc ca bʰāvaṃ tanayasya buddʰvā /
   
snehāt~ ca bʰāvam~ tanayasya buddʰvā /

Verse: b    
sa rāgadoṣān avicintya kāṃścit /
   
sa rāga-doṣān a-vicintya kāṃś-cit /
   
saṃvegadoṣān aviciṃtya kāṃścit /
   
saṃvega-doṣān a-vicintya kāṃś-cit /

Verse: c    
yogyāḥ samājñāpayati sma tatra /
   
yogyāḥ samājñāpayati sma tatra /
   
yogyāḥ samājñāpayati sma tatra /
   
yogyāḥ samājñāpayati sma tatra /

Verse: d    
kalāsv abʰijñā iti vāramukʰyāḥ // 3.52 //
   
kalāsu~ abʰijñāḥ iti vāra-mukʰyāḥ // 3.52 //
   
kalāsv abʰijñā iti vāramukʰyāḥ // 3.52 //
   
kalāsu~ abʰijñāḥ iti vāra-mukʰyāḥ // 3.52 //

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
tato viśeṣeṇa narendramārge /
   
tataḥ~ viśeṣeṇa nara-indra-mārge /
   
tato viśeṣeṇa nareṃdramārge /
   
tataḥ~ viśeṣeṇa nara-indra-mārge /

Verse: b    
svalaṃkr̥te caiva parīkṣite ca /
   
sv-alaṃkr̥te ca~ ~eva parīkṣite ca /
   
svalaṃkr̥te caiva parīkṣite ca /
   
sv-alaṃkr̥te ca~ ~eva parīkṣite ca /

Verse: c    
vyatyasya sūtaṃ ca ratʰaṃ ca rājā /
   
vyatyasya sūtam~ ca ratʰam~ ca rājā /
   
vyatyāsya sūtaṃ ca ratʰaṃ ca rājā /
   
vyatyāsya sūtam~ ca ratʰam~ ca rājā /

Verse: d    
prastʰāpayām āsa bahiḥ kumāram // 3.53 //
   
prastʰāpayām āsa bahiḥ kumāram // 3.53 //
   
prastʰāpayām āsa bahiḥ kumāraṃ // 3.53 //
   
prastʰāpayām āsa bahiḥ kumāram~ // 3.53 //

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
tatas tatʰā gaccʰati rājaputre /
   
tataḥ~ tatʰā gaccʰati rāja-putre /
   
tatas tatʰā gaccʰati rājaputre /
   
tataḥ~ tatʰā gaccʰati rāja-putre /

Verse: b    
tair eva devair vihito gatāsuḥ /
   
taiḥ~ eva devaiḥ~ vihitaḥ~ gata-asuḥ /
   
tair eva devair vihito gatāsuḥ /
   
taiḥ~ eva devaiḥ~ vihitaḥ~ gata-asuḥ /

Verse: c    
taṃ caiva mārge mr̥tam uhyamānaṃ /
   
tam~ ca~ ~eva mārge mr̥tam uhyamānam~ /
   
taṃ caiva mārge mr̥tam uhyamānaṃ /
   
tam~ ca~ ~eva mārge mr̥tam uhyamānam~ /

Verse: d    
sūtaḥ kumāraś ca dadarśa nānyaḥ // 3.54 //
   
sūtaḥ kumāraḥ~ ca dadarśa na~ ~anyaḥ // 3.54 //
   
sūtaḥ kumāraś ca dadarśa nānyaḥ // 3.54 //
   
sūtaḥ kumāraḥ~ ca dadarśa na~ ~anyaḥ // 3.54 //

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
atʰābravīd rājasutaḥ sa sūtaṃ /
   
atʰa~ ~abravīt~ rāja-sutaḥ sa sūtam~ /
   
atʰābravīd rājasutaḥ sa sūtaṃ /
   
atʰa~ ~abravīt~ rāja-sutaḥ sa sūtam~ /

Verse: b    
naraiś caturbʰir hriyate ka eṣaḥ /
   
naraiḥ~ caturbʰiḥ~ hriyate kaḥ~ eṣaḥ /
   
naraiś caturbʰir hriyate ka eṣaḥ /
   
naraiḥ~ caturbʰiḥ~ hriyate kaḥ~ eṣaḥ /

Verse: c    
dīnair manuṣyair anugamyamāno /
   
dīnaiḥ~ manuṣyair anugamyamānaḥ~ /
   
dīnair manuṣyair anugamyamāno /
   
dīnaiḥ~ manuṣyaiḥ~ anugamyamānaḥ~ /

Verse: d    
{x} bʰūṣitaś cāpy avarudyate ca // 3.55 //
   
{x} bʰūṣitaḥ~ ca~ ~api~ avarudyate ca // 3.55 //
   
yo bʰūṣito 'śvāsy avarudyate ca // 3.55 //
   
yaḥ~ bʰūṣitaḥ~ ~a-śvāsī~ avarudyate ca // 3.55 //

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
tataḥ sa śuddʰātmabʰir eva devaiḥ /
   
tataḥ sa śuddʰa-ātmabʰiḥ~ eva devaiḥ /
   
tataḥ sa śuddʰātmabʰir eva devaiḥ /
   
tataḥ sa śuddʰa-ātmabʰiḥ~ eva devaiḥ /

Verse: b    
śuddʰādʰivāsair abʰibʰūtacetāḥ /
   
śuddʰa-adʰivāsaiḥ~ abʰibʰūta-cetāḥ /
   
śuddʰādʰivāsair abʰibʰūtacetāḥ /
   
śuddʰa-adʰivāsaiḥ~ abʰibʰūta-cetāḥ /

Verse: c    
avācyam apy artʰam imaṃ niyantā /
   
a-vācyam api~ artʰam imam~ niyantā /
   
avācyam apy artʰam imaṃ niyantā /
   
a-vācyam api~ artʰam imam~ niyantā /

Verse: d    
pravyājahārārtʰavadīśvarāya // 3.56 //
   
pravyājahāra~ ~artʰavad-īśvarāya // 3.56 //
   
pravyājahārārtʰavid īśvarāya // 3.56 //
   
pravyājahāra~ ~artʰa-vit~ īśvarāya // 3.56 //

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 57 
Verse: a    
buddʰīndriyaprāṇaguṇair viyuktaḥ /
   
buddʰi-indriya-prāṇa-guṇaiḥ~ viyuktaḥ /
   
buddʰīṃdriyaprāṇaguṇair viyuktaḥ /
   
buddʰi-indriya-prāṇa-guṇaiḥ~ viyuktaḥ /

Verse: b    
supto visaṃjñas tr̥ṇakāṣṭʰabʰūtaḥ /
   
suptaḥ~ vi-saṃjñaḥ~ tr̥ṇa-kāṣṭʰa-bʰūtaḥ /
   
supto visaṃjñas tr̥ṇakāṣṭʰabʰūtaḥ /
   
suptaḥ~ vi-saṃjñaḥ~ tr̥ṇa-kāṣṭʰa-bʰūtaḥ /

Verse: c    
saṃvardʰya saṃrakṣya ca yatnavadbʰiḥ /
   
saṃvardʰya saṃrakṣya ca yatnavadbʰiḥ /
   
saṃbadʰya saṃrakṣya ca yatnavadbʰiḥ /
   
saṃbadʰya saṃrakṣya ca yatnavadbʰiḥ /

Verse: d    
priyapriyais tyajyata eṣa ko 'pi // 3.57 //
   
priya-priyaiḥ~ tyajyate~ eṣa kaḥ~ ~api // 3.57 //
   
priyāpriyais tyajyata eṣa ko 'pi // 3.57 //
   
priya-a-priyaiḥ~ tyajyate~ eṣa kaḥ~ ~api // 3.57 //

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 58 
Verse: a    
iti praṇetuḥ sa niśamya vākyaṃ /
   
iti praṇetuḥ sa niśamya vākyam~ /
   
iti praṇetuḥ sa niśamya vākyaṃ /
   
iti praṇetuḥ sa niśamya vākyam~ /

Verse: b    
saṃcukṣubʰe kiṃcid uvāca cainam /
   
saṃcukṣubʰe kiṃ-cit~ uvāca ca~ ~enam /
   
saṃcukṣubʰe kiṃcid uvāca cainaṃ /
   
saṃcukṣubʰe kiṃ-cit~ uvāca ca~ ~enam~ /

Verse: c    
kiṃ kevalo 'syaiva janasya dʰarmaḥ /
   
kim~ kevalaḥ~ ~asya~ ~eva janasya dʰarmaḥ /
   
kiṃ kevalasyaiva janasya dʰarmaḥ /
   
kim~ kevalasya~ ~eva janasya dʰarmaḥ /

Verse: d    
sarvaprajānām ayam īdr̥śo 'ntaḥ // 3.58 //
   
sarva-prajānām ayam ī-dr̥śaḥ~ ~antaḥ // 3.58 //
   
sarvaprajānām ayam īdr̥śo 'ṃtaḥ // 3.58 //
   
sarva-prajānām ayam ī-dr̥śaḥ~ ~antaḥ // 3.58 //

Strophe in ed. EHJ: 59 
Strophe in ed. EBC: 59 
Verse: a    
tataḥ praṇetā vadati sma tasmai /
   
tataḥ praṇetā vadati sma tasmai /
   
tataḥ praṇetā vadati sma tasmai /
   
tataḥ praṇetā vadati sma tasmai /

Verse: b    
sarvaprajānām idam antakarma /
   
sarva-prajānām idam anta-karma /
   
sarvaprajānām ayam aṃtakarmā /
   
sarva-prajānām ayam anta-karmā /

Verse: c    
hīnasya madʰyasya mahātmano /
   
hīnasya madʰyasya mahā-ātmanaḥ~ /
   
hīnasya madʰyasya mahātmano /
   
hīnasya madʰyasya mahā-ātmanaḥ~ /

Verse: d    
sarvasya loke niyato vināśaḥ // 3.59 //
   
sarvasya loke niyataḥ~ vināśaḥ // 3.59 //
   
sarvasya loke niyato vināśaḥ // 3.59 //
   
sarvasya loke niyataḥ~ vināśaḥ // 3.59 //

Strophe in ed. EHJ: 60 
Strophe in ed. EBC: 60 
Verse: a    
tataḥ sa dʰīro 'pi narendrasūnuḥ /
   
tataḥ sa dʰīraḥ~ ~api nara-indra-sūnuḥ /
   
tataḥ sa dʰīro 'pi nareṃdrasūnuḥ /
   
tataḥ sa dʰīraḥ~ ~api nara-indra-sūnuḥ /

Verse: b    
śrutvaiva mr̥tyuṃ viṣasāda sadyaḥ /
   
śrutvā~ ~eva mr̥tyum~ viṣasāda sadyaḥ /
   
śrutvaiva mr̥tyuṃ viṣasāda sadyaḥ /
   
śrutvā~ ~eva mr̥tyum~ viṣasāda sadyaḥ /

Verse: c    
aṃsena saṃśliṣya ca kūbarāgraṃ /
   
aṃsena saṃśliṣya ca kūbara-agram~ /
   
aṃsena saṃśliṣya ca kūbarāgraṃ /
   
aṃsena saṃśliṣya ca kūbara-agram~ /

Verse: d    
provāca nihrādavatā svareṇa // 3.60 //
   
provāca nihrādavatā svareṇa // 3.60 //
   
provāca nihrādavatā svareṇa // 3.60 //
   
provāca nihrādavatā svareṇa // 3.60 //

Strophe in ed. EHJ: 61 
Strophe in ed. EBC: 61 
Verse: a    
iyaṃ ca niṣṭʰā niyatā prajānāṃ /
   
iyam~ ca niṣṭʰā niyatā prajānām~ /
   
iyaṃ ca niṣṭʰā niyataṃ prajānāṃ /
   
iyam~ ca niṣṭʰā niyatam~ prajānām~ /

Verse: b    
pramādyati tyaktabʰayaś ca lokaḥ /
   
pramādyati tyakta-bʰayaḥ~ ca lokaḥ /
   
pramādyati tyaktabʰayaś ca lokaḥ /
   
pramādyati tyakta-bʰayaḥ~ ca lokaḥ /

Verse: c    
manāṃsi śaṅke kaṭʰināni nr̥̄ṇāṃ /
   
manāṃsi śaṅke kaṭʰināni nr̥̄ṇām~ /
   
manāṃsi śaṃke kaṭʰināni nr̥̄ṇāṃ /
   
manāṃsi śaṅke kaṭʰināni nr̥̄ṇām~ /

Verse: d    
svastʰās tatʰā hy adʰvani vartamānāḥ // 3.61 //
   
sva-stʰāḥ~ tatʰā hi~ adʰvani vartamānāḥ // 3.61 //
   
svastʰās tatʰā hy adʰvani vartamānāḥ // 3.61 //
   
sva-stʰāḥ~ tatʰā hi~ adʰvani vartamānāḥ // 3.61 //

Strophe in ed. EHJ: 62 
Strophe in ed. EBC: 62 
Verse: a    
tasmād ratʰaḥ sūta nivartyatāṃ no /
   
tasmāt~ ratʰaḥ sūta nivartyatām~ naḥ~ /
   
tasmād ratʰaṃ sūta nivartyatāṃ no /
   
tasmāt~ ratʰam~ sūta nivartyatām~ naḥ~ /

Verse: b    
vihārabʰūmer na hi deśakālaḥ /
   
vihāra-bʰūmeḥ~ na hi deśa-kālaḥ /
   
vihārabʰūmau na hi deśakālaḥ /
   
vihāra-bʰūmau na hi deśa-kālaḥ /

Verse: c    
jānan vināśaṃ katʰam ārtikāle /
   
jānan vināśam~ katʰam ārti-kāle /
   
jānan vināśaṃ katʰam ārttikāle /
   
jānan vināśam~ katʰam ārtti-kāle /

Verse: d    
sacetanaḥ syād iha hi pramattaḥ // 3.62 //
   
sa-cetanaḥ syāt~ iha hi pramattaḥ // 3.62 //
   
sacetanaḥ syād iha hi pramattaḥ // 3.62 //
   
sa-cetanaḥ syāt~ iha hi pramattaḥ // 3.62 //

Strophe in ed. EHJ: 63 
Strophe in ed. EBC: 63 
Verse: a    
iti bruvāṇe 'pi narādʰipātmaje /
   
iti bruvāṇe ~api nara-adʰipa-ātma-je /
   
iti bruvāṇe 'pi narādʰipātmaje /
   
iti bruvāṇe ~api nara-adʰipa-ātma-je /

Verse: b    
nivartayām āsa sa naiva taṃ ratʰam /
   
nivartayām āsa sa na~ ~eva tam~ ratʰam /
   
nivartayām āsa sa naiva taṃ ratʰaṃ /
   
nivartayām āsa sa na~ ~eva tam~ ratʰam~ /

Verse: c    
viśeṣayuktaṃ tu narendraśāsanāt /
   
viśeṣa-yuktam~ tu nara-indra-śāsanāt /
   
viśeṣayuktaṃ tu nareṃdraśāsanāt /
   
viśeṣa-yuktam~ tu nara-indra-śāsanāt /

Verse: d    
sa padmaṣaṇḍaṃ vanam eva niryayau // 3.63 //
   
sa padma-ṣaṇḍam~ vanam eva niryayau // 3.63 //
   
sa padmaṣaṃḍaṃ vanam eva niryayau // 3.63 //
   
sa padma-ṣaṇḍam~ vanam eva niryayau // 3.63 //

Strophe in ed. EHJ: 64 
Strophe in ed. EBC: 64 
Verse: a    
tataḥ śivaṃ kusumitabālapādapaṃ /
   
tataḥ śivam~ kusumita-bāla-pāda-pam~ /
   
tataḥ śivaṃ kusumitabālapādapaṃ /
   
tataḥ śivam~ kusumita-bāla-pāda-pam~ /

Verse: b    
paribʰramatpramuditamattakokilam /
   
paribʰramat-pramudita-matta-kokilam /
   
paribʰramatpramuditamattakokilaṃ /
   
paribʰramat-pramudita-matta-kokilam~ /

Verse: c    
vimānavat sa kamalacārudīrgʰikaṃ /
   
vimānavat sa kamala-cāru-dīrgʰikam~ /
   
vimānavat sakamalacārudīrgʰikaṃ /
   
vimānavat sa-kamala-cāru-dīrgʰikam~ /

Verse: d    
dadarśa tad vanam iva nandanaṃ vanam // 3.64 //
   
dadarśa tat~ vanam iva nandanam~ vanam // 3.64 //
   
dadarśa tad vanam iva naṃdanaṃ vanaṃ // 3.64 //
   
dadarśa tat~ vanam iva nandanam~ vanam~ // 3.64 //

Strophe in ed. EHJ: 65 
Strophe in ed. EBC: 65 
Verse: a    
varāṅganāgaṇakalilaṃ nr̥pātmajas /
   
vara-aṅganā-gaṇa-kalilam~ nr̥-pa-ātma-jaḥ~ /
   
varāṃganāgaṇakalilaṃ nr̥pātmajas /
   
vara-aṅganā-gaṇa-kalilam~ nr̥-pa-ātma-jaḥ~ /

Verse: b    
tato balād vanam atinīyate sma tat /
   
tataḥ~ balāt~ vanam atinīyate sma tat /
   
tato balād vanam abʰinīyate sma tat /
   
tataḥ~ balāt~ vanam abʰinīyate sma tat /

Verse: c    
varāpsarovr̥tam alakādʰipālayaṃ /
   
vara-apsaro-vr̥tam alakā-adʰipa-ālayam~ /
   
varāpsaronr̥tyam alakādʰipālayaṃ /
   
vara-apsaro-nr̥tyam alakā-adʰipa-ālayam~ /

Verse: d    
navavrato munir iva vigʰnakātaraḥ // 3.65 //
   
nava-vrataḥ~ muniḥ~ iva vigʰna-kātaraḥ // 3.65 //
   
navavrato munir iva vigʰnakātaraḥ // 3.65 //
   
nava-vrataḥ~ muniḥ~ iva vigʰna-kātaraḥ // 3.65 //


iti buddʰa-carite mahā-kāvye saṃvega-utpattir+ nāma tr̥tīyaḥ sargaḥ // 3 //
iti śrī-buddʰa-carite mahā-kāvye saṃvega-utpattir+ nāma tr̥tīyaḥ sargaḥ // 3 //



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.