TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 2
Previous part

Page: 2  Line of ed.: 1    vayaṃ śrutvā sarvakarmāvaraṇāni10 viśodʰayema11 paścime
Line of ed.: 2    
kāle paścime samaye [saddʰarmapratirūpake]12] vartamāne sattvā[nā]m
Line of ed.: 3    
anugraham upādāya \ atʰa [bʰagavān] maṃjuśriye kumārabʰūtāya
Line of ed.: 4    
sādʰukāram adāt \ sādʰu sādʰu maṃjuśrīr mahākāruṇikas tvaṃ maṃjuśrīḥ
Line of ed.: 5    
tvam aprameyāṃ karuṇāṃ13 janayitvā14 samādʰesase15 nānāka[rmāvaraṇenā]vr̥tānāṃ sattvānām
Line of ed.: 6    
artʰāya hitāya sukʰāya devamanuṣyāṇāṃ16 ca
Line of ed.: 7    
hitārtʰāya \ tena hi tvaṃ maṃjuśrīḥ śr̥ṇu sādʰu ca suṣṭʰu ca
Line of ed.: 8    
manasikuru bʰāṣiṣye17 \ evaṃ bʰagavan iti maṃjuśrīḥ kumārabʰūto
Line of ed.: 9    
bʰagavataḥ pratyaśrauṣīt \ bʰagavān tasyai-18tad avocat \ asti
Line of ed.: 10    
maṃjuśrīḥ [pūrva]smin19 digbʰāga ito buddʰakṣetrād20 daśagaṃgānadīvālukāsamāni
Line of ed.: 11    
buddʰakṣetrāṇy21 atikramya vaidūryanirbʰāsā22 nāma
Line of ed.: 12    
lokadʰātuḥ \ tatra bʰaiṣajyaguruvaidūryaprabʰo nāma23 tatʰāgato ՚rhan
Line of ed.: 13    
samyaksaṃbuddʰo viharati vidyācaraṇasampannaḥ sugato lokavid-24anuttarapuruṣadamyasāratʰiś
Line of ed.: 14    
ca śāstā devānāṃ manuṣyāṇāṃ25 ca buddʰo
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.