TITUS
Text: Mahad. 
Ārya-śrī-mahā-devī-vyākaraṇam*1

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 93-100

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Page: 93 
Line of ed.: 1    oṃ namaḥ sarvabuddʰabodʰisattvebʰyaḥ \\ evaṃ mayā śrutam ekasamaye
Line of ed.: 2    
bʰagavān sukʰāvatyāṃ viharati sma mahatā bodʰisattvasaṃgʰena sārdʰam
Line of ed.: 3    
tadyatʰā +avalokiteśvareṇa ca bodʰisattvena mahāsattvena mahāstʰāmaprāptena
Line of ed.: 4    
ca bodʰisattvena mahāsattvena sarvanīvaraṇaviṣkaṃbʰinā ca
Line of ed.: 5    
bodʰisattvena mahāsattvena kṣitigarbʰeṇa ca bodʰisattvena mahāsattvena
Line of ed.: 6    
samantabʰadreṇa ca bodʰisattvena mahāsattvena +ākāśagarbʰeṇa ca bodʰisattvena
Line of ed.: 7    
mahāsattvena vajrapāṇinā ca bodʰisattvena mahāsattvena sarvabʰayahareṇa
Line of ed.: 8    
ca bodʰisattvena mahāsattvena +evaṃ sarvamaṅgaladʰāriṇā ca bodʰisattvena
Line of ed.: 9    
mahāsattvena sarvapuṇyalakṣaṇadʰāriṇā ca bodʰisattvena mahāsattvena
Line of ed.: 10    
candrasūryatrailokyadʰāriṇā*2 ca bodʰisattvena mahāsattvena sarvatīrtʰamaṅgaladʰāriṇā
Line of ed.: 11    
ca bodʰisattvena mahāsattvena maṃjuśriyā ca kumāra[bʰūtena
Line of ed.: 12    
ca bodʰisattvena mahāsattvena]*3 +evaṃpramukʰair bodʰisattvair mahāsattvaiḥ*4 \
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.