TITUS
Ekadasamukham
Part No. 6
Previous part

Page: 40  Line of ed.: 1    namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvā[ya]
Line of ed.: 2    
ma]hāsattvāya \ tadyatʰā ṭuru ṭuru svāhā \
Line of ed.: 3    
dʰū[padīpanivedanamantraḥ \
Line of ed.: 4    
namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya
Line of ed.: 5    
mahāsattvāya \ tadyatʰā tʰiri tʰiri dʰiri dʰiri svāhā \
Line of ed.: 6    
gandʰapuṣpopanivedanamantraḥ \
Line of ed.: 7    
namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya
Line of ed.: 8    
mahāsattvāya mahākāruṇikāya \ tadyatʰā sāde sāde sidi sidi
Line of ed.: 9    
sudu sudu svāhā \ balinivedanamantra ekaviṃśatijāpena \
Line of ed.: 10    
namo ratnatrayāya \ nama āryāvalokiteśvarāya [bodʰisattvāya]
Line of ed.: 11    
mahāsattvāya \ mahākāruṇikāya \ tadyatʰā yasi ddʰasi cari hurv
Line of ed.: 12    
icuruḥ surur muruḥ svāhā \ homamantraḥ \ anena mantreṇa jñātīnāṣṭaiḥ (?)
Line of ed.: 13    
agniṃ prajvālya dadʰimadʰugʰr̥tābʰyaktānām ahorātroṣitenaikena triṃśatā
Line of ed.: 14    
homaḥ kāryaḥ \ tataḥ karma samārabʰet \
Line of ed.: 15    
namo ratnatrayāya nama āryāvalokiteśvarāya bodʰisattvāya mahāsattvāya
Line of ed.: 16    
mahākāruṇikāya \ tadyatʰā +ili mili tili tili hili
Line of ed.: 17    
svāhā \ dīpābaddʰa udakena [+ +][rvā] bʰasmanā saptajāpena \
Line of ed.: 18    
namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya
Line of ed.: 19    
mahāsattvāya mahākāruṇikāya \ tadyatʰā piṭi piṭi tiṭi tiṭi
Line of ed.: 20    
viṭi viṭi gaccʰa gaccʰa bʰagavān āryāvalokiteśvara svabʰavanaṃ svabʰavanaṃ
Line of ed.: 21    
svāhā \ udake saptavārān parijapya caturdiśaṃ kṣipet \ āryāvalokiteśvara
Line of ed.: 22    
gaccʰa svabʰavanam \\


Next part



This text is part of the TITUS edition of Ekadasamukham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.