TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 3
Previous part

Page: 3  Line of ed.: 1    bʰagavān26 \ tasya kʰalu punar maṃjuśrīr bʰagavato27 bʰaiṣajyaguruvaidūryaprabʰasya
Line of ed.: 2    
tatʰāgatasya pūrvaṃ28 bodʰisattvacārikāṃ carata29 imāni dvādaśa
Line of ed.: 3    
mahāpraṇidʰānāny abʰūvan30 \ katamāni dvādaśa mahāpraṇidʰānāni31 \
Line of ed.: 4    
pratʰamaṃ tasya mahāpraṇidʰānam abʰūt \ yadāham32 anāgata adʰvani
Line of ed.: 5    
+anuttarāṃ33 samyaksaṃbodʰim34 abʰisaṃbudʰyeyaṃ tadā mama śarīraprabʰayāprameyāsaṃkʰyeyāparimāṇā
Line of ed.: 6    
lokadʰātavo bʰrājeran tapyeran35 viroceran36 \
Line of ed.: 7    
yatʰā haṃ dvātriṃśadbʰir37 mahāpuruṣalakṣaṇaiḥ samanvāgato ՚śītibʰiś
Line of ed.: 8    
nuvyaṃjanair alaṃkr̥tadehas tatʰaiva sarvasattvā38 bʰaveyuḥ \
Line of ed.: 9    
[dvitīyaṃ39 tasya mahāpraṇidʰānam abʰūt \ yadāham anāgata adʰvany
Line of ed.: 10    
anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeyaṃ tadā bodʰiprāptasya40 ca me
Line of ed.: 11    
kāyo ՚nargʰavaidūryamaṇir ivāntarbahiratyantapariśuddʰo vimalaprabʰāsampannaḥ
Line of ed.: 12    
syāt \ vipulakāyas tadupamena śriyā tejasā ca pratyupastʰitaḥ
Line of ed.: 13    
syāt \ tasyāṃśujālāni raviśaśikarān atikrāmeyuḥ \ te ca ye
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.