TITUS
Text: Ekad. 
Ekādaśamukham

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 35-40

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Page: 35       
Line of ed.: 1    oṃ namaḥ sarvabuddʰabodʰisattvebʰya
Line of ed.: 2    
evaṃ mayā śru[tam eka]samaye bʰagavāñ chrāvastyāṃ viharati sma
Line of ed.: 3    
karī[rama]ṇḍale ca*1 \ atʰa kʰalv āryāvalokiteśvaro bodʰisa[ttvaḥ]
Line of ed.: 4    
mahāsattvo ՚nekavidyādʰarakoṭīniyutaśatasaha[sreṇa] parivr̥to*2 yena
Line of ed.: 5    
bʰagavān tenopasamakrāmat \ upasaṃkramya bʰagavataḥ pādau śirasā vanditvā
Line of ed.: 6    
bʰagavantaṃ pradakṣiṇīkr̥tya*3 [e]kānte nyasīda*4bʰagavantam etad avocat \
Line of ed.: 7    
idaṃ mama bʰagavan ekādaśamukʰaṃ nāma hr̥dayam*5 ekādaśabʰiḥ [kalpako]ṭībʰir
Line of ed.: 8    
bʰāṣitam*6 \ ahaṃ cet tarhi bʰāṣiṣyāmi sarva[sattvānā]m artʰāya
Line of ed.: 9    
hitāya sukʰāya*7 sarvavyādʰipraśa[ma]nāya sarvapāpālakṣmīduḥsvapnapratinivāraṇāya
Line of ed.: 10    
sarvākālamr̥tyupratinivāraṇāyāprasādānāṃ prasādanāya
Line of ed.: 11    
sarvavigʰnavināyakānāṃ*8 praśamanāya \ [ham] bʰagavan samanupaśyāmi
Next part



This text is part of the TITUS edition of Ekadasamukham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.