TITUS
Text: Divy. 
Dīvyāvadāna
Chapter: 33 
Śārdūlakarṇāvadāna


On the basis of the edition by
Mukhopadhyaya, Sujitkumar
The Śārdūlakarṇāvadāna,
The Viśvabharati Publishing Department,
Calcutta, 1954

digitized by Mizue Sugita,
Kyōtō, May, 7, 1998;
TITUS version by Jost Gippert,
Frankfurt a/M, 19.5.2000 / 1.6.2000 / 20.11.2005 / 3.12.2008




Text Input System
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   
   vowels:      a,   A,   i,   I,   u,   U,   R,   Y,   L,   e,   ai,   o,   au
         a,   ā,   i,   ī,   u,   ū,   ,   r̥̄,   ,   e,   ai,   o,   au
   gutturals:   k,   kh,   g,   gh,   G
         k,   ,   g,   ,   
   palatals:   c,   ch,   j,   jh,   J
         c,   ,   j,   ,   ñ
   linguals:   T,   Th,   D,   Dh,   N
         ,   ṭʰ,   ,   ḍʰ,   
   dentals:   t,   th,   d,   dh,   n
         t,   ,   d,   ,   n
   labials:   p,   ph,   b,   bh,   m
         p,   ,   b,   ,   m
   semivowels:   y,   r,   l,   v
         y,   r,   l,   v
   sibilants:   z,   S,   s
         ś,   ,   s
   aspiration:   h
         h
   anusvāra:   M
         
   visarga:   H
         


[In contrast to the original version, compound boundaries are marked by -, not ^, in the TITUS version. J.G.]

[In contrast to the original version, the two parts of the text are numbered (I / II) in the TITUS version. J.G.]




Subchapter: I 
oṃ namo ratnatrayāya


Paragraph: 1 
Verse: 1    
evaṃ mayā śrutam / ekasmin samaye bʰagavān śrāvastyāṃ viharati sma / jetavane +anātʰapiṇḍadasya-ārāme /
Verse: 2    
atʰa-āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra-cīvaram ādāya śrāvastīṃ mahā-nagarīṃ piṇḍāya prāvikṣat / atʰa-āyuṣmān ānandaḥ śrāvastīṃ piṇḍāya caritvā kr̥ta-bʰakta-kr̥tyo yenānyatamam udapānaṃ tena-upasaṃkrāntaḥ /
Verse: 3    
tena kʰalu samayena tasminn udapāne prakr̥tir nāma mātaṅga-dārikā udakam uddʰarate sma / atʰa-āyuṣmān ānandaḥ prakr̥tiṃ mātaṅga-dārikām etad avocat / dehi me bʰagini pānīyaṃ pāsyāmi /
Verse: 4    
evaṃ kite prakr̥tir mātaṅga-dārikāyuṣmantam ānandam idam avocat / mātaṅga-dārikāham asmi bʰadantānanda / na-ahaṃ te bʰagini kulaṃ jātiṃ pr̥ccʰāmi / api tu sacette parityaktaṃ pānīyaṃ dehi pāsyāmi /
Verse: 5    
atʰa prakr̥tir mātaṅga-dārikāyuṣmantam ānandāya pānīyam adāt / atʰa-āyuṣmān ānandaḥ pānīyaṃ pītvā prakrāntaḥ /
Verse: 6    
atʰa prakr̥tir mātaṅga-dārikāyuṣmanta ānandsya śarīre mukʰe svare sādʰu ca suṣṭʰu ca nimittam udgr̥hītvā yoniśo manasikāreṇāviṣṭā saṃrāgacittam utpādayati (1) sma / āryo me ānandaḥ svāmī ayād iti / mātā ca me mahā-vidyādʰarī śakṣyaty āryam ānandam ānayitum /

Paragraph: 2 
Verse: 1    
atʰa prakr̥tir mātaṅga-dārikā pānīyagʰaṭam ādāya yena caṇḍāla-gr̥haṃ tena-upasaṃkramya pānīya-gʰaṭam ekānte nikṣipya svāṃ jananīm idam avocat /
Verse: 2    
yat kʰalv evam amba jānīyā ānando nāma śramaṇo mahāśramaṇa-gautamasya śrāvaka upastʰāyakas tam ahaṃ svāminam iccʰāmi / śakṣyasi tam amba ānayitum /
Verse: 3    
tām avocat / śaktā +ahaṃ putri ānandam ānayituṃ / stʰāpayitvā yo mr̥taḥ syād yo vīta-rāgaḥ / api ca rājā prasenajit kauśalaḥ śramaṇa-gautamam atīva sevate bʰajate paryupāsate / yadi jānīyāt so +ayaṃ caṇḍāla-kulasyānartʰāya pratipadyeta / śramaṇaś ca gautamo vīta-rāgaḥ śrūyate / vīta-rāgasya [mantrāḥ] punaḥ sarva-mantrān abʰibʰavanti /
Verse: 4    
evam uktā prakr̥tir mātaṅga-dārikā mātaram idam avocat / sa ced amba śramaṇo gautamā vīta-rāgastasya-antikāc cʰramaṇam ānandaṃ na pratilapsye jīvitaṃ parityajeyaṃ sa cet pratilipsye jīvāmi /
Verse: 5    
te putri jīvitaṃ parityajasi ānayāmi śramaṇam ānandam /
Verse: 6    
atʰa prakr̥ter mātaṅga-dārikāyā mātā madʰye gr̥hāṅganasya gomayenopalepanaṃ kr̥tvā vedīm ālipya darbʰān saṃstīrya-agniṃ prajvālya-aṣṭaśatam arka-puṣpāṇāṃ gr̥hītvā mantrān āvartayamānā ekaikam arka-puṣpaṃ parijapya agnau pratikṣipati sma / tatra-iyaṃ vidyā bʰavatiḥ

Paragraph: 3 
Verse: 1    
amale vimale kuṅkume sumane / yena baddʰā +asi vidyut / iccʰayā devo varṣati vidyotati gajeti vismayaṃ mahā-rājasya samabʰivardʰāyituṃ devebʰyo manuṣyebʰyo gandʰarvebʰyoḥ śikʰi-grahā devā viśikʰi-grahā (@) devā ānandasya-āgamanāya saṃgamanāya kramaṇāya grahaṇāya juhomi svāhā /
Verse: 2    
atʰa-āyuṣmata ānandasya cittam ākṣiptaṃ / sa vihārān niṣkramya yena caṇḍāla-gr̥haṃ tena-upasaṃkrāmati sma /
Verse: 3    
adrākṣīc caṇḍālī āyuṣmantam ānandaṃ dūrād eva-āgaccʰantaṃ / dr̥ṣṭvā ca punaḥ prakr̥tiṃ duhitaram idam avocat / ayam asau putri śramaṇa ānanda āgaccʰati śayanaṃ prajñapaya /
Verse: 4    
atʰa prakr̥tir mātaṅga-dārikā hr̥ṣṭa-tuṣṭā pramudita-manā āyuṣmata ānandasya śayyāṃ prajñapayati sma /
Verse: 5    
atʰa-āyuṣmān ānando yena caṇḍāla-gr̥haṃ tena-upasaṃkrāntaḥ / upasaṃkramya vedīm upaniśrityā +astʰāt / ekānta-stʰitaḥ sa punar āyuṣmān ānandaḥ prārodīd / aśrūṇi pravartayamāna evam āha / vyasana-prāpto +aham asmi na ca me bʰagavān samanvāharati /
Verse: 6    
atʰa bʰagavān āyuṣmantam ānandaṃ samanvāharati sma / samanvāhr̥tya saṃbuddʰa-mantraiś caṇḍāla-mantrān pratihanti sma / tatra-iyaṃ vidyāḥ /
Verse: 7    
stʰitir acyutiḥ sunītiḥ / svasti sarva-prāṇibʰyaḥ /


Paragraph: 4 
Verse: 1ab    
saraḥ prasannaṃ nirdoṣaṃ praśāntaṃ sarvato +abʰayaṃ /
Verse: 1cd    
ītayo yatra śāmyanti bʰayāni calitāni ca /

Verse: 2ab    
tad vai devā namsyanti sarva-siddʰāś ca yoginaḥ /
Verse: 2cd    
etena satya-vākyena svastyā-ānandāya bʰikṣave //


Verse: 3    
atʰa-āyuṣmān ānandaḥ pratihata-caṇḍāla-mantraś caṇḍāla-gr̥hān niṣkramya yena svako vihāras tena-upasaṃkramitum ārabdʰaḥ /
Verse: 4    
adrākṣīt prakr̥tir mātaṅga-dārikā / ānandam āyuṣmantaṃ pratigaccʰantaṃ dr̥ṣṭvā ca punaḥ svāṃ jananīm idam avocat / ayam asau mātaḥ śramaṇa ānandaḥ pratigaccʰati / tām āha mātā / niyataṃ putri śramaṇena gautamena samanvāhr̥to bʰaviṣyati / tena mama mantrāḥ pratihatā bʰaviṣyanti / prakr̥tir āha / kiṃ punar amba balavattarāḥ śramaṇasya gautamasya mantrā na-asmākaṃ / tām āha mātā / balavattarāḥ śramaṇasya gautamasya mantrā na-asmākaṃ / ye putri mantāḥ sarva-lokasya prabʰavanti tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti / na punar lokaḥ prabʰavati śramaṇasya gautamasya mantrān pratihantuṃ / evaṃ balavattarāḥ avamaṇasya gautamasya mantrāḥ /
Verse: 5    
atʰa-āyuṣmān ānando yena bʰagavāṃs tena-upasaṃkrāntaḥ / upasaṃkramya bʰagavataḥ pādau śirasā vanditvā-ekānte +astʰāt /
Verse: 6    
ekānta-stʰitam āyuṣmantam ānandaṃ bʰagavān idam avocat / udgr̥hṇa tvam ānanda imāṃ ṣaḍakṣarīvidyāṃ dʰāraya vācaya paryavāpnuhi / ātmano hitāya sukʰāya bʰikṣūṇāṃ bʰikṣuṇīnām upāsakānām upasikānāṃ hitāya sukʰāya / iyam ānanda ṣaḍkṣarīvidyā ṣaḍbʰiḥ samyak saṃbuddʰair bʰāṣitā caturbʰiś ca mahā-rājaiḥ śakreṇa devānām indreṇa brahmaṇā ca sahāpatinā / mayā ca-etarhi śākyamuninā samyak-saṃbuddʰena bʰāṣitā / tvam apy etarhy ānanda tāṃ dʰāraya vācaya paryavāpnuhi / yad uta tad yatʰā:

Paragraph: 5 
Verse: 1    
aṇḍare pāṇḍare kāraṇḍe keyūre +arci-haste kʰara-grīve bandʰu-mati cīra-mati dʰaravidʰa cilimile viloḍaya viṣāṇi loke / viṣa cala cala / gola-mati gaṇḍavile cilimile sa-atinimne yatʰā saṃvibʰakta-gola-mati gaṇḍa-vilāyai svāhā /
Verse: 2    
yaḥ kaś cid ānanda-ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt sa yadi vadʰa-arho bʰavet daṇḍena mucyate / daṇḍa-arhaḥ prahāreṇa prahāra-arhaḥ paribʰāṣaṇayā paribʰāṣaṇa-arho romaharṣaṇena romaharṣaṇa-arhaḥ punar eva mucyate /
Verse: 3    
na-aham ānanda taṃ samanupaśyāmi sa-deva-loke samāra-loke sabrahma-loke saśramaṇa-brāhmaṇikāyāṃ prajāyāṃ sa-deva-mānuṣikāyāṃ sa-asurāyāṃ yas tv anayā ṣaḍakṣayaṃ vidyayā rakṣāyāṃ kr̥tāyāṃ rakṣā-sūtre bāhau baddʰe svastyayane kr̥te +abʰibʰavituṃ śakroti varjayitvā paurāṇaṃ karma-vipākam /

Paragraph: 6 
Verse: 1    
atʰa prakr̥tir mātaṅga-dārikā tasyā eva rātryā atyayāt śiraḥ-snātā +anāhata dūṣya-prāvr̥tā muktā-mālya-ābʰaraṇā yena śrāvasto nagarī tena-upasaṃkramya nagara-dvāre kapāṭa-mūle niśrityā +astʰāt / āyuṣmantam ānandam āgamayamānā / niyatam anena mārgeṇa-ānando bʰikṣurāgam iṣyati-iti /
Verse: 2    
atʰa-āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra-cīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat / dadarśa prakr̥tir mātaṅga-dārika-āyuṣmantam ānandaṃ / dūrata eva dr̥ṣṭvā ca punar āyuṣmantam ānandaṃ pr̥ṣṭʰataḥ pr̥ṣṭʰataḥ samanubaddʰā gaccʰantam anugaccʰati tiṣṭʰantam anutiṣṭʰati / yad yad eva kulaṃ piṇḍāya praviśati tasya tasyaiva dvāre tūṣṇībʰūtā tiṣṭʰati āyuṣmantam ānandam āmantrayamāṇā /
Verse: 3    
dadarśāyuṣmānānandaḥ prakr̥tiṃ mātaṅga-dārikāṃ / pr̥ṣṭʰataḥ pr̥ṣṭʰataḥ samanubaddʰāṃ dr̥ṣṭvā ca punar jehrīymāṇarūpo +apragalbʰāyamānarūpo duḥkʰī durmanāḥ śīgʰraṃ śīgʰraṃ śrāvastyā vinirgamya yena jetavanaṃ tanopasaṃkrāntaḥ / upasaṃkramya bʰagavataḥ pādau śirasā vanditvekānte +astʰād / ekānta-stʰita āyuṣmān ānando bʰagavantam idam avocat / iyaṃ me bʰagavan prakr̥tir mātaṅga-dārikā pr̥ṣṭʰataḥ pr̥ṣṭʰataḥ samanubaddʰā gaccʰantam anugaccʰati, tiṣṭʰantam anutiṣṭʰati / yad yad eva kulaṃ piṇḍāya praviśāmi tasya tasyaiva dvāre tūṣṇībʰūtā tiṣṭʰati / trāhi me bʰagavan trāhi me sugata /
Verse: 4    
evam ukte bʰagavān āyuṣmantam ānandam idam avocat / bʰer bʰer iti / atʰa bʰagavān prakr̥tiṃ mātaṅga-dārikām idam avocat / hiṃ te prakr̥te mātaṅga-dārike ānandena bʰikṣuṇā / prakr̥tir āha / svāminaṃ bʰadantam ānandam iccʰāmi / bʰagavān āha / (7) anujñātāsi prakr̥te mātāpitr̥bʰyām ānandāya / anujñātāsmi bʰagavann anujñātāsmi sugata / bʰagavān āha / tena hi sammukʰaṃ mamānujñāpayya tvam /

Paragraph: 7 
Verse: 1    
atʰa prakr̥tir mātaṅga-dārikā bʰagavataḥ pratiśrutya bʰagavataḥ pādau śirasā vanditvā bʰagavantaṃ triḥpradakṣiṇīkr̥tya bʰagavato +antikāt prakrāntā / yena svakau mātāpitarau tena-upasaṃkrāntā / upasaṃkramya mātāpitroḥ pādān śirasā vanditvā-ekānte +astʰād / ekānta-stʰitā svakau mātā pitarāv idam avocat / sammukʰaṃ me +amba tāta śramaṇasya gautamasyānandāyotsr̥jatam /
Verse: 2    
atʰa prakr̥ter mātaṅga-dārikāyā mātāpitarau prakr̥tim ādāya yana bʰagavāms tena-upasaṃkrāntau / uapsaṃkramya bʰagavataḥ pādau śirasā vanditvā-ekānte nyaṣīdatāṃ / atʰa prakr̥tir mātaṅga-dārikā bʰagavataḥ pādau śirasā banditvā ekānte +astʰād / ekānta-stʰitā bʰagavantam etad avocat / imau tau bʰagavan mātāpitarāv āgatau /
Verse: 3    
atʰa bʰagavān prakr̥ter mātaṅga-dārikāyā mātāpitarāv idam avoct / anujñātā yuvābʰyāṃ prakr̥tir mātaṅga-dārikānandāyeti / tāv āhutuḥ / anujñātā bʰagavann anujñātā sugata / tena hi yūyaṃ prakr̥tim apahāya gaccʰata svagr̥ham /
Verse: 4    
atʰa prakr̥ter mātaṅga-dārikāyā mātāpitarau bʰagavataḥ pādau śirasā vanditvā bʰagavantaṃ triḥpradakṣiṇīkr̥tya bʰagavato +antikāt prakrāntau /
Verse: 5    
atʰa prakr̥ter mātaṅga-dārikāyā mātāpitarāv aciraprakrāntau viditvā bʰagavān prakr̥tiṃ mātaṅga-dārikām idm avocat / artʰikāsi prakr̥te ānandena bʰikṣuṇā / prakr̥tir āha / artʰikāsmi bʰagavann artʰikāsmi sugata / tena hi prakr̥te ya ānandasya veśaḥ sa tvayā dʰārayitavyaḥ / āha / dʰārayāmi bʰagavan dʰārayāmi sugata / pravrājayatu māṃ sugata pravrājayatu māṃ bʰagavān /

Paragraph: 8 
Verse: 1    
atʰa bʰagavān prakr̥tiṃ mātaṅga-dārikām idam avocat / ehi tvaṃ bʰikṣuṇi cara brahma-caryam /
Verse: 2    
evam ukte prakr̥tir mātaṅga-dārikā bʰagavatā muṇḍā kāṣāya-prāvr̥tā / atʰa bʰagavān prakr̥tiṃ mātaṅga-dārikām ehi bʰikṣuṇīvādena pravrājayitvā dʰarmyayā katʰayā saṃdarśayati sma, samādāpayati sma, samuttejayati sma, saṃpraharṣayati sma / yeyaṃ katʰā dīrgʰa-rātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā / tad yatʰā / dānakatʰā śīlakatʰā svargakatʰā kāmeṣv ādīnavaṃ niḥsaraṇaṃ bʰayaṃ saṃkleśavyavadānaṃ bodʰipakṣāṃs tān dʰarmān bʰagvān prakr̥tyai bʰikṣuṇyai saṃprakāśayati sma /
Verse: 3    
atʰa prakr̥tir bʰikṣuṇī bʰagavatā dʰarmyaya katʰayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hr̥ṣṭa-cittā kalyāṇacittā muditacittā vinīvaraṇacittā r̥jucittā +akʰilacittā bʰavyā dʰarma-deśitam ājñātum /

Paragraph: 9 
Verse: 1    
yadā ca bʰagavān jñātaḥ prakr̥tiṃ bʰikṣuṇīṃ hr̥ṣṭa-cittāṃ kalyāṇacittāṃ muditacittāṃ vinivaraṇacittāṃ bʰavyāṃ pratibalāṃ sāmutkarpikīṃ dʰarma-deśanām ājñātuṃ tadā yeyaṃ bʰagavatāṃ buddʰānāṃ caturārya-satyaprativedʰikī sāmutkarṣikī dʰarma-deśanā, yad uta duḥkʰaṃ samudayo nirodʰo mārgaḥ, tāṃ bʰagavān prakr̥ter bʰikṣuṇyā vistareṇa saṃprakāśayati sma /
Verse: 2    
atʰa prakr̥tibʰikṣuṇī tasminn evāsane niṣaṇṇā caturārya-satyānyabʰijñātāsit / duḥkʰaṃ sumudayaṃ nirodʰaṃ mārgaṃ // tad yatʰā vastām apagatakālakaṃ rajanopagataṃ raṅga-udake prakṣiptaṃ samyag eva raṅgaṃ pratigr̥hṇīyād evam eva prakr̥tir bʰikṣuṇī tasminnevāsane niṣaṇṇā caturārya-satyāni abʰisamayati sma, tad yatʰā duḥkʰaṃ sumudayaṃ nirodʰaṃ mārgam /
Verse: 3    
atʰa prakr̥tir bʰikṣuṇī kr̥ṣṭa-dʰarmā prāpta-dʰarmā vidita-dʰarmā akopya-dʰarmā paryavasita-dʰarma-adʰigata-artʰa-lābʰa-saṃvr̥ttā tīrṇa-kāṅkṣā-vicikitsā vigata-katʰaṃkatʰā vaiśāradya-prāptā +apara-pratyayā +ananyaneyā śāstuḥ śāsane +anudʰarma-cāriṇī ājāneyamānā dʰarmeṣu bʰagavataḥ pādayoḥ śirasā nipatya bʰagavantam idam avocat /
Verse: 4    
atyayo me bʰagavann atyayo me sugata / yatʰā bālā yatʰā mūḍʰā yatʰā +avyaktā yatʰā +akuśalā duṣprajña-jātīyā yāham ānandaṃ bʰikṣuṃ svāmi-vādena samudācarṣaṃ / sa-ahaṃ bʰadantātyayamatyayataḥ paśyāmi / atyayam atyayato dr̥ṣṭvā deśayāmi / atyayam atyayata āviṣkaromi / āyatyāṃ saṃvaram āpadye / atas tasyā mama bʰagavann atyayam atyayato jānātu pratigr̥hṇātu anukampām upādāya / bʰagavān āha / āyatyāṃ saṃvarāya stʰitvā tvaṃ prakr̥te +atyayam atyayato +adʰyāgamaḥ / yatʰā bālā yatʰā mūḍʰā yatʰā +avyaktā yatʰā +akuśalā duṣprajña-jātīya tvam ānandaṃ bʰikṣuṃ svāmi-vādena (10) amudācarasi-iti / yataś ca tvaṃ prakr̥te +atyayaṃ jānāsi atyayaṃ paśyasi āyatyāṃ ca saṃvaram āpadyase, aham api te +atyayam atyayato gr̥hṇāmi / vr̥ddʰir eva te prakr̥te pratikāṅkṣatavyā kuśalānāṃ dʰarmāṇāṃ na hāniḥ /

Paragraph: 10 
Verse: 1    
atʰa prakr̥tir bʰikṣuṇī bʰagavatā-abʰinanditā anuśiṣṭā ekāvyapakr̥ṣṭā +apramattā ātāpinī smr̥tim atī saṃprajānā prahitāni viviktāni viharati sma / yad artʰaṃ kula-duhitaraḥ keśān avatārya kāṣāyāṇi vastrāṇy āccʰādya samyag eva śraddʰayā-āgārād anāgārikāṃ pravrajanti tadanuttara-brahmacarya-paryavasānaṃ dr̥ṣṭa eva dʰarme svayam abʰijñaya sākṣāt kr̥tya-upasaṃpadya pravedayate sma / kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kr̥taṃ karaṇīyaṃ na-aparamasmād bʰavaṃ prajānāmi-iti /
Verse: 2    
aśrauṣuḥ śrāvasteyakā brāhmaṇa-gr̥hapatayo bʰagavatā kila canḍāla-dārikā pravrājiteti / śrutvā ca punar avadʰyāyanti / katʰaṃ hi nāma caṇḍāla-dārikā bʰikṣūṇāṃ samyakcaryāṃ cariṣyati / bʰikṣuṇīnām upāsakānām upāsikānāṃ samyak-caryāṃ cariṣyati / katʰaṃ hi nāma caṇḍāla-dārikā brahma-kṣatriya-gr̥hapati-mahā-śāla-kuleṣu pravekṣyati /

Paragraph: 11 
Verse: 1    
aśrauṣīd rājā prasenajit kauśalo bʰagavatā caṇḍāla-dārikā pravrājiteti / śrutvā ca punar avadʰyāyāti / katʰaṃ hi nāma caṇḍāla-dārikā bʰikṣūṇāṃ samyak-caryāṃ cariṣyati / bʰikṣuṇīnām upāsakānām upāsikānāṃ samyak-caryāṃ cariṣyati / katʰaṃ brāhmaṇa-kṣatriya-gr̥hapati-mahā-śāla-kuleṣu pravekṣyati /
Verse: 2    
vimr̥ṣya ca bʰadaraṃ yānaṃ yojayitvā bʰadraṃ yānam abʰiruhya saṃbahulaiś ca śrāvasteyair brāhmaṇa-gr̥hapatibʰiḥ parivr̥taḥ puraskr̥taḥ śrāvastyā niryāti sma / yena jetavanam anātʰapiṇḍadasya-ārāmas tena-upasaṃkrāntaḥ / tasya kʰalu yāvatī yānasya bʰūmis tāvad yānena gatvā sa yānād avatīrya pattikāya-parivr̥taḥ pattikāya-puraskr̥taḥ padbʰyām eva-ārāmaṃ prāvikṣat / praviśya yena bʰagavāṃs tena-upasaṃkrāntaḥ / upasaṃkramya bʰagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ / te +api saṃbahulāḥ śrāvasteyakā brāhmaṇa-kṣatirya-gr̥hapatayo bʰagavataḥ pādau śirasā vanditvā-ekānte niṣaṇṇāḥ / apy aikatyā bʰagavatā sārdʰaṃ saṃmukʰaṃ saṃrañjanīṃ saṃmodinīṃ vividʰāṃ katʰāṃ vyatisārya-ekānte niṣaṇṇāḥ / apy aikasyā bʰagavataḥ purataḥ svakasvakāni mātā-paitr̥kāṇi nāma-gotrāṇi anuśrāvya-ekānte niṣaṇṇāḥ / apy aikatya yena bʰagavāṃs tena-añjaliṃ praṇamya-ekānte niṣaṇṇāḥ / apy aikatyās tūṣṇīṃ bʰūtā ekānte niṣaṇṇāḥ /
Verse: 3    
atʰa bʰagavān rājānaṃ prasenajitaṃ kauśalam ārabʰya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇa-kṣatriya-gr̥hapatīnāṃ cetasā cittam ājñāya prakr̥ter bʰikṣuṇyāḥ pūrvanivāsam ārabʰya bʰikṣūnām antrayate sma / iccʰatʰa yūyaṃ bʰikṣavas tatʰā-āgatasya sammukʰaṃ prakr̥ter bʰikṣuṇyāḥ pūrva-nivāsam ārabʰya dʰarma-katʰāṃ śrotum /
Verse: 4    
bʰikṣavo bʰagavantam āhuḥ / etasya bʰagavan kāla etasya sugata samayo yad bʰagavān prakr̥ter bʰikṣuṇyāḥ pūrva-nivāsam ārabʰya dʰarma-katʰāṃ katʰāyet / yad bʰagavataḥ (12) śrutvā bʰikṣavo dʰārayiṣyanti / bʰagavān āha / tena hi bʰikṣavaḥ śr̥ṇuta sādʰu ca suṣṭʰu ca manasi kuruta bʰāṣiṣye / evaṃ sādʰu bʰagavann iti te bʰikṣavo bʰagavataḥ pratyaśrauṣuḥ / bʰagavāṃs tān idam avocat /

Paragraph: 12 
Verse: 1    
bʰūta-pūrvaṃ bʰikṣavo +atīte +adʰvani gaṅgā-taṭe +atimukta-kadalī-pāṭalaka-āmalakī vana-gahana-pradeśe tatra triśaṅkur nāma mātaṅga-rājaḥ prativasati sma / saṃbahulaiś ca mātaṅga-sahasraiḥ sārdʰaṃ / sa punar bʰikṣavas triśaṅkur mātaṅga-rajaḥ pūrva-janma-adʰītān vedān samanusmarati sma sa-aṅga-upāṅgān sarahasyān sanigʰaṇṭa-kaiṭabʰān sa-akṣara-prabʰedān itihāsa-pañca-mānanyāni ca śāstrāṇi / padako vaiyākaraṇo lokāyata-yajña-mantre mahā-puruṣa-lakṣaṇe niṣṇāto niṣkāṅkṣo bʰāṣyaṃ ca yatʰārdʰarmaṃ veda-vrata-padāny anuśrutaṃ ca bʰāṣate sma /
Verse: 2    
tasya triśaṅkur mātaṅga-rājasya śārdūakarṇo nāma kumāro +abʰūd utpannaḥ / rūpataś ca kulataś ca śīlataś ca guṇataś ca sarva-guṇaiś ca-upeto +abʰirūpo darśanīyaḥ prāsādikaḥ paramayā śubʰa-varṇa-puṣkalatayā samanvāgataḥ /
Verse: 3    
atʰa triśaṅkur mātaṅga-rājaḥ / śārdūlakarṇaṃ kumāraṃ pūrva-janmādʰītān vedān adʰyāpayati sma / yad uta sa-aṅga-upāṅgān sarahasyān sanigʰaṇṭa-kaiṭabʰān sa-akṣara-prabʰedān itihāsa-pañca-mānanyāni ca śāstrāṇi bʰāṣyaṃ ca yatʰā-dʰarmaṃ veda-vrata-padāni /
Verse: 4    
atʰa triśaṅkor mātaṅga-rājasya-etad abʰavat / ayaṃ mama putraḥ śārdūlakarṇo nāma kumāraḥ / upeto rūpataś ca kulataś ca śīlataś ca guṇataś ca / sarva-guṇa-upeto +abʰirūpo (13) darśanīyaḥ prāsādikaḥ paramayā ca varṇa-puṣkalatayā samanvāgataḥ / cīrṇa-vrato +adʰīta-mantro veda-pāragaḥ / samayo +ayaṃ yan ny aham asya niveśana-dʰarmaṃ kariṣye / tat kuto ny avaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labʰeyam iti / cʰecked

Paragraph: 13 
Verse: 1    
tasmin kʰalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇa-mukʰaṃ paribʰuṅkte sma / samapta-utsadaṃ sa-tr̥ṇa-kāṣṭʰa-udakaṃ dʰānya-sahagataṃ rājñā +agnidattena brahma-deyaṃ dattam /
Verse: 2    
puṣkarasārī punar brāhmaṇa upetaḥ mātr̥taḥ pitr̥taḥ saṃśuddʰo gr̥hiṇyāmanākṣipto jātivādena gotra-vādena yāvad āsaptamamātāmahapitāmahaṃ / yugapad upādʰyāyo +adʰyāpako mantra-dʰaras trayāṇāṃ vedānāṃ pāragaḥ sa-aṅga-upāṅgānāṃ sarahasyānāṃ sanigʰaṇṭa-kaiṭabʰānāṃ sa-akṣara-prabʰedānām itihāsa-pañca-mānāṃ sadr̥śa-vyākartā padako vaiyākaraṇaḥ / lokāyata-yajña-mantra-mahā-puruṣa-lakṣaṇeṣu pāragaḥ / spʰītam utkūṭaṃ nāma droṇa-mukʰaṃ paribʰuṅkte /
Verse: 3    
puṣkarasāriṇo brāhmaṇasya prakr̥tir nāma māṇavikā duhitā bʰūtā / upetā rūpataś ca kulataś ca śīlataś ca guṇataś ca / sarva-guṇa-upetā +abʰirūpā darśanīyā prāsādikā paramayā varṇa-puṣkalatayā samanvāgatā śīlavatī guṇavatī /
Verse: 4    
atʰa triśaṅkor mātaṅga-rājasya-etad abʰavat / asty uttara-pūrveṇa-utkūṭo nāma droṇa-mukʰaḥ, tatra puṣkarasāro nāma brāhmaṇaḥ prativasati / upeto mātr̥taḥ pitr̥to (14) yāvat tatraivedike pravacane vistareṇa / sa ca-utkūṭaṃ droṇa-mukʰaṃ paribʰṅkte / sasapta-utsadaṃ satr̥ṇa-kāṣṭʰa-udakaṃ dʰānya-bʰogaiḥ sahagataṃ rājñā +agnidattena brahma-deyaṃ dattam /

Paragraph: 14 
Verse: 1    
tasya puṣkarasāriṇo brāhmaṇasya prakr̥tir nāma māṇavikā duhitā upetā rūpataś ca kulataś ca śīlataś ca sarva-guṇa-upetā +abʰirūpā darśanīyā prāsādikā paramayā varṇa-puṣkalatayā samanvāgatā / śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bʰaviṣyatiti /
Verse: 2    
atra triśaṅkur mātaṅga-rāja etam evārtʰaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṣa-kāla-samaye sarva-śvetaṃ vaḍavā ratʰam abʰiruhya mahatā śvapākagaṇenāmātyagaṇena parivr̥taś caṇḍāla-kula-nagarān niṣkramya-uttarena prāgaccʰadyenotkūṭaṃ droṇa-mukʰam /
Verse: 3    
atʰa triśaṅkur mātaṅga-rāja utkūṭasya-uttarapūrveṇa sumanaskaṃ nāma-udyānaṃ nānā-vr̥kṣa-saṃccʰannaṃ nānā-vr̥kṣa-kusumitaṃ nānā-dvijanikūjitaṃ nandanam iva devānāṃ tad upasaṃkrāntaḥ / upasaṃkramya brāhmaṇaṃ puṣkarasāriṇam āgamayamāno +astʰāt / brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitum ihāgamiṣyati-iti /
Verse: 4    
atʰa brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarva-śvetaṃ vaḍavāratʰam abʰiruhya śiṣyagaṇaprivr̥taḥ pañca-mātrair māṇavaka-śateḥ puraskr̥ta utkūṭān niryti sma, brāhmaṇakān mantrān vācayitum /

Paragraph: 15 
Verse: 1    
adrākṣīt triśaṅkur mātaṅga-rājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryam iva-udayantaṃ tejasā jvalantam iva hutavahaṃ yajñam iva brāhmaṇa-parivr̥taṃ śakram iva deva-gaṇaparivr̥taṃ haimavantam ivauṣadʰibʰiḥ samudram iva ratnaiś candram iva nakṣatrair vaiśravaṇam iva yakṣa-gaṇair brahmāṇam iva deva-rṣigaṇaiḥ parivr̥taṃ śobʰamānaṃ / dūrata evāgaccʰantaṃ dr̥ṣṭvā cainaṃ pratyudgamya yatʰā-dʰarmaṃ kr̥tvedam avocat /
Verse: 2    
ahaṃ bʰoḥ puṣkarasārin svāgatam āyāhi / kāryaṃ ca te vakṣyāmi tac cʰrūyatāṃ / evam ukte brāhmaṇaḥ puṣkarasārī triśaṅkumātaṅga-rājam idam avocat /
Verse: 3    
na hi bʰos triśaṅko śakyaṃ brāhmaṇena saha bʰoḥ kāraṃ kartuṃ /
Verse: 4    
ahaṃ bʰoḥ puṣkarasārin śaknomi bʰoḥ kāraṃ kartuṃ / yaccʰakyaṃ me kartuṃ bʰavati naiva taccʰakyaṃ te kartuṃ / api tu catvāro bʰoḥ puṣkarasārin puruṣasya kāryasamārambʰāḥ pūrva-samārabdʰā bʰavanti / yad uta ātmārtʰaṃ parārtʰaṃ vātmīyārtʰaṃ (16) sarva-bʰūta-saṃgrahārtʰaṃ / idaṃ ca-atra mahattaraṃ kāryaṃ yat te vyākʰyāsyāmi tac cʰrūyatāṃ / putrāya me śārdūlakarṇāya prakr̥tiṃ duhitaram utsr̥ja bʰāryā-artʰāya / yāvantaṃ kula-śulkaṃ manyase tāvantaṃ dāsyāmi /

Paragraph: 16 
Verse: 1    
idaṃ ca kʰalu punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya bʰr̥śaṃ brāhmaṇaḥ puṣkarasārī abʰiṣaktaḥ kupitaś caṇḍībʰūto +anāttamanāḥ kopaṃ ca kveṣaṃ ca mrakṣyaṃ ca tatpratyayāt saṃjanayitvā lalāṭe triśikʰāṃ bʰr̥kuṭiṃ kr̥tvā kaṇṭʰaṃ dʰamayitvā +akṣiṇī parivartya nakula-piṅgalāṃ dr̥ṣṭim utpādya triśaṅkuṃ mātaṅga-rājam idam avocat /
Verse: 2    
dʰig grāmyaviṣaya / caṇḍāla / nedaṃ śvapākavacanaṃ yuktaṃ / yastvaṃ brāhmaṇaṃ veda-pāragaṃ hīnaś caṇḍāla-yonijo bʰūtvā iccʰasy avamardituṃ / bʰo durmate /


Verse: 3ab    
prakr̥tiṃ tvaṃ na jānāsi; ātmānaṃ ca-abʰimanyase /
Verse: 3cd    
bāla-agre sarṣapaṃ bʰo stʰāpaya(mā)kleśam āgamaḥ /

Verse: 4ab    
prārtʰayā +aprārtʰanīyāṃ vāyuṃ pāśena bandʰaya /

Paragraph: 17 
Verse: 1ab    
na hi cāmī-karaṃ mūḍʰa bʰaved bʰasma kadācana /
Verse: 1cd    
prakāśe bāndʰakāre kiṃ viśeṣo nopalabʰyate //

Verse: 2ab    
caṇḍāla-yonijas tvaṃ hi dvijātiḥ punar apy ahaṃ /
Verse: 2cd    
hīnaḥ śreṣṭʰena sambandʰaṃ mūḍʰa prātʰayase katʰaṃ //

Verse: 3ab    
caṇḍāla-yonibʰūtas tvam aham asmi dvijātijaḥ /
Verse: 3cd    
na hi śreṣṭʰaḥ prahīnena sambandʰaṃ kartum iccʰati //

Verse: 4ab    
śreṣṭʰāḥ śreṣṭʰair hi sambandʰaṃ kurvantīha dvijātayaḥ /
Verse: 4cd    
vidyayā ye tu sampannāḥ saṃśuddʰaś caraṇena ca //

Verse: 5ab    
jātyā caivān abʰikṣiptā mantraiḥ paramatāṃ gatāḥ /
Verse: 5cd    
adʰyāpakā mantra-dʰarās triṣu vedeṣu pāragāḥ //

Verse: 6ab    
nigʰaṇṭakaiṭabʰān vedān brāhmaṇa ye hy adʰīyate /
Verse: 6cd    
tais tādr̥śair hi sambandʰaṃ kurvantīha dvijātayaḥ //

Verse: 7ab    
na hi śreṣṭʰo hi hīnena sambandʰaṃ kartum iccʰati /
Verse: 7cd    
prārtʰayase +aprārtʰanīyāṃ vāyuṃ pāśena bandʰituṃ //

Verse: 8ab    
yad asmābʰiś ca sambandʰam iha tvaṃ kartum iccʰasi /
Verse: 8cd    
jugupsitaḥ sarva-loke kr̥paṇaḥpuruṣādʰamaḥ /
Verse: 8ef    
gaccʰa tvaṃ vr̥ṣala kṣipraṃ kim asmān avamanyase //

Paragraph: 18 
Verse: 1ab    
caṇḍālāḥ saha caṇḍālaiḥ pukkaśāḥ saha pukkaśaiḥ /
Verse: 1cd    
kurvantīhaiva sambandʰaṃ jātibʰir jātir eva ca //

Verse: 2ab    
brāhmaṇā brāhmaṇaiḥ sārdʰaṃ kṣatriyāḥ kṣatriyaiḥ saha /
Verse: 2cd    
sārdʰaṃ vaiśyās tatʰā vaiśyaiḥ śūdrāḥ śūdrais tatʰā saha //

Verse: 3ab    
sadr̥śāḥ sadr̥śaiḥ sārdʰam āvahanti parasparaṃ /
Verse: 3cd    
na hi kurvanti caṇḍālāḥ sambandʰaṃ brāhmaṇaiḥ saha //

Verse: 4ab    
sarva-jātivihīno +asi sarva-varṇa-jugupsitaḥ /
Verse: 4cd    
katʰaṃ hīnaś ca śreṣṭʰena sambandʰaṃ kartum iccʰasi //


Verse: 5    
idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga-rāja idam avocat /


Verse: 6ab    
yatʰā bʰasmani sauvarṇe viśeṣa; upalabʰyate /
Verse: 6cd    
brāhmaṇe vānya-jātau na viśeṣo +asti vai tatʰā //

Verse: 7ab    
yatʰā prakāśatamasor viśeṣa; upalabʰyate /
Verse: 7cd    
brāhmaṇe vānya-jātau na viśeṣo +asti vai tatʰā //

Verse: 8ab    
na hi brāhmaṇa; ākāśān maruto samuttʰitaḥ /
Verse: 8cd    
bʰitvā pr̥tʰivīṃ jāto jāta-vedā yatʰāraṇeḥ //

Verse: 9ab    
brāhmaṇā yonito jātāś caṇḍālā; api yonitaḥ /
Verse: 9cd    
śreṣṭʰatve vr̥ṣalatve ca kiṃ paśyasi kāraṇaṃ //

Verse: 10ab    
brāhmaṇo +api mr̥totsr̥ṣṭo jugupsyo +aśucir ucyate /
Verse: 10cd    
varṇās tatʰā-eva vā-apy anye nu tatra viśeṣatā //

Paragraph: 19 
Verse: 1ab    
yat kiñ cit pāpakaṃ karma kilviṣaṃ kalir eva ca /
Verse: 1cd    
sattvānām upagʰātāya brāhmaṇais tat prakāśitaṃ //

Verse: 2ab    
iti karmāṇi ca-etāni prakāśitāni brāhmaṇaiḥ /
Verse: 2cd    
karmabʰir dāruṇaiś ca-api "puṇyo +ahaṃ" brūvate dvijāḥ //

Verse: 3ab    
māṃsaṃ kʰāditukāmais tu brāhmaṇair upakalpitaṃ /
Verse: 3cd    
mantrair hi prokṣitāḥ santaḥ svargaṃ gaccʰanty ajaiḍakāḥ //

Verse: 4ab    
yady eṣa mārgaḥ svartāya kasmān na brāhmaṇā hy amī /
Verse: 4cd    
ātmānam atʰavā bandʰūn mantraiḥ saṃprokṣayanti vai //

Verse: 5ab    
mātaraṃ pitaraṃ ca-eva bʰrātaraṃ bʰaginīṃ tatʰā /
Verse: 5cd    
putraṃ duhitaraṃ bʰāryāṃ dvijā na prokṣayanty amī //

Verse: 6ab    
mitraṃ jñātiṃ sakʰīṃ vā-api ye viṣayavāsinaḥ /
Verse: 6cd    
prokṣitās te +api mantraiḥ sarve yāsyanti sadgatiṃ //

Verse: 7ab    
sarve yajñaiḥ samāhutā gamiṣyanti satāṃ gatiṃ /
Verse: 7cd    
paśubʰiḥ kiṃ nu bʰo yaṣṭair ātmānaṃ kiṃ na yakṣyase //

Verse: 8ab    
na prokṣaṇair na mantraiś ca svargaṃ gaccʰanty ajaiḍakāḥ /
Verse: 8cd    
na hy eṣa mārgaḥ svargāya mitʰyāprokṣaṇam ucyate //

Verse: 9ab    
brāhmaṇair audracittais tu paryāyo hy eṣa cintitaḥ /
Verse: 9cd    
māṃsaṃ kʰāditukāmais tu prokṣaṇaṃ kalpitaṃ paśoḥ //

Verse: 10ab    
anyac ca-ahaṃ pravakṣyāmi brāhmaṇair yat prakalpitaṃ /
Verse: 10cd    
pātakā hi samākʰyātā brāhmaṇeṣu catur-vidʰāḥ //

Paragraph: 20 
Verse: 1ab    
suvarṇa-cauryaṃ madyaṃ ca guru-dārā-abʰimardanaṃ /
Verse: 1cd    
brahmāgʰnatā ca catvāraḥ pātakā brāhmaṇeṣv amī //

Verse: 2ab    
suvarṇa-haraṇaṃ varjyaṃ steyam anyanna vidyate /
Verse: 2cd    
suvarṇaṃ yo hared vipraḥ sa tena +abrāhmaṇo bʰavet //

Verse: 3ab    
surāpānaṃ na pātavyam anyapānaṃ yatʰeṣṭataḥ /
Verse: 3cd    
surāṃ tu yaḥ pived vipraḥ sa tena-abrāhmaṇo bʰavet //

Verse: 4ab    
guru-dārā na gantavyā; anyadārā yatʰeṣṭataḥ /
Verse: 4cd    
guru-dārāṃ tu yo gaccʰet sa tena-abrāhmaṇo bʰavet //

Verse: 5ab    
na hanyād brāhmaṇaṃ hy ekaṃ hanyād anyān anekaśaḥ /
Verse: 5cd    
hayātta brāhmaṇaṃ yo vai sa tena-abrāhmaṇo bʰavet //

Verse: 6ab    
ity ete pātakā hy uktā brāhmaṇeṣu catur-vidʰāḥ /
Verse: 6cd    
bʰavanty abrāhmaṇā yena tato +anye +apātakāḥ smr̥tāḥ //

Verse: 7ab    
kr̥tvā caturṇam ekaikaṃ bʰaved abrāhmaṇas tu saḥ /
Verse: 7cd    
labʰate na ca sāmīcīṃ brāhmaṇāṇāṃ samāgame /
Verse: 7ef    
āsanaṃ ca-udakaṃ ca-eva vyuttʰānaṃ sa na ca-arhati //

Verse: 8ab    
tasya niḥsaranaṃ dr̥ṣṭaṃ brāhmaṇaiḥ patitasya tu /
Verse: 8cd    
vrataṃ vai sa samādāya punar brāhmaṇatāṃ vrajet //

Verse: 9ab    
asau dvādaśa-varṣāṇi dʰārayitvā kʰarājinaṃ /
Verse: 9cd    
kʰāṭvāṅgam uccʰritaṃ kr̥tvā mr̥taśīrṣe ca bʰojanaṃ //

Paragraph: 21 
Verse: 1ab    
etad vrataṃ samādāya niścayena nirantaraṃ /
Verse: 1cd    
pūrṇe dvādaśame varṣe punar brāhmaṇatāṃ vrajet //

Verse: 2ab    
iti niḥsaraṇaṃ dr̥ṣṭaṃ brāhmaṇais tu tapasvibʰiḥ /
Verse: 2cd    
kumārgagāmibʰir mūḍʰair aniḥsaraṇadarśibʰiḥ //


Verse: 3    
tad idaṃ brāhmaṇa te bravīmi, saṃjñāmātrakam idaṃ lokasya yad idam ucyate brāhmaṇa iti kṣatriya iti vaiśya iti śūdra ity / sarvam idam ekam eveti vijñaya putrāya me śārdūlakarṇāya prakr̥tiṃ māṇavikāmanuprayaccʰa bʰāryā-artʰāya / yāvantaṃ kula-śulkaṃ manyase tāvantam anupradāsyāmi / idaṃ ca kʰalu punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya brāhmaṇaḥ puṣkarasārī abʰiṣaktaḥ kupitaś caṇḍībʰūto +anāttamanāḥ kopaṃ ca dveṣaṃ ca catpratyayaṃ janayitvā lalāṭe triśikʰāṃ bʰr̥kuṭiṃ kr̥tvā kaṇṭʰaṃ (22) dʰamayitvā +akṣiṇī parivartya nakula-piṅgalāṃ dūṣṭim utpādya triśaṅkuṃ mātaṅga-rājam idam avocat /


Paragraph: 22 
Verse: 1ab    
asamīkṣyaitattvayā hi kr̥tā saṃjñeyam īdr̥śī /
Verse: 1cd    
ekaiva jātir loke +asmin sāmānyā na pr̥tʰag-vidʰā //

Verse: 2ab    
katʰaṃ śvapāka-jātīyo brāhmaṇaṃ veda-pāragaṃ /
Verse: 2cd    
nihīnayonijo bʰūtvā vimarditum iha-iccʰasi //


Verse: 3    
rājānaḥ kʰalu vr̥ṣala prati[vi]bʰāgajñā bʰavanti / tad yatʰā deśa-dʰarme nagara-dʰarme grāma-dʰarme nigamadʰama śulka-dʰarme āvāha-dʰarme vivāha-dʰarme pūrva-karmasu / catvāra ime vr̥ṣala varṇāḥ / yad uta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti / teṣāṃ vivāha-dʰarmeṣu catasro bʰāryā brāhmaṇasya bʰavanti / tad yatʰā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti / tisraḥ kṣatriyasya bʰāryā bʰavanti / kṣatriyā vaiśyā śūdrī ceti / vaiśyasya dve bʰārye bʰavataḥ / vaiśyā śūdrī ceti / śūdrasya av ekā bʰāryā bʰavati śūdrī eva / evaṃ brāhmaṇasya vr̥ṣala catvāraḥ putrā bʰavanti / tad yatʰā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti / kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti / vaiśyasya dvau putrau, vaiśyaḥ śūdra iti / śūdrasya tv eka eva putro bʰavati yad uta śūdra eva /
Verse: 4    
te brāhmaṇāḥ punar vr̥ṣala brahmaṇaḥ putrāḥ / aurasā mukʰato jātāḥ / urasto bāhutaḥ kṣatriyāḥ / nābʰito vaiśyāḥ / padbʰyāṃ śūdrāḥ /
Verse: 5    
brahmaṇā-ayaṃ kʰalu vr̥ṣala lokaḥ sarva-bʰūtāni nirmitāni /


Paragraph: 23 
Verse: 1ab    
tasya jyeṣṭʰā vayaṃ putrāḥ kṣatriyās tad anantaraṃ /
Verse: 1cd    
vaiśyāstritīyakā varṇāḥ śūdranāmnā caturtʰakaḥ // iti //


Verse: 2    
sa tvaṃ vr̥ṣala caturtʰe +api varṇe na saṃdr̥śyase / ahaṃ ca-agre varṇe śreṣṭʰe varṇe parame varṇe pravare varṇe / paramārtʰaṃ ca saṃyogamākāṅkṣasi praṇaśya tvaṃ vr̥ṣala kṣipraṃ / ca-asmākam avamaṃstʰāḥ /
Verse: 3    
idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga-rāja idam avocat / idam atra brāhmaṇa śr̥ṇu yad bravīmi / brahmaṇā-ayaṃ lokaḥ, sarva-bʰūtāni nirmitāni /


Verse: 4ab    
tasya jyeṣṭʰā vayaṃ putrāḥ kṣatriyās tad anantaraṃ /
Verse: 4cd    
vaiśyās trr̥tīyakā varṇāḥ śūdranāmnā caturtʰakaḥ / íti //

Verse: 5ab    
sapāda-jaṅgʰāḥ sanakʰāḥ samāṃsāḥ sapārśvapr̥ṣṭʰāś ca narā bʰavanti /
Verse: 5cd    
ekāṃśato nāsti yato viśeṣo varṇāś ca catvāra ito na santi //

Verse: 6ab    
atʰo viśeṣaḥ pravatosti kaścit tad brūhi yac ca-anumataṃ yatʰā te /
Verse: 6cd    
atʰo viśeṣaḥ pravaro hi nāsti varṇāś ca catvāra ito na santi //

Paragraph: 24 
Verse: 1ab    
yatʰā hi dāurukā bālāḥ krīḍamānā mahā-patʰe /
Verse: 1cd    
pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate //

Verse: 2ab    
idaṃ kṣīram idaṃ dadʰi; idaṃ māṃsam idaṃ gʰr̥taṃ /
Verse: 2cd    
na ca bālasya vacanāt pāṃśavo +annaṃ bʰavanti hi //

Verse: 3ab    
varṇās tatʰāiva catvāro yatʰā brāhmaṇa bʰāṣase /
Verse: 3cd    
pāṃśupuñjābʰidʰānena yogo [yaḥ ko] py eṣa na vidyate //

Verse: 4ab    
na keśena na karṇābʰyāṃ na śīrṣaṇa na cakṣuṣā /
Verse: 4cd    
na mukʰena na nāsayā na grīvaya na bāhunā //

Verse: 5ab    
norasāpyatʰa pārśvābʰyāṃ na pr̥ṣṭʰena-udareṇa ca /
Verse: 5cd    
norubʰyām atʰa jañṅhābʰyāṃ pāṇipāda-nakʰena ca //

Verse: 6ab    
na svareṇa na varṇena na sarvāṃśair na maitʰunaiḥ /
Verse: 6cd    
nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate //

Verse: 7ab    
yatʰā hi jātiṣv anyāsu liṅgaṃ yoniḥ pr̥tʰak pr̥tʰak /
Verse: 7cd    
sāmānyaṃ kāraṇaṃ tatra kiṃ jātiṣu manyase //

Verse: 8ab    
saśīrṣakāś ca-atʰa narāstʰi-yuktāḥ sacarmakāḥ sendriyasodarāś ca /
Verse: 8cd    
ekāṃśato nāsti yato viśeṣo varṇā na yuktāś caturo +abʰidʰātuṃ //

Verse: 9ab    
atʰāsti kaścit pravaro viśeṣas tad brūhi yaccānumataṃ yatʰā te /
Verse: 9cd    
atʰo viśeṣaḥ pravaro +atra nāsti varṇā na yuktāś caturobʰidʰātuṃ //

Paragraph: 25 
Verse: 1ab    
doṣo hy ayaṃ ca-atra bʰaved ayukto yad yat tvayā ca-abʰihitaṃ nidāne /
Verse: 1cd    
śrutvā tu mattaḥ pratipadya saumya yac ca-atra manye śr̥ṇucodyamānaṃ //

Verse: 2ab    
yac ca-atra yuktaṃ viṣamaṃ samaṃ tāt te pravakṣyāmi niyujyamānaḥ /
Verse: 2cd    
doṣo hi yaś ca-api bʰaved ayukto vakṣyāmi te hy uttarata-uttaraṃ ca /
Verse: 3ef    
śrutvā tu mattaḥ pratipadya saumya karma-adʰipatyaprabʰavā manuṣyāḥ //


Verse: 4    
anumānam api te brāhmaṇa yadi pramāṇaṃ, tatra yad bravīṣi brahmā eka iti tasmāt prajā api eka-jātyā eva / vayam apy eka-jātyā bʰavāmaḥ / yac ca vravīṣi brahmaṇā-ayaṃ lokaḥ sarva-bʰūtāni ca nirmitāni-iti / sa cette brāhmaṇa idaṃ pramāṇaṃ, tad idaṃ te brāhmaṇa ayuktaṃ yad bravīṣi catvāro varṇā brāhmaṇāḥ kṣatriyā vaiśyā śūdrāś ceti /
Verse: 4    
api tu brāhmaṇa mitʰyā mama vaco bʰavet yadi brāhmaṇa saṃvādena munuṣyajāter nānā-karaṇaṃ prajñāyate / yad uta śīrṣato mukʰato karṇato nāsikāto (26) bʰrūto rūpato saṃstʰānato varṇato "kārato yonito "hārato sambʰāvato nānā-karaṇaṃ prajñāyate /

Paragraph: 26 
Verse: 1    
tad yatʰā-api bʰoḥ puṣkarasārin gavāś ca gardabʰo ṣṭramr̥gapakṣyajaiḍakā-nāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃnānā-karanaṃ prajñāyate / yad uta pādato +api mukʰatopi varṇato +api saṃstʰānato +api āhārato +api yonisambʰavato +api nānā-karaṇaṃ prajñāyate naca-evaṃ teṣāṃ caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate / tat tasmāt sarvam idam ekam iti /
Verse: 2    
api ca / brāhmaṇāmīṣāṃ pʰalguvr̥kṣāṇāmāmrātakajambukʰarjūrapanasadālāvanatindukamr̥dvīkabīja-pūrakakapittʰākṣoḍanārikelatiniśakarañja-ādīnāṃ nānā-karaṇaṃ prajñāyate / yad uta mūlataś ca skandʰataś ca tvagbʰāgataś ca sārataś ca patrataś ca puṣpataś ca pʰalataś ca nānā-karaṇaṃ prajñāyate / na ca-evaṃ caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate /
Verse: 3    
tad yatʰā brāhmaṇāmīṣāṃ stʰalajānāṃ vr̥kṣāṇāṃ sāratamālanaktamālakarṇikārassaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakʰadira-ādīnāṃ nānā-karaṇaṃ prajñāyate /
Verse: 4    
yad uta mūlataś ca skandʰataś ca tvagbʰāgataś ca gulmataś ca sārataś ca patrataś ca puṣpataś ca pʰalataś ca viśeṣa upalabʰyate / na ca-evaṃ caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate /
Verse: 5    
tad yatʰā bʰoḥ puṣkarasārinn amīṣāṃ kṣīravr̥kṣāṇām udumbaraplakṣāśvattʰanyagrodʰavalgukety evam ādīnāṃ nānā-karaṇaṃ prajñāyate / yad uta mūlataś ca skandʰataś ca tvag bʰāgataś ca sārataś ca patrataś ca puṣpataś ca pʰalataś ca nānā-karaṇaṃ prajñāyate / na tv eva caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate /
Verse: 6    
tad yatʰā puṣkarasārinn amīṣām api pʰalabaiṣajyavr̥kṣāṇām āmalakīharītakīvibʰītakī pʰarasaka-ādīnām anyāsām api vividʰānām oṣadʰīnāṃ grāma-jānāṃ pārvatīyānāṃ tr̥ṇa-vanaspatīnāṃ nānā-karaṇaṃ prajñāyate / yad uta mūlataś ca skandʰataś ca (27) gulmataś ca sārataś ca patrataś ca puṣpataś ca pʰalataś ca nānā-karaṇaṃ prajñāyate / na tv eva caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate /

Paragraph: 27 
Verse: 1    
tad yatʰā stʰalajānāṃ puṣpa-vr̥kṣāṇām atimuktaka-campaka-pāṭalānāṃ sumanā vārṣikādʰanaṣkārika-ādīnāṃ nānā-karaṇaṃ prajñāyate / yad uto rūpato +api varṇato +api gandʰato +api saṃstʰānato +api nānā-karaṇaṃ prajñāyate / na tv eva caturṇāṃ varṇānāṃ nānā-karaṇaṃ prajñāyate /
Verse: 2    
tad yatʰā brāhmaṇām īṣām api jalajānāṃ puṣpāṇāṃ padma-utpala-saugandʰika-mr̥du-gandʰika-ādīnāṃ nānā-karaṇaṃ prajñāyate / yad uta rūpataś ca gandʰataś ca saṃstʰānataś ca vaṇataś ca nānā-karaṇaṃ prajñāyate / natveva varṇānāṃ nānā-karaṇaṃ prajñāyate / tad yatʰā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti / tasmād ekam eva-idaṃ sarvam iti /


Verse: 3ab    
apy anyat te pravakṣyāmi brāhmaṇaiḥ kalpitaṃ yatʰ| /
Verse: 3cd    
śiraḥ satāraṃ gaganam ākāśam udaraṃ tatʰā //

Verse: 4ab    
parvatāś ca-apy ubʰāv ūrū pādau ca dʰaraṇī-talaṃ /
Verse: 4cd    
sūryācandramasau netre roma tr̥ṇa-vanaspatī //

Verse: 5ab    
aśrūṇy avocad varṣā +asya nadyaḥ prasrāvam eva ca /
Verse: 5cd    
sāgarāś ca-apy amedʰyaṃ vai; evaṃ brahmā prajāpatiḥ //


Paragraph: 28 
Verse: 1    
parīkṣasva tvaṃ brahmaṇaḥ sva-lakṣaṇaṃ / yasmād brahmaṇo brāhmaṇā utpannās tasmāt kṣatriyā api vaiśyā api śūdrā apy utpannāḥ /


Verse: 2ab    
evaṃ prasūtir yadi tatvataḥ syāt tato hi syād varṇa-kr̥to viśeṣaḥ /
Verse: 2cd    
yadi brāhmaṇā brahma-lokaṃ vrajeyus trayaś ca varṇā na vrajeyuḥ svargaṃ /
Verse: 2ef    
evaṃ bʰaved varṇa-kr̥to viśeṣo na cenna catvāro bʰavanti varṇāḥ //

Verse: 3ab    
yasmād dʰi varṇaś caturtʰa evaṃ prayāti svargaṃ svakr̥tena karmaṇā /
Verse: 3cd    
yatas tapaś ca-ārṣam iha praśastaṃ tasmād dvijāter na viśeṣaṇaṃ syād //

Verse: 4ab    
yadi brāhmaṇaḥ syād ihaika eva dvijihvaś catuḥ-śravaṇas tatʰā-eva /
Verse: 4cd    
catur-viṣāṇo bahupād dviśīrṣa evaṃ kr̥te varṇa-kr̥to viśeṣaḥ //

Paragraph: 29 
Verse: 1ab    
rāgaiś ca nāma paragʰātanaṃ ca evaṃ prakāraṃ ca viheṭʰanaṃ ca /
Verse: 1cd    
sattvasya vai karmaṇo dʰvaṃsanaṃ ca etāny akalyāṇakr̥tāni vipraiḥ //

Verse: 2ab    
yuddʰaṃ vivādṃ kalahāny abʰīkṣṇaṃ goprokṣaṇaṃ cintitaṃ brāhmaṇair hi /
Verse: 2cd    
atʰarvaṇaḥ karmaṇā trāsanaṃ ca etāni mantrāṇi kr̥tāni vipraiḥ //

Verse: 3ab    
pāpeccʰatā bahu-jana-vañcanaṃ ca śāṭʰyaṃ ca dʰaurtyaṃ ca tatʰā-eva kalpaṃ /
Verse: 3cd    
evaṃ pareṣām ahitaṃ vicintya kadā ca te svargam ito vrajeyuḥ //

Verse: 4ab    
ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hy upetāḥ /
Verse: 4cd    
ahiṃsakā ye dama saṃyame ratās te brāhmaṇā brahma-puraṃ vrajanti //

Verse: 5ab    
saha-astʰi-māṃsaḥ sanakʰaḥ sacarmā duḥkʰaṃ sukʰaṃ mūtra-purīṣam ekaṃ /
Verse: 5cd    
pañca-indriyair nāsti yato viśeṣas tasmān na vai varṇa-catuṣka eṣaḥ //


Verse: 6    
tad yatʰā nāma brāhmaṇa kasya-cit puruṣasya catvāraḥ putrā bʰaveyuḥ / sa teṣāṃ nāmāni kuryān nandaka iti jīvaka iti aśoka iti śatāyur iti / iṣṭāś ca (30) punar bʰo etasya puruṣasya putrā bʰaveyuḥ / tatra yo nandakaḥ sa nandet / yo jīvakaḥ sa īvet / yo +aśokaḥ sa na śocet / yaḥ śatāyuḥ sa varṣaśataṃ jīvet /

Paragraph: 30 
Verse: 1    
nāmataḥ punar brāhmaṇa teṣāṃ nānā-karaṇaṃ prajñāyate na jātitaḥ / tatkasya hetoḥ / iha kʰalu punar brāhmaṇa pitr̥taḥ putro jāyte / tasmāc ca tatredaṃ vyākaraṇaṃ bʰavati:


Verse: 2ab    
mātā bʰastrā pituḥ putro yena jātaḥ sa eva saḥ /
Verse: 2cd    
yady evaṃ bʰo vijānāsi na te (putrā) parabʰūtāḥ kvacit //


Verse: 3    
parīkṣasva brāhmaṇa saṃyageva ko +atra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūtra iti /


Verse: 4ab    
sarve kāṇāś ca kubjāś ca sarve +apasmāriṇopi /
Verse: 4cd    
kilāsinaḥ kuṣṭʰinaś ca gaurāḥ kr̥ṣṇāḥ pr̥tʰak pr̥tʰak //


Verse: 5    
pratiṣṭʰitāḥ samamajjānakʰatvacapārśva-udaravaktrāḥ prajā hi tāḥ svakarmaṇā / evaṃ gate brāhmaṇa naiva bʰavati viśeṣaḥ / ko jāti-kr̥to viśeṣaḥ /
Verse: 6    
yasmān na jāter viśeṣaṇo +asti tasmān na vai varṇa-catuṣka eva /

Paragraph: 31 
Verse: 1    
tasmāt te brāhmaṇa bravīmi saṃjñāmātram idaṃ lokasya yad idaṃ brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti caṇḍāla iti / ekam idaṃ sarvam idam ekaṃ / putrāya me śārdūlakarṇāya prakr̥tiṃ duhitaram utsr̥ja bʰāryā-artʰāya yāvantaṃ kula-śulkaṃ manyase tāvantam anupradāsyāmi /
Verse: 2    
idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya brāhmaṇaḥ puṣkarasārīdam avocat / kiṃ punarbʰavatā r̥gvedo +adʰītaḥ, yajurvedo +adʰītaḥ, sāmavedo +adʰītaḥ, atʰarvavedo +adʰītaḥ, āyurvedo +adʰītaḥ kalpādʰyāyo pi / adʰyātmam api mr̥gacakraṃ nakṣatra-gaṇo titʰi-kramagaṇo tvayādʰītaḥ / karma-cakraṃ tvayādʰigataṃ / atʰavā +aṅgavidyā vastravidyā śivāvidyā śakunividyā tvayādʰītā / atʰavā rāhucairtaṃ śukra-caritaṃ grahacaritaṃ tvayādʰītaṃ / atʰavā lokāyateṃ bʰavatā bʰāṣyapravacanaṃ pakṣādʰyāyo nyāyo tvayādʰītaḥ /

Paragraph: 32 
Verse: 1    
evam ukte triśaṅkur mātaṅga-rāhaḥ puṣkarasāriṇaṃ brāhmaṇam etad avocat / etac ca mayā brāhmaṇādʰītaṃ bʰūyaś ca-uttaraṃ / yad api te brāhmaṇa evaṃ syād aham asmi mantreṣu pāraṃ prāpta iti / tatra te brāhmaṇa saha dʰarmeṇānumānaṃ pravakṣyāmi / na kʰalv evaṃ brāhmaṇa prātʰamakalpikānāṃ sattvānām etad abʰavat / yad uta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti / ekam idaṃ sarvam idam ekaṃ /
Verse: 2    
atʰa brāhmaṇa sattvānāmasadr̥śānāṃ ca-ubʰayatʰā sadr̥śānāṃ tato +anye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti / te +amī kṣatriyā iti saṃjñā udapādi / atʰātra brāhmaṇa tad anyatamānāṃ sattānām etad abʰavat / parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ / yannu vayaṃ svaparigraham apahāyāraṇyāyatanaṃ gatvā tr̥ṇa-kāṣṭʰaśākʰāparṇapalāśakānupasaṃhr̥tya tr̥ṇa-kuṭikāṃ parṇakuṭikāṃ kr̥tvā praviśya dʰyāyena iti /
Verse: 3    
atʰa te sattvās taṃ svakaṃ parigraham apahāyāraṇyāyatanaṃ gatvā tr̥ṇa-kāṣṭʰaśākʰāpatraparṇapalāśakais tr̥ṇa-kuṭiṃ parṇakuṭikāṃ kr̥tvā tatra-eva praviśya dʰyāyanti sma / te tatra sāyam āsanahetoḥ prāntavāṭikāṃ prātaraśanahetoś ca grāmaṃ piṇḍāya praviśanti sma /
Verse: 4    
atʰa teṣāṃ grāma-vāsināṃ sattvānām etad abʰavat / duṣkarakārakā vata bʰoḥ sattvā ye svakaṃ parigraham utr̥jya grāma-nigamajana-padebʰyo bahir nirgatās teṣāṃ bahirmanaskā brāhyaṇā iti saṃjñā udapādi / te ca punar grāma-vāsinaḥ sattvās tān atīva satkurvanti sma / teṣāṃ ca dātavyaṃ manyante sma /

Paragraph: 33 
Verse: 1    
atʰa teṣām eva sattvānām anyatame sattvās tāni dʰyānāny asaṃbʰāvayanto grāmeṣv avatīrya mantra-padān svādʰyāyanti sma / tāṃs te grāma-nivāsina āhuḥ --- na levalam ime sattvā ime +adʰyāpakāḥ, teṣām adʰyāpakā iti loke saṃjñā udapādi /
Verse: 2    
ayaṃ hetur ayaṃ pratyayo brāhmaṇānāṃ loke prādurbʰāvāya / atʰānyatame sattvā viveka-kāla-pratisaṃyuktān karma-antān vividʰān artʰa-pratisaṃyuktān kurvanti sma / teṣāṃ vaiśyā iti saṃjñā udapādi /
Verse: 3    
atʰānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma / teṣāṃ śūdrā iti saṃjñā udapādi /
Verse: 4    
bʰūta-pūrvaṃ brāhamṇa anyatamaḥ sattvo vadʰūm ādāya ratʰam āruhyānyatam asminn araṇyapradeśe gataḥ / tatra ca ratʰo bʰagnaḥ / tasmān mātaṅgama [mā tvaṃ gamaḥ] iti saṃjñā udapādi /
Verse: 5    
kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā prvr̥ttā / bʰāṣyeṇa ca parṣadaṃ rañjayati dʰarmeṇa śīlabratasamācāreṇa samyak, tasya rājā iti saṃjñā +abʰūt /
Verse: 6    
tato +anye sattvā vāṇijyayā jīvikāṃ kalpayanti teṣāṃ vaṇija iti saṃjñā (34) udapādi / tataś ca-anye sattvāḥ pravrajanti sma / pravrajitvā parān jayanti kleśān jayanti-iti teṣāṃ pravrajitā iti loke saṃjñā udapādi /

Paragraph: 34 
Verse: 1    
api tu brāhmaṇa ekaiva saṃjñā loka udapādi / tāṃ te pravakṣyāmi /

Paragraph: 35 
Verse: 1    
brahmā loke +asmin imān vedān vācayati / brahmā devānāṃ parama-tāpasaḥ / indrasya kauśikasya vedān vācayati sma / indraḥ kauśiko +araṇemi gautamaṃ vedān vācayati / araṇemi gautamaḥ śvetaketuṃ vedān vācayati / śvetaketuḥ śukaṃ paṇḍitaṃ vedān vācayati / śukaḥ paṇḍitaś ca vedān vibʰajati sma / tad yatʰā puṣyo bahv-r̥cānāṃ paṃktiś cʰantogānām eka-viṃśatir adʰvaryavaḥ / kratur artʰa-vaṇikānāṃ / bahv-r̥cānām ete brāhmaṇāḥ / sarve te vyākʰyāyante / puṣya eko bʰūtvā pañca-viṃśatidʰā bʰinnaḥ / tad yatʰā śuklā valkalā māṇḍavyā iti / tatra daśa śuklāḥ / aṣṭau valkalāḥ / sapta māṇḍavyāḥ / itīyaṃ brāhmaṇa bahv-r̥cānāṃ śākʰā / puṣya eko bʰūtvā pañca-viṃśatidʰā bʰinnaḥ /
Verse: 2    
anumānam api brāhmaṇa pramāṇaṃ cʰandogānāṃ / brāhmaṇāḥ sarva ete cʰandogāḥ / paṃktir ety ekā bʰūtvā sa-aśīti-sahasradʰā bʰinnā / tad yatʰā śīlavalkā araṇemikā laukākṣāḥ kautʰumā brahma-samā mahā-samā mahā-yāgikāḥ sa-atyam ugrāḥ samanta-vedāḥ /

Paragraph: 36 
Verse: 1    
tatra śīlavalkā viṃśatiḥ / araṇemikā viṃśatiḥ / laukākṣāś catvāriṃśat / kautʰumānāṃ śataṃ / brahma-samānāṃ śataṃ / mahā-samānāṃ pañca-śatāni / mahā-yāgikānāṃ śataṃ / sa-atyam ugrāṇāṃ śataṃ / samanta-vedānāṃ śataṃ / itīyaṃ brāhmaṇa-cʰandogānāṃ śākʰā / paṃktir ity ekā bʰūtvā sa-aśīti sahasradʰā bʰinnā /
Verse: 2    
anumānam api pramāṇam adʰvaryūṇāṃ / ete brāhmaṇā eka-viṃśaty adʰvaryavo bʰūtvā eka-uttaraśatadʰā bʰinnāḥ / tad yatʰā kaṭʰāḥ kaṃinā vājasaneyino jātukarṇāḥ proṣṭʰapadā r̥ṣayaḥ / tatra daśa kaṭʰā daśa kaṇimā ekādaśa vājasaneyinaḥ / trayodaśa jātukarnāḥ / ṣoḍaśa proṣṭʰapadāḥ / eka catvāriṃśad r̥ṣayaḥ / itīyaṃ brāhmaṇādʰvaryūṇāṃ śākʰā / eka-viṃśatyadʰvaryavo bʰūtvā eka-uttaraśatadʰā bʰinnāḥ /
Verse: 3    
anumānam api brāhmaṇa pramāṇam atʰarvaṇikānāṃ / ete mantrāḥ sarve te +atʰarvaṇikāḥ / kratur eko bʰūtvā dvidʰā bʰinnaḥ / dvidʰā bʰūtvā caturdʰā bʰinnaḥ / caturdʰā bʰūtvā +aṣṭadʰā bʰinnaḥ / aṣṭadʰā bʰūtvā [nava]daśadʰā bʰinnaḥ / itīyaṃ brāhmaṇātʰarvaṇikānāṃ śākʰā / kratur ekaḥ ṣoḍaśa-uttaradvādaśa-śatadʰā bʰinnaḥ /
Verse: 4    
anumānam api brāhmaṇa pramāṇaṃ pratītya etāni dvādaśa-bʰedaśatāni ṣoḍaśabʰedāś ca ye brāhmaṇaiḥ paurāṇaiḥ samyag dr̥ṣṭāḥ / cʰandasi vyākaraṇe lokāyate (37) padamīmāṃsāyāṃ na caiṣāmūhāpohaḥ prajñāyate / yad uta eka-jātyo nāmeti viditvā bandʰur bʰavitum arhati / tat te vrāhmaṇa bravīmi saṃjñāmātrakam etal lokasya yad uta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti / ekam idaṃ sarvam idam ekaṃ / putrāya me śārdūlakarṇāya prakr̥tiṃ duhitaram utsr̥ja bʰāryā-artʰāya yāvantaṃ kula-śulkaṃ manyase tāvantam anupradāsyāmi /

Paragraph: 37 
Verse: 1    
idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya brāhmaṇaḥ puṣkarasārī tuṣṇīṃbʰūto madgubʰūtaḥ srastaskandʰo +adʰomukʰo niṣpratibʰaḥ pradʰyānaparo +astʰāt /
Verse: 2    
dadarśa triśaṅkur mātaṅga-rājo brāhmaṇaṃ puṣkarasāriṇaṃ tr̥ṣṇīṃbʰūtaṃ madgubʰūtaṃ srasta-skandʰam adʰomukʰaṃ niṣpratibʰaṃ pradʰyānaparaṃ stʰitaṃ / dr̥ṣṭvā ca punar idam abravīt / yad api te brāhmaṇa evaṃ syād asadr̥śena saha sambandʰo bʰaviṣyati-iti / na punastvayā brāhmaṇa-evaṃ draṣṭavyaṃ / (38) tat kasya hetoḥ / ye pramāṇaśrutiśīlapraññādayo guṇā agyrā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante / yad api te brāhmaṇa evaṃ syāt --- ye vājapiyaṃ yajñaṃ yajanti / aśvamedʰaṃ puruṣa-medʰaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yajanti, sarve te kāyasya bʰedātsugatau svarga-loke deveṣūpapadyanta iti / na punarbrāhmaṇa tvaya-evaṃ draṣṭavyaṃ / tat kasya hetoḥ / vājapeyaṃ brāhmaṇa yajñaṃ yajamānā aśvamedʰaṃ puruṣa-medʰaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ ca yajamānā bahudʰā mantrān pravartayantaḥ prāṇihiṃsāṃ ca pravartayanti / tasmāt te brāhmaṇa bravīmi na hy eṣa mārgaḥ svargāya / ahaṃ te brāhmaṇa mārgaṃ svargāya vyākʰāmi / tac cʰr̥ṇu /


Paragraph: 38 
Verse: 1ab    
śīlaṃ rakṣeta medʰāvī prārtʰayānaḥ sukʰa-trayaṃ /
Verse: 1cd    
praśaṃsāṃ vitta-lābʰaṃ ca pretya svarge ca modanaṃ //


Verse: 2    
yair brāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ / yair aśvamedʰo yaiḥ puruṣa-medʰo yaiḥ śāmyaprāśo yair nirargaḍo yajña iṣṭaḥ, parigr̥hītas tair nirargalaṃ ca kāmaiḥ kāmaḥ / ito nākaḥ paryeṣyate / ye brāhmaṇa itaḥ paścād vājapeyaṃ yajñaṃ yakṣyanti ye +aśvamedʰaṃ puruṣa-medʰaṃ ye śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yakṣyanti te nirartʰakaṃ mahā-vigʰātaṃ saṃyokṣyanti /
Verse: 3    
tasmāt te brāhmana bravīmi --- ehi tvaṃ mayā sārdʰaṃ sambandʰaṃ yojayasvā / tat kasya hetoḥ / dʰarmeṇa hi caṇḍālā ajugupsanīyā bʰavanti / api ca /


Paragraph: 39 
Verse: 1ab    
śraddʰā śīlaṃ tapastyāgaḥ śrutir jñānaṃ dayaiva ca /
Verse: 1cd    
darśanaṃ sarva-vedānāṃ svargavrata-padāni vai //


Verse: 2    
pramāṇam aṣṭaprakāraṃ svargāya / tad ebʰir aṣṭābʰiḥ prakāraiḥ svargagamanam iṣyate / ye prāyeṇa jānanti viśeṣeṇa kʰalv apy anekair vividʰari yajñaiḥ / aṣṭau cemā brāhmaṇa nirdiṣṭā mātr̥tulyā bʰaginyo loke pravartante / tad yatʰā aditir devānāṃ mātā / divit dānavānāṃ / manur mānavānāṃ / surabʰiḥ saurabʰeyānāṃ / vinatā suparṇānāṃ / kadrur nāgānāṃ / pr̥tʰivī bʰūtānāṃ mātā sarva-bījānāṃ / marutāṃ mahāmahaḥ / mahā-kāśyapaṃ manasā vidanti r̥ṣayaḥ /
Verse: 3    
atʰa kʰalu bʰoḥ puṣkarasārin brāhmaṇānāṃ saptagotrāṇi vyākʰyāsyāmi tāni śrūyantāṃ / tad yatʰā gautamā vātsyāḥ kautsāḥ kauśikāḥ kāśyapā vāśiṣṭʰā māṇḍavyā ity etāni brāhmaṇa saptagotrāṇi / eṣām ekaikaṃ gotraṃ saptadʰā bʰinnaṃ / atra ye gautamās te kautʰumāste gargās te bʰaradvājāsta ārṣṭiṣeṇās te vaikʰānasās te (40) vajrapādāḥ / tatra ye vātsyāsta ātreyās te maitreyās te bʰārgavās te sāvarṇyā ste salolās te bahujātāḥ / tatra ye kautsās te maudgalyāyanās te gauṇāyanās te lāṅgalāste lagnāste daṇḍalagnāste soma-bʰuvāḥ [vaḥ] / tatra ye kauśikās te kātyāyanās te darbʰakātyāyanās te valkalinas te pakṣiṇas te laukākṣās te lohita-āyanāḥ (lohityāyanāḥ) / tatra ye kāśyapās te maṇḍanās te iṣṭās te śauṇḍāyanās te rocaneyās te +anapekṣās te +agniveśyāḥ / tatra ye vaḥśiṣṭʰās te jātukarṇyās te dʰānyāyanās te pārāśarās te vyāgʰranakʰās ta āṇḍāyanasta aupamanyavāḥ / tatra ye māṇḍavyās te bʰāṇḍāyanās te dʰaumrāyaṇās te kātyāyanās te kʰalv avāhanās te sugandʰārāyaṇās te kāpiṣṭʰalāyanāḥ /

Paragraph: 40 
Verse: 1    
ity etāni brāhmaṇa evam ekonapañcāśad gotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dr̥ṣṭāni cʰandasi vyākaraṇe padamīmāṃsāyāṃ / anyāni ca gotrāṇi vistarato mayā vācitāni / tāni anyair na jñāyante /
Verse: 2    
yad utaikatvam iti viditvā bʰavān bandʰur bʰavitum arhati / tasmāt te brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakam idaṃ lokasya yad uta brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti / ekam idaṃ sarvam idam ekaṃ / pppppputrāya me śārdūlakarṇāya prakr̥tiṃduhitaram utsr̥ja bʰāryā-artʰāya / yāvantaṃ kula-śulkaṃ manyase tāvantam anupradāsyāmi /

Paragraph: 41 
Verse: 1    
idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya brāhmaṇaḥ puṣkarasārī tr̥ṣṇīṃ bʰūto madgubʰūtaḥ srastaskandʰo +adʰomukʰo niṣpratibʰaḥ pradʰyānaparaḥ stʰito +abʰūt / adrākṣīt triśaṅkur mātaṅga-rājaḥ puṣkarasāriṇaṃ brāhmaṇaṃ tūṣṇīṃ bʰūtaṃ madgubʰūtaṃ srastaskandʰam abʰomukʰaṃ niṣpratibʰaṃ pradʰyānaparaṃ stʰitaṃ / dr̥ṣṭvā ca punar idam avocat /


Verse: 2ab    
yādr̥śaṃ vāpyate bījaṃ tādr̥śaṃ labʰyate pʰalaṃ /
Verse: 2cd    
prajāpater hi caikatve nirviśeṣo bʰavaty ataḥ //

Verse: 3ab    
na ca-indriyāṇāṃ nānātvaṃ kriyābʰedaś ca dr̥śyate /
Verse: 3cd    
brāhmaṇe vānya-jātau naiṣāṃ kiñcid viśiṣyate //

Verse: 4ab    
na hy ātmanaḥ samutkarṣaḥ śreṣṭʰa tvam iha yujyate /
Verse: 4cd    
śukra-śoṇita-sambʰūtaṃ yonito hy ubʰayaṃ samaṃ //

Verse: 5ab    
cāturvarṇyaṃ pravakṣyāmi paśu-dʰarma-katʰāṃ tava /
Verse: 5cd    
bʰavet te bʰaginī bʰāryā naitad brāhmaṇa yujyate //

Verse: 6ab    
yadi tāvad ayaṃ loko brahmaṇā janitaḥ svayaṃ /
Verse: 6cd    
brāhmaṇī brāhmaṇa-svasā kṣatriyā kṣatriyasvasā //

Verse: 7ab    
atʰa vaiśyasya vaiśyā vai śūdrā śūdrasya punaḥ /
Verse: 7cd    
na bʰāryā bʰaginī yuktā brahmaṇā janitā yadi //

Verse: 8ab    
na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī /
Verse: 8cd    
nīcaiś ca-uccaiś ca dūśyante sattvā nānā-āśrayāḥ pr̥tʰak //

Verse: 9ab    
teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tatʰā /
Verse: 9cd    
atʰa vaiśye ca śūdre ca samaṃ jñānaṃ pravartate //

Paragraph: 42 
Verse: 1ab    
r̥gvedo +atʰa yajurvedaḥ sāmavedopy atʰarvāṇaṃ /
Verse: 1cd    
itihāso nigʰaṇṭaś ca kutaś cʰando nirartʰakaṃ //

Verse: 2ab    
asmākam apy adʰyayane maitrī vidyā tatʰā śikʰī /
Verse: 2cd    
saṃkrāmaṇī prakāmaṇī stambʰanī kāma-rūpiṇī //

Verse: 3ab    
manojavā ca gāndʰārī gʰorī vidyā vaśaṅkarī /
Verse: 3cd    
kāka-vāṇī ca mantraṃ ca; indrajālaṃ ca bʰañjanī //

Verse: 4ab    
asmākam āsīt puruṣā vidyāsvākʰyātapaṇḍitāḥ /
Verse: 4cd    
maṇi-puṣpāś ca; r̥ṣayo bʰāsvarāś ca maharṣayaḥ //

Verse: 5ab    
saṃprāptā devatā;r̥ddʰiṃ kiṃ cikitsāsi vidyayā /
Verse: 5cd    
aśikṣitāś ca caṇḍālā brāhmaṇā veda-pāragāḥ //

Verse: 6ab    
kapiñjalādyā janito mantrāṇāṃ pārabʰiṃgataḥ /
Verse: 6cd    
na hy asau brāhmaṇīputraḥ kiṃ brāhmaṇa manyase //

Paragraph: 43 
Verse: 1a    
niṣādyajanayatkālī putraṃ dvaipāyānaṃ muniṃ /
Verse: 1b    
ugraṃ tejasvinaṃ bʰīṣmaṃ pañcābʰijñaṃ mahā-tapaṃ /
Verse: 2ab    
na hy asau brāhmaṇīputraḥ kiṃ brāhmaṇa vakṣyasi //
Verse: 2cd    
kṣatriyā reṇukā nāma jajñe rāmaṃ mahā-muniṃ /
Verse: 2ef    
paṇḍitaṃ ca vinītaṃ ca sarva-śāstra-viśāradaṃ /

Verse: 3ab    
na hy asau brāhmaṇīputraḥ kiṃ brāhmaṇa vakṣyasi //
Verse: 3cd    
ye ca te manujā; āsan tejasā tapasā yutāḥ /

Verse: 4ab    
paṇḍitāś ca vinītāś ca loke ca; r̥ṣisammatāḥ /
Verse: 4cd    
na hi te brāhmaṇīputrāḥ kiṃ brāhmaṇa vakṣyasi //

Verse: 5ab    
saṃjñā kr̥teyaṃ lokasya brāhmaṇāḥ kṣatriyās tatʰā /
Verse: 5cd    
vaiśyāx ca-eva tatʰā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā //


Verse: 6    
tasmāt te brāhmaṇa bravīmi saṃjñāmātrakam idaṃlokasya yad uta brāhmaṇa iti kṣatriya iti vaiśya iti śūdara iti / ekam idaṃ sarvam idam ekaṃ / putrāya me (44) śārdūlakarṇāya prakr̥tiṃ duhitaram anuprayaccʰa bʰaryartʰāya / yāvantaṃ kula-śulkaṃ manyase tāvantam anupradāsyāmi /

Paragraph: 44 
Verse: 1    
idaṃ ca punarvacanaṃ śrutvā triśaṅkor mātaṅga-rājasya bbrāhmaṇaḥ puskarasārī triśaṅkuṃ mātaṅga-rājam idam avocat / kiṃ gotro bʰavān / āha ātreyagotro +asmi / hiṃpūrvaḥ / āha / ātreyaḥ / kiṃcaraṇaḥāha kāleyamaitrāyaṇīyaḥ / kati pravarāḥ / āha trayaḥ pravarāḥ / tad yatʰā vātsyāḥ kautsyā bʰaradvājāś ca / ke bʰavantaḥ sabrahma-cāriṇaḥ / cʰandogāḥ / kati cʰantogānāṃ bʰedāḥ / ṣaṭ / te katame / āha / tad yatʰā / kautʰumāḥ / ca-arāyaṇīyāḥ / lāṅgalāḥ / sauvarcasāḥ / kāpiñjaleyāḥ / ārṣṭiṣeṇā iti /
Verse: 2    
kiṃ bʰavato mātr̥jaṃ gotraṃ / āha / pārāśarīyaṃ / paṭʰatu bʰavān sāvitrīṃ / katʰaṃ bʰavati / katyakṣarā sāvitrī / katʰigaṇḍā / katipadā /
Verse: 3    
caturviṃśatyakṣarā sāvitrī / trigaṇḍā / aṣṭākṣarapadā / uccārayatu bʰavān sāvitrīṃátʰa kʰalu bʰoḥ puṣkarasārin sotpattikāṃ sāvitrīṃ pravakṣyāmi / tac cʰrūyatāṃ /
Verse: 4    
katʰayatu bʰavān /
Verse: 5    
bʰūta-pūrvaṃ brāhmaṇātīte +adʰvani vasur nāma r̥ṣir bʰūva / pañcābʰijña ugratejā mahānubʰāvo dʰyānānāṃ lābʰī / tena tatra takṣakaduhitā kapilā nāma āsāditā bʰāryā-artʰaṃ / sa tatra saṃrakta-cittas tayā kanyayā sārdʰaṃ maitʰunam agaccʰat / sa r̥ṣi (45) r̥ddʰyā bʰraṣṭo dʰyānebʰyo vañcitaḥ / r̥ddʰiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhamāṇas tasyāṃ velāyāṃ sāvitrīṃ bʰāṣate sma / tad yatʰā /

Paragraph: 45 
Verse: 1    
oṃ bʰūr bʰuvaḥ svaḥ / tat savitur vareṇyaṃ bʰargo devasya dʰīmahi / dʰiyo yo naḥ pracodayāt /
Verse: 2    
iti hi brāhmaṇa ajñāna-śodʰanārtʰam imam eva mantraṃ sa brāhmaṇo divā-rātraṃ japati sma / iyaṃ brāhmaṇānāṃ sāvitrī / pūrvajaḥ prajāpatiḥ


Verse: 3ab    
jaṭilastāpaso bʰūtvā gahanaṃ vanam āśritaḥ /
Verse: 3cd    
gambʰīrāv abʰāse tatra hy ātmārāmas taporataḥ /


Verse: 4    
devasya śreṣṭʰakaṃ bʰījanam apanābʰyo paviṣṭa imaṃmantram ajapat / iyaṃ kṣatriyāṇāṃ sāvitrī /
Verse: 5    
oṃ citraṃ hi vaiśyakanyakā / atʰa kanyā artʰataḥ pravīṇā /

Paragraph: 46 
Verse: 1    
iyaṃ vaiśyānāṃ sāvitrī / om atapaḥ sutapaḥ / jīvema śaradāṃ śataṃ / paśyema śaradāṃ śataṃ / iyaṃ śūdrāṇāṃ sāvitrī / oṃ bʰūr bʰuvaḥ svaḥ /


Verse: 2ab    
kāmā hi loke paramāḥ prajānāṃ kleśaprahāṇe bʰūtā antarāyāḥ /
Verse: 2cd    
tasmād bʰavantaḥ prajahantu kāmān tato +atulaṃ prāpsy atʰa brahma-lokaṃ /


Verse: 3    
itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bʰāṣitā, pūrvakaiś ca samyak saṃbuddʰair abʰyanumoditā /



nakṣatravaṃśaḥ


Verse: 4    
paṭʰa bʰos triśaṅko nakṣatra-vaṃśaṃ / atʰa kiṃ / bʰoḥ katʰayatu bʰavān / śrūyatāṃ bʰoḥ puṣkarasārin nakṣatra-vaṃśaṃ katʰayiṣyāmi / tad yatʰā /
Verse: 5    
kr̥ttikā rohiṇī mr̥gaśirā ārdrā punarvashḥ puṣyaḥ aśleṣā magʰā pūrvapʰalgunī uttarapʰalgunī hastā citrā svātī viśākʰā anurādʰā jyeṣṭʰā mūlā pūrvāṣāḍʰā uttarāṣāḍʰā abʰijit śravaṇā dʰaniṣṭʰā śatabʰiṣā pūrvabʰādrapadā uttarabʰādrapadā revatī aśvinī bʰaraṇī / ity etāni bʰoḥ puṣkarasārinn aṣṭāviṃśati-nakṣatrāṇī /
Verse: 6    
kati-tārakāṇi kati-saṃstʰānāni kati-muhūrta-yogāni kim-āhārāṇi kiṃ-daivatāni kiṃ-gotrāṇi /
Verse: 7    
kr̥ttikā bʰoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣura-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ (47) dadʰyāhāram agnidaivataṃ vaiśyāyanīyaṃ gotreṇa / rohiṇī-nakṣatraṃ pañca-tārakaṃ śakaṭākr̥ti-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ mr̥gamāṃsāhāraṃ prajāpati-daivataṃ bʰāradvājaṃ gotreṇa / mr̥gaśirā-nakṣatraṃ tritāraṃ mr̥gaśīrṣa-saṃstʰānaṃ triṃśan muhūrta-yogaṃ pʰalamūlāhāraṃ soma-daivataṃ mr̥gāyaṇīyaṃ gotreṇa / ārdra-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ pañca-daśa-muhūrta-yogaṃ sarpirmaṇḍāhāraṃ sūrya-daivataṃ hārītītāyanīyaṃ gotreṇa / punarvasu-nakṣatraṃ dvitāraṃ pada-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ madʰy?āhāram aditidaivataṃ vāśiṣṭʰaṃ gotreṇa / puṣya-nakṣatraṃ tritāraṃ vardʰamāna-saṃstʰānaṃ triśan-muhūrta-yogaṃ madʰu-maṇḍāhāraṃ br̥haspati-daivatam aupamanyavīyaṃ gotreṇa / aśleṣā-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ pañca-daśa-muhūrta-yogaṃ pāyasa-bʰojanaṃ sarpa-daivataṃ maitrāyaṇīyaṃ gotreṇa /

Paragraph: 47 
Verse: 1    
iti-imāni bʰoḥ puṣkarasārin sapta-nakṣatrāṇi pūrva-dvārakāṇi / magʰā-nakṣatraṃ (48) pañca-tāraṃ nadī-kubja-saṃstʰānaṃ triśan-muhūrta-yogaṃ tila-kr̥sarāhāraṃ pitr̥daivataṃ piṅgalāyanīyaṃ gotreṇa / pūrvapʰalgunī-nakṣatraṃ dvitāraṃ padaka-saṃstʰānaṃ triśan muhūrta-yogaṃ vilvabʰojanaṃ bʰavadevataṃ gautamīyaṃ gotreṇa / uttarapʰalgunī-nakṣatraṃ dvitāraṃ padaka-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ godʰūmamatsyāhāram aryamādaivataṃ kauśikaṃ gotreṇa / hasta-nakṣatraṃ pañca-tāraṃ hasta-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ śyāmākabʰojanaṃ sūrya-daivataṃ kāśyapaṃ gotreṇa / citrā-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ mudgakr̥saragʰr̥ta-pūpāhāraṃ tvaṣṭr̥daivataṃ kātyāyanīyaṃ gotreṇa /

Paragraph: 48 
Verse: 1    
svātī-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ pañca-daśa-muhūrta-yogaṃ mudgakr̥sarapʰalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa / viśākʰā-nakṣatraṃ dvitāraṃ viṣāṇa-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ tila-puṣpāhāram indrāgnidaivataṃ śāṃkʰāyanīyaṃ gotreṇa /

Paragraph: 49 
Verse: 1    
ity etāni bʰoḥ puṣkarasārin sapta-nakṣatrāṇi dakṣiṇādvārakāṇi /
Verse: 2    
anurādʰā-nakṣatraṃ catustāraṃ ratnābalī-saṃstʰānaṃ triśan-muhūrta-yogaṃ surāmāṃsāhāraṃ mitradaivatam ālaṃbāyanīyaṃ gotreṇa / jyeṣṭʰā-nakṣatraṃ tritāraṃ yavamadʰya-saṃstʰānaṃ pañca-daśa-muhūrta-yogaṃ śāliyavāgubʰojanam indradaivataṃ dīrgʰakātyāyanīyaṃ gotreṇa / mūla-nakṣatraṃ saptatāraṃ vr̥ścika-saṃstʰānaṃ triśan-muhūrta-yogaṃ mūlapʰalāhāraṃ nairr̥tidaivataṃ kātyāyanīyaṃ gotreṇa / pūrvāṣāḍʰā-nakṣatraṃ catustāraṃ govikrama-saṃstʰānaṃ triśan-muhūrta-yogaṃ nyagrodʰakaṣāyāhāraṃ toyadaivataṃ darbʰakātyāyanīyaṃ gotreṇa / uttarāṣāḍʰā-nakṣatraṃ catustāraṃ gajavikrama-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ madʰu-lājāhāraṃ viśva-daivataṃ maudgalāyanīyaṃ gotreṇa / abʰijin-nakṣatraṃ tritāraṃ gośīrsa-saṃstʰānaṃ ṣaṇ-muhūrta-yogaṃ (50) vāyuāhāraṃ brahma-daivataṃ brahmāvatīyaṃ gotreṇa / śravaṇā-nakṣatraṃ tritāraṃ yavamadʰya-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa /

Paragraph: 50 
Verse: 1    
ity etāni bʰoḥ puṣkarasārin sapta-nakṣatrāṇi paścimadvārakāṇi /
Verse: 2    
dʰaniṣṭʰā-nakṣatraṃ catustāraṃ śakuna-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ kulattʰapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa / śatabʰiṣā-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ pañca-daśa-muhūrta-yogaṃ yavāgubʰojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa / pūrvabʰādrapadā-nakṣatraṃ dvitāraṃ padaka-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ māṃsa-rudʰirāhāram ahirbudʰnyadaivataṃ jātūkarṇyaṃ gotreṇa / uttarabʰādrapadā-nakṣatraṃ dvitāraṃ padaka-saṃstʰānaṃ pañca-catvāriṃśan-muhūrta-yogaṃ (51) māṃsāhāram aryamādaivataṃ dʰyānadrāhyāyaṇīyaṃ gotreṇa / revatī-nakṣatram eka-tāraṃ tilaka-saṃstʰānaṃ triśan-muhūrta-yogaṃ dadʰyāhāraṃ pūṣadaivatam aṣṭabʰaginīyaṃ gotreṇa / aśvinī-nakṣatraṃ dvitāraṃ turagaśīrṣa-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ madʰu-pāyasabʰojanaṃ gandʰarva-daivataṃ maitrāyāṇīyaṃ gotreṇa / bʰaraṇī-nakṣatraṃ tritāraṃ bʰaga-saṃstʰānaṃ triṃśan-muhūrta-yogaṃ tila-taṇḍūlāhāraṃ yamadaivataṃ bʰārgavīyaṃ gotreṇa /

Paragraph: 51 
Verse: 1    
ity etāni bʰoḥ puṣkarasārin sapta-nakṣatrāṇi uttara-dvārakāṇi /
Verse: 2    
amīṣāṃ bʰoḥ pppuṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇ-nakṣatrāṇi pañca-catvāriṃśan-muhūrta-yogāni / tad yatʰā / rohiṇī punarvasu uttarapʰalgunī viśākʰā uttarāṣāḍʰā uttarabʰādrapadā ceti /
Verse: 3    
pañca-nakṣatrāṇi pañca-daśa-muhūrta-yogāni / tad yatʰā / ārdrā aśleṣā svātī jyeṣṭʰā śatabʰiṣā ceti / eko +abʰijit ṣaṇ-muhūrta-yogaḥ / avaśiṣṭāni triṃśan-muhūrta-yogāni /

Paragraph: 52 
Verse: 1    
amīṣāṃ bʰoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrva-dvārikāṇāṃ kr̥ttikā pratʰamā nāmāśleṣā paścimā nāma / amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇa-dvārikāṇāṃ magʰā pratʰamā nāma viśākʰā paścimā nāma / amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇām anurādʰā pratʰamā nāma śravaṇā paścimā nāma / amīṣāṃ saptānāṃ nakṣatrāṇām uttara-dvārikāṇāṃ dʰaniṣṭʰā pratʰamā nāma bʰaraṇī paścimā nāma /

Paragraph: 53 
Verse: 2    
amīṣāṃ bʰoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni / katamāni sapta / yad uta trīṇi pūrvāṇi viśākʰānurādʰā punarvashḥ svātiś ca / trīṇi dāruṇāni / ārdrā aśleṣā bʰaraṇī ceti / catvāri sammānanīyāni / yad uta trīṇi uttarāṇi rohiṇī ceti / pañca mr̥dukāni / śravaṇā dʰaniṣṭʰā śatabʰiṣā jyeṣṭʰā mūlā iti / pañca dʰāraṇīyāni / hastā citrā aśleṣā magʰā abʰijic ceti / catvāri kṣipra-karaṇīyāni / yad uta kr̥ttikā mr̥gaśirā puṣyā aśvinī ceti /



nakṣatrāṇāṃ yogaḥ


Paragraph: 52 
Verse: 3    
amīṣāṃ bʰoḥ puṣkarasārinn aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bʰavanti / r̥ṣabʰānusārī yogaḥ / vatsānusārī yogaḥ / yuganaddʰo yogaḥ / tatra nakṣatraṃ yadi purastād gaccʰati candraś ca pr̥ṣṭʰataḥ, ayam ucyate r̥ṣabʰānusārī yoga iti / yad uta candraḥ purastād gaccʰati nakṣatraṃ ca pr̥ṣṭʰataḥ, tadā bʰavati vatsānusārī yogaḥ / yadi punaś candro nakṣatraṃ ca-ubʰau samau yugapad gaccʰataḥ, tadāyam ucyate yuganaddʰo yoga iti /



grahaḥ



Paragraph: 53 
Verse: 1 
atʰa kʰalu bʰoḥ puṣkarasārin grahān pravakṣyāmi tac cʰrūyatāṃ / tad yatʰā śukro br̥haspatiḥ śanaiścaro budʰo +aṅgārakaḥ sūryas tārādʰipatiś ceti /



rātridivasayor hrāsavr̥ddʰī


Verse: 2    
evaṃ viparivartamāne loke nakṣatreṣu pravibʰakteṣu katʰaṃ rātridivasānāṃ hrāso vr̥ddʰiś ca bʰavati / tad ucyate /
Verse: 3    
hemantānāṃ dvitīye māsi rohiṇyām aṣṭamyāṃ dvādaśa-muhūrto divaso bʰavati / aṣṭādaśa-muhūrtā rātriḥ / grīṣmāṇāṃ paścime māse rohiṇyām aṣṭamyām aṣṭādaśa-muhūrto divaso bʰavati / dvādaśa-muhūrtā rātriḥ / varṣāṇāṃ paścime māse rohiṇyām aṣṭamyāṃ catur-daśa-muhūrto divaso bʰavati / ṣoḍaśa-muhūrtā rātriḥ /
Verse: 4    
kiṃ bʰos triśaṅko rātridivasānāṃ prastʰānaṃ / divasānudivasaṃ / kiṃ pakṣasya prastʰānaṃ / (54) pratipad / kiṃ saṃvatsarasya prastʰānaṃ / pauṣaḥ / kim r̥tūnāṃ prastʰānaṃ / prāvr̥ṭ /



-muhūrtanāmāni


Paragraph: 54 
Verse: 1    
kiṃ bʰos triśaṅko kṣaṇasya parimāṇaṃ / kiṃ lavasya / kiṃ muhūrtasya /
Verse: 2    
tad yatʰā bʰoḥ puṣkarasārin striyā nātidīrgʰahrasvaḥ kartinyāḥ sūtrodyāmaḥ / evaṃ dīrgʰas tatkṣaṇaḥ / viṃśatyadʰikaṃ tatkṣaṇaśatam ekaḥ kṣaṇaḥ / ṣaṣṭikṣaṇā eko lavaḥ / triṃśallavā eko muhūrtaḥ / etena kramasambandʰena triṃśan-muhūrtam ekaṃ rātridivasam anumīyate / teṣāṃ muhūrtānām imāni nāmāni bʰavanti /
Verse: 3    
āditya udayati ṣaṇṇavati-pauruṣāyāṃ cʰāyāyāṃ caturojā nāma muhūrto bʰavati / ṣaṣṭipauruṣāyāṃ cʰāyāyāṃ śveto nāma muhūrto bʰavati / dvādaśa-pauruṣāyāṃ cʰāyāyāṃ samr̥ddʰo nāma muhūrto bʰavati / ṣaṭpauruṣāyāṃ cʰāyāyāṃ śarapatʰo nāma muhūrto bʰavati /

Paragraph: 55 
Verse: 1    
pañca-pauruṣāyāṃ cʰāyāyām atisamr̥ddʰo nāma muhūrto bʰavat / catuḥ-pauruṣāyāṃ cʰāyāyām udgato nāma muhūrto bʰavati / tripauruṣāyāṃ cʰāyāyāṃ sumukʰo nāma muhūrto bʰavati / stʰite madʰyāhne vajrako nāma muhūrto bʰavati / parivr̥tte madʰyāhne tripuruṣāyāṃ cʰāyāyāṃ rohito nāma muhūrto bʰavati /
Verse: 2    
catuḥ-pauruṣāyāṃ cʰāyāyāṃ balo nāma muhūrto bʰavati / pañca-pauruṣāyāṃ cʰayayaṃ vijayo nāma muhūrtaḥ / ṣaṭpauruṣāyāṃ cʰāyāyāṃ sarva-raso nāma muhūrtaḥ / dvādaśa-paruṣāyāṃ cʰāyāyāṃ vasur nāma muhūrtaḥ / ṣaṣṭipauruṣāyāṃ cʰāyāyāṃ sundaro nāma muhūrtaḥ / avataramāṇa āditye ṣaṇṇavati-pauruṣāyāṃ cʰāyāyāṃ parabʰayo nāma muhūrto bʰavati /
Verse: 3    
ity etāni divasasya muhūrtāni /
Verse: 4    
atʰa kʰalu bʰoḥ puṣkarasārin rātryā muhūrtāni vyākʰyāsyāmiástaṃgata āditye raudro nāma muhūrtaḥ / tatas tārāvacaro nāma muhūrtaḥ / saṃyamo nāma muhūrtaḥ (56) sāṃpraiyako nāma muhūrtaḥ / ananto nāma muhūrtaḥ / gardabʰā nāma muhūrtaḥ / rākṣaso nāma muhūrtaḥ / stʰite +ardʰarātre +avayavo nāma muhūrtaḥ / atikrānte +ardʰarātre brahmā nāma muhūrtaḥ / ditir nāma muhūrtaḥ / ātapāgnir nāma muhūrta / abʰijin nāma muhūrtaḥ / ity etāni rātrer muhūrtanāmāni / iti bʰoḥ puṣkarasārin imāni triśan muhūrtāni yair aho-rātraṃ prajñāyate /

Paragraph: 56 
Verse: 1    
tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ / tatra triṃśatitamo bʰāgo muhūrtasya lavaḥ / ṣaṣṭitamo bʰāgo lavasya kṣaṇaḥ / viṃśatyuttarabʰāgaśataṃ kṣaṇasya tatkṣaṇaḥ / tad yatʰā striyā nātidīrgʰahrasvaḥ kartinyāḥ sūtrodyāmaḥ / evaṃ dīrgʰas tatkṣaṇaḥḥ / viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ / ṣaṣṭikṣaṇā eko lavaḥ / triṃśallavā eko muhūrtaḥ / etena kramayogena triṃśan-muhūrtam ekam aho-rātraṃ / triṃśad ahorātrāṇy eko māsaḥ / dvādaśa-māsāḥ saṃvatsaraḥ / caturojāḥ śvetaḥ samr̥ddʰaḥ śarapatʰo +atisamr̥ddʰa udgataḥ (57) sumukʰo vajrako rohito balo vijayaḥ sarva-raso vasuḥ sundaraḥ para-bʰayaḥ / raudras tārāvacaraḥ saṃyamaḥ sāṃpraiyako +annanto gardabʰo rākṣaso +avayavo brahmā ditir arko vidʰamano āgneya ātapāgnir abʰijit /

Paragraph: 57 
Verse: 1    
iti-imāni muhūrtānāṃ nāmāni /



kāla-utpattiḥ


Verse: 2ab    
kālotpattim api te brāhmaṇa vakṣyāmi śr̥ṇu /
Verse: 2cd    
kālasya kiṃ pramāṇam iti tad ucyate /


Verse: 3    
dvāvakṣinimeṣāv eko lavaḥ / asṭau lavā ekā kāṣṭʰā / ṣoḍaśakāṣṭʰā ekā kalā / kalānāṃ triṃśadeko nāḍikā / tatra dve nāḍika eko muhūrtaḥ /
Verse: 4    
nāḍikāyāḥ punaḥ kiṃ pramāṇaṃ / tad ucyate /
Verse: 5    
droṇaṃ salilasyaikaṃ / taddʰaraṇato dve palaśate bʰavataḥ / nālikācʰidrasya kiṃ pramāṇaṃ / suvarṇa-mātraṃ / upari catur-aṅgulā suvarṇa-śalākā kartavyā / (58) vr̥ttaparimaṇḍalā samāntāc caturasrā āyatā / yadā ca-evaṃ śīryeta tat toyaṃ gʰaṭasya tadaikā nāḍikā / etena nālikāpramāṇena vibʰakte dve nāḍika eko muhūrtaḥ / etena bʰo brāhmaṇa triṃśan muhūrtāḥ / yai rātridivasā anumīyanta iti /

Paragraph: 58 
Verse: 1    
tataḥ ṣoḍaśa nimeṣā ekā kāṣṭʰā / ṣoḍaśa kāṣṭʰā ekā kalā / ṣaṣṭikalā eko muhūrtaḥ / triṃśan-muhūrtā ekam ahorātram / triṃśad ahorātrāṇy eko māsaḥ / dvādaśa-māsāḥ saṃvatsaraḥ /
Verse: 2    
etena punarakṣinimeṣeṇa ṣoḍaśakoṭayo +aṣṭapañcāśac ca śata-sahasrāṇi aṣṭāśīti-sahasrāṇi sa evaṃ māpitaḥ / tac ca brāhmaṇa kālotpattir vyākʰyātā /



krośayojana-utpattiḥ


Verse: 3    
sr̥ṇu brāhmaṇa krośayojanānām utpattiṃ / sapta paramāṇava eko +aṇur bʰavati / saptāṇavaḥ sarva-sūkṣmaṃ dr̥syate / tad ekaṃ vātāyanarajaḥ / vātāyanarajāṃsi sapta, śaśa-karajaḥ / sapta śaśa-karajāṃsy eḍa-karajaḥ / sapta eḍa-karajāṃśyekaṃ gorajaḥ / saptagorajāṃsy ekā yūkā / saptayūkā ekā likṣā / saptalikṣā eko yavaḥ / sapta yavā ekāṅguliḥ / dvādaśāṅgulayo vitastiḥ / dve vitastī eko hastaḥ / catvāro hastā ekaṃ dʰanuḥ / dʰanuḥ-sahasram ekaḥ krośaḥ / catvāraḥ krośā eko māgadʰayojanaḥ / yojanasya pramāṇaṃ piṇḍitāṃ /

Paragraph: 59 
Verse: 1    
paramāṇūnāṃ koṭiśata-sahasrāṇi catur-viṃśatiś caikonatriṃśatkoṭi-sahasrāṇi dvādaśa ca śata-sahasrāṇi / evaṃ māpitaṃ yojanam iti /
Verse: 2    
śr̥ṇu brāhmaṇa suvarṇasya parimāṇotpattiṃ / tatkatʰayatu bʰavān /
Verse: 3    
dvādaśa yavā māṣakaḥ / ṣoḍaśa māsakā ekaḥ karṣaḥ / suvarṇasya parimāṇaṃ piṇḍitam iti / dve koṭī pañca-viṃśatiś ca sahasrāṇi pañca-śatāny aṣṭau ca paramāṇavaḥ / evaṃ māpitā brāhmaṇa suvarṇasya parimāṇa-utpattiḥ /
Verse: 4    
śr̥ṇu brāhmaṇa palapramāṇaṃ / catuḥṣaṣṭi-māṣakāḥ palaṃ māgadʰakaṃ / māgadʰakayā tulayā palasya parimāṇaṃ piṇḍitaṃ / paramāṇūnām aṣṭakoṭayaḥ saptacatvāriṃśac ca śata-sahasrāṇi sapta ca sahasrāṇi dve śate +aśītiś ca paramāṇavaḥ / evaṃ māpitaṃ brāhmaṇa palasya parimāṇam iti /
Verse: 5    
śr̥ṇu brāhmaṇa rasa-parimāṇasya-utpattiṃ / catur-viṃśati-palāni māgadʰakaḥ / prastʰaḥ / tat rasa-parimāṇaṃ / māgadʰakayā tulayā prastʰāsya parimāṇaṃ piṇḍitaṃ / dve koṭiśate tisraś ca koṭaya ekonatiṃśac ca śata-sahasrāṇi catuḥsaptati (60) sahasrāṇi sapta ca śatāni viṃśatiś ca paramāṇavaḥ / evaṃ māpitā brāhmaṇa rasa-mānasya-utpattir iti /

Paragraph: 60 
Verse: 1    
śr̥ṇu brāhmaṇa dʰānya-parimāṇasya-utpattiṃ / ekonatriṃśati-palāny eka-karṣeṇonāni māgadʰaḥ prastʰaḥ / māpitaṃ dʰānya-parimāṇaṃ / māgadʰakayā tulayā prastʰasya parimāṇaṃ piṇḍitaṃ / koṭiśatam aṣṭapañcāśac ca koṭayo dvir aśītiś ca śata sahasrāṇi eka-ṣaṣṭiś ca sahasrāṇi pañca-śatāni triṃśac ca paramāṇavaḥ / evaṃ māpitaṃ brāhmaṇa dʰānyasya parimāṇam iti /



nakṣatravyā-karaṇaṃ


Verse: 2    
paṭʰa bʰos triśaṅko nakṣatra-vyākaranaṃ nāma-adʰyāyaṃ / atʰa kʰalu bʰo brāhmaṇa nakṣatra-vyākaranaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / katʰayatu bʰavān /

Paragraph: 61 
Verse: 1    
kr̥ttikāsu jāto mānavo yaśasvī bʰavati / rohiṇyāṃ jātaḥ subʰago bʰavati bʰogavāṃś ca / mr̥gaśirasi jāto yuddʰārtʰī bʰavati / ārdrāyāṃ jāta utso +anna-pānānāṃ bʰavati / punarvasau jātaḥ kr̥ṣimān bʰavati gorakṣaś ca / puṣye jātaḥ śīlavān bʰavati / aśleṣāyāṃ jātaḥ kāmuko bʰavati / magʰāyāṃ jāto matimān bʰavati, mahā-ātmā ca / pūrvapʰalgunyāṃ jāto +alpa-ayuṣko bʰavati / uttarapʰalgunyāṃ jāta upavāsaśīlo bʰavati, svargaparāyaṇaś ca / haste jātaś cauro bʰavati / citrāyāṃ jāto nr̥tyagītakuśalo bʰavati, ābʰaraṇa-vidʰijñaś ca / svātyāṃ jāto gaṇako bʰavati, gaṇaka-mahāmātro / viśākʰāyāṃ jāto rāja-bʰaṭo bʰavati / anurādʰāyāṃ jāto vāṇijako bʰavati sārtʰikaḥ / jyeṣṭʰāyāṃ jāto +alpa-ayuṣko bʰavati, alpa-bʰogaś ca / mūle jātaḥ putravān bʰavati, yaśasvī ca / pūrvāṣāḍʰāyāṃ jāto yogācāro bʰavati / uttarāṣāḍʰāyāṃ jāto bʰakteśvaraḥ kulīnaś ca bʰavati / abʰijiti jātaḥ kīrtimān puruṣo bʰavati / śravaṇe jāto (62) rāja-pūjito bʰavati / dʰaniṣṭʰāyāṃ jāto dʰanāḍʰyo bʰavati / śatabʰiṣāyāṃ jāto mūliko bʰavati / pūrvabʰādrapadāyāṃ jātaś caura-senāpatir bʰavati / uttarabʰādrapadāyāṃ jāto gandʰiko bʰavati, gandʰarvaś ca / revatyāṃ jāto nāviko bʰavati / aśvinyāṃ jāto +aśvavāṇijako bʰavati / bʰaraṇyāṃ jāto vadʰyagʰātako bʰavati / ayaṃ bʰoḥ puṣkarasārin nakṣatra-vyākaraṇo nāma /



nakṣatranirdeśaḥ


Paragraph: 62 
Verse: 1    
paṭʰa bʰos triśaṅko nakṣatra-nirdeśaṃ nāma-adʰyāyaṃ / atʰa bʰoḥ puṣkarasārin nakṣatra-nirdeśaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi tac cʰrūyatāṃ / katʰayatu bʰavān /


Verse: 2ab    
kr̥ttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā /
Verse: 2cd    
prabʰūratnojvalaṃ ca-eva tan nagaraṃ vinirdiśet //

Verse: 3ab    
rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet /
Verse: 3cd    
dʰārmiko +atra jano bʰūyāt prabʰūta-dʰana-sañcayaḥ /
Verse: 3ef    
vidyā-prakr̥ti-sampannaḥ svadārābʰir ato +api ca //

Verse: 4ab    
mr̥gaśīrṣe niviṣṭaṃ tu strībʰir gobʰir dʰanais tatʰā /
Verse: 4cd    
mālyabʰogaiś ca saṅkīrṇam adbʰutaiś ca puraskr̥taṃ //

Paragraph: 63 
Verse: 1ab    
ārdrāyāṃ matsya-māṃsāni bʰakṣyabʰojyadʰanāni ca /
Verse: 1cd    
bʰavanti krūrapuruṣā mūrkʰaprakr̥tayaḥ pure //

Verse: 2ab    
punarvasau niviṣṭe tu nagaraṃ dīpyate śriyā /
Verse: 2cd    
prabʰūta-dʰana-dʰānyaṃ ca bʰūtvā vā-api vinaśyati //

Verse: 3ab    
srīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati /
Verse: 3cd    
yuktāḥ śriyā ca dʰarmiṣṭʰās tatʰiva cirajīvinaḥ //

Verse: 4ab    
tejasvinaś ca dīrgʰāyur-dʰana-dʰānya-rasānvitāḥ /
Verse: 4cd    
vanaspatis tatʰā kṣipraṃ puṣyet tatra punaḥ punaḥ //

Verse: 5ab    
aśleṣāyāṃ niviṣṭe tu durbʰagāḥ kalaha-priyāḥ /
Verse: 5cd    
duḥśīlā duḥkʰabʰājaś ca nivasanti narādʰamāḥ //

Verse: 6ab    
magʰāyāṃ ca niviṣṭe tu vidyāvanto mahā-dʰanāḥ /
Verse: 6cd    
svadārā-abʰiratā martyā jāyante suparākramāḥ //

Paragraph: 64 
Verse: 1ab    
pʰalgunyāṃ tu striyo mālyaṃ bʰojanāccʰādanaṃ śubʰaṃ /
Verse: 1cd    
gandʰopetāni dʰanyāni niviṣṭe nagare bʰavet //

Verse: 2ab    
uttarāyāṃ tu pʰālgunyāṃ dʰānyāni ca dʰanāni ca /
Verse: 2cd    
mūrkʰā janā jitāḥ strībʰir niviṣṭe nagare bʰavet //

Verse: 3ab    
haste ca viniviṣṭe tu vidyāvanto mahā-dʰanāḥ /
Verse: 3cd    
parasparaṃ ca rucitaṃ śayanaṃ nagare bʰavet //

Verse: 4ab    
citrāyāṃ ca niviṣṭe tu strī-jitāḥ sarva-mānavāḥ /
Verse: 4cd    
śrīmat-kāntaṃ ca nagaraṃ jvalantaṃ tad vinirdiśet //

Verse: 5ab    
svātyāṃ pure niviṣṭe tu prabʰūta-dʰana-sañcayāḥ /
Verse: 5cd    
lubdʰāḥ krūrāś ca mūrkʰāś ca prabʰūtā nagare bʰavet //

Verse: 6ab    
viśākʰāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā /
Verse: 6cd    
yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśed //

Verse: 7ab    
anurādʰāniviṣṭe tu dʰarma-śīlā jitendriyāḥ /
Verse: 7cd    
svadāraniratāḥ puṇyā japahomaparāyaṇāḥ //

Paragraph: 65 
Verse: 1ab    
jyeṣṭʰāyāṃ sanniviṣṭaṃ tu bahu-ratnadʰanānvitaiḥ /
Verse: 1cd    
sattvair veda-vidaiḥ pūrṇaṃ śaśvatsamabʰivardʰate //

Verse: 2ab    
mūlena saniviṣṭaṃ tu puraṃ dʰānya-dʰanānvitaṃ /
Verse: 2cd    
duḥśīlajana-saṅkīrṇaṃ pāṃsunā ca vinaśyati //

Verse: 3ab    
pūrvāṣāḍʰāniviṣṭaṃ tu puraṃ syād dʰana-dʰānya-bʰāk /
Verse: 3cd    
lubdʰāḥ krūrāś ca mūrkʰāś ca nivasanti narādʰamāḥ //

Verse: 4ab    
niviṣṭe tūttarāyāṃ ca dʰana-dʰānya-samuccayaḥ /
Verse: 4cd    
vidyāprakr̥tisampanno janaś ca kalaha-priyaḥ //

Verse: 5ab    
abʰijiti niviṣṭe tu nagare tatra moditāḥ /
Verse: 5cd    
narāḥ sarve sadā hr̥ṣṭāḥ parasparānurāgiṇaḥ //

Verse: 6ab    
śravaṇāyāṃ niviṣṭaṃ tu puraṃ dʰānya-dʰanānvitaṃ /
Verse: 6cd    
arogijana-bʰūyiṣṭʰasahitaṃ tad vinirdiśet //

Verse: 7ab    
dʰaniṣṭʰāyāṃ niviṣṭaṃ tu strī-jitaṃ puram ādiśet /
Verse: 7cd    
prabʰūta-vastramālyaṃ ca kāma-bʰoga-vivirjitam //

Verse: 8ab    
pure śatabʰiṣā-yukta mūrkʰaśāṭʰya-priyā jahāḥ /
Verse: 8cd    
strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati //

Paragraph: 66 
Verse: 1ab    
pure proṣṭʰapadādʰyakṣe narās tatra sukʰa-priyāḥ /
Verse: 1cd    
paropatāpino mūrkʰā mānakāmavivarjitāḥ //

Verse: 2ab    
uttarāyāṃ niviṣṭe tu śaśvadvr̥ddʰir anuttarā /
Verse: 2cd    
pūrṇaṃ ca dʰana-dʰānyābʰyāṃ ratnāḍʰyaṃ ca vinirdiśet //

Verse: 3ab    
pure niviṣṭe raivatyāṃ sundarī janatā bʰavet /
Verse: 3cd    
kʰaroṣṭraṃ ca-eva gāvaś ca prabʰūta-dʰana-dʰānyatā //

Verse: 4ab    
aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivam ādiśet /
Verse: 4cd    
arogijana-sampūrṇaṃ darśanīyajanākulam //

Verse: 5ab    
bʰaraṇyāṃ sanniviṣṭe tu durbʰagāḥ kalaha-priyāḥ /
Verse: 5cd    
duḥśīlā duḥkʰabʰājaś ca vasanti puruṣādʰamāḥ //

Verse: 6ab    
purāṇi rāṣṭraṇi tatʰā gr̥hāṇi nakṣatra-yogaṃ prasamīkṣya vidvān /
Verse: 6cd    
iṣṭe praśaste ca niveśayet tu pūrve ca janme +adʰigataṃ mayedaṃ //


Paragraph: 67 
Verse: 1    
ayaṃ bʰoḥ puṣkarasārin nakṣatra-nirdeśo nāma-adʰyāyaḥ /



nakṣatrāṇāṃ stʰāna-nirdeśaḥ


Verse: 2    
atʰa kʰalu bʰoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ(28ẽh) nakṣatrāṇāṃ stʰāna-nirdeśaṃ nāma-adʰyāyaṃ pravakṣyāmi / etac cʰrūyatāṃ /
Verse: 3    
katʰayatu bʰagavān /
Verse: 4    
kr̥ttikā bʰoḥ puṣkarasārin nakṣatraṃ kaliṅga-magadʰānāṃ / rohiṇī sarva-prajāyāḥ / mr̥gaśirā videhānāṃ rājopasevakānāṃ ca / evam ārdrā kṣatriyāṇāṃ brāhmaṇānaṃ ca / punarvasuḥ sauparṇānāṃ / puṣya-nakṣatraṃ sarveṣām avadāta-vadāta-vasanānāṃ / rāja-padasevakānāṃ ca / aśleṣā nāgānāṃ haimavatānāṃ ca / magʰā-nakṣatraṃ gauḍikānāṃ / pūrvapʰalgunī caurāṇāṃ / uttarapʰalgunī avantīnāṃ / hastā saurāṣṭrikāṇāṃ / citrā pakṣiṇāṃ dvipadānāṃ / svātī sarveṣāṃ pravrajyāsamāpannānāṃ / viśākʰā audakānāṃ / anurādʰā vāṇijakānāṃ śākaṭikānāṃ ca / jyeṣṭʰā dauvālikānāṃ / (68) mūlā patʰikānāṃ / pūrvāṣāḍʰā vāhlīkānāṃ ca / uttarāṣāḍʰā kāmbojānāṃ / abʰijit sarveṣāṃ dakṣiṇāpatʰikānāṃ tāmraparṇikānāṃ ca / śravaṇā gʰādakānāṃ caurāṇāṃ ca / dʰaniṣṭʰā kuru-pāñcālānāṃ / śatabʰiṣā maulikānām ārtʰavaṇikānāṃ ca / pūrvabʰādrapadā gandʰikānāṃ yavana-kāmbojānāṃ ca / uttarabʰādrapadā gandʰarvāṇāṃ / revatī nāvikānāṃ ca / aśvinī aśvavāṇijānāṃ ca / bʰaraṇī bʰadrapadakarmaṇāṃ bʰadrakāyākānāṃ ca /

Paragraph: 68 
Verse: 1    
ayaṃ bʰoḥ puṣkarasārin nakṣatrāṇāṃ stʰāna-nirdeśa-vyākaraṇo nāma-adʰyāyaḥ /



r̥tuvarṣaḥ


Verse: 2    
paṭʰa bʰos triśaṅko r̥tuvarṣaṃ nāma-adʰyāyaṃ / tad ahaṃ vakṣye śrūyatāṃ / katʰayatu bʰagavān /
Verse: 3    
kr̥ttikāsu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni pravarṣati / varṣo daśa-rātrikaḥ / śravaṇāyuktaproṣṭʰapadāyām agnodako varṣārātro bʰavati / paścād varṣaṃ saṃjanayati / hemante grīṣme grīṇi ca-atra (69) bʰaya-pragrahāṇi bʰavanti / agni-bʰayaṃ śastra-bʰayaṃ ca-udaka-bʰayaṃ ca bʰavati / uktaṃ kr̥ttikāsu /

Paragraph: 69 
Verse: 1    
rohiṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka-viṃśatyāḍʰakāni pravarṣati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / eṣa ca varṣārātraḥ sāroparodʰaḥ sasyaṃ ca saṃpādayati / dvau ca-atra rogau prabalau bʰavataḥ / kukṣirogaś cakṣūrogaś ca / caura-bahulāś ca-atra diśo bʰavanti / uktaṃ ca rohiṇyāṃ /
Verse: 2    
mr̥gaśirasi grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni pravarṣati / sāroparodʰo varṣārātraḥ / paścād varṣaṃ saṃjanayati / nikṣiptaśastrāś ca-atra (70) rājāno bʰavanti / kṣemiṇaḥ sunītikāś ca diśo bʰavanti / muditāś ca-atra janapadā bʰavanti / uktaṃ mr̥gaśirasi /

Paragraph: 70 
Verse: 1    
ārdrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭādaśāḍʰakāni pravarṣati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / nidʰayaś ca rakṣayitavyāḥ / caura-bahulāś ca-atra diśo bʰavanti / nikṣiptaśastrāś ca rājāno bʰavanti / trayaś ca-atra rogāḥ prabalā bʰavanti / jvaraḥ śvāso galagrahaś ca / bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bʰavati / ity uktam ārdrāyāṃ /
Verse: 2    
punarvasau grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati / navatyāḍʰakāni pravarṣati / mahā-megʰān utpādayati / āṣāḍʰāyāṃ praviṣṭāyāṃ mr̥dūni pravarṣati / anantaraṃ ca nirantareṇa pravarṣati / nikṣiptaśastrāś ca rājāno bʰavanti / uktaṃ punarvasau /

Paragraph: 71 
Verse: 1    
puṣye grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati dvātriṃśadāḍʰakāni pravarṣati / atra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / vyaktaṃ pradʰāna-varṣāṇi bʰavanti / sasyaṃ ca niṣpādayati / brāhmaṇa-kṣatriyāṇāṃ ca virodʰo bʰavati / daṃṣṭriṇaś ca-atra prabalā bʰavanti / tatra trayo rogāś ca bʰavanti / gaṇḍāḥ piṭakāḥ pāmāni ca / ity uktaṃ puṣye /
Verse: 2    
aśleṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka-viṃśatyāḍʰakāni pravarṣati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / viṣamāś ca vāyavo vānti / saṃvignāś ca-atra jñānino rājānaś ca bʰavanti / eṣo varṣaḥ sarva-sasyāni sampādayati / jāyāpatikānāṃ rājāmātyānāṃ ca virodʰo bʰavati / uktam aśleṣāyāṃ /
Verse: 3    
magʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni (72) pravarṣati / eṣo varṣaḥ sarva-sasyāni sampādayati / mr̥gapakṣipaśumanuṣyāṇāṃ ca-atra garbʰā vinaśyanti / jana-maraṇaṃ ca-atra bʰaviṣyati-iti / uktaṃ magʰāyāṃ /

Paragraph: 72 
Verse: 1    
pūrvapʰalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni pravarṣati / eṣo varṣaḥ sarva-sasyāni sampādayati / tac ca sasyaṃ janayitvā para-cakra-pīḍitā manuṣyā na sukʰenopabʰuñjate / paśūnāṃ maṇuṣyāṇāṃ ca-atra garbʰāḥ sukʰino bʰavanti / uktaṃ pūrvapʰalgunyāṃ /
Verse: 2    
uttarapʰalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍʰakāni pravarṣati / eṣo varṣaḥ sarva-sasyāni ca sampādayati / nikṣiptaśastrāś ca-atra rājāno bʰavanti / brahma-kṣatriyayoś ca virodʰo bʰavati / kṣipraṃ ca anītikāḥ prajā vinaśyanti / ca-uktam uttarapʰalgunyāṃ /
Verse: 3    
haste grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ekonapañcāśadāḍʰakāni (73) pravarṣati / devaś ca tad yatʰā parikṣipati / patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpa-sārāṇy alpodakāni / durbʰikṣaś ca-atra bʰaviṣyati / uktaṃ haste /

Paragraph: 73 
Verse: 1    
citrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni pravarṣati / sāroparodʰas tataḥ paścād varṣaṃ saṃjanayati / nikṣiptaśastrāś ca rājāno bʰavanti / muditāś ca-atra janapadā bʰavanti / uktaṃ citrāyāṃ /
Verse: 2    
svātyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka-viṃśatyāḍʰakāni pravarṣati / nikṣiptaśastrāś ca rājāno bʰavanti / caurāś ca-atra balavattarā bʰavanti / uktaṃ svātyāṃ /
Verse: 3    
viśākʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍʰakāni (74) pravarṣati / eṣā varṣaḥ sarva-sasyāni sampādayati / rājānaś ca-atra cʰidra-yuktā bʰavanti / agnidāhāś ca-atra prabalā bʰavanti / daṃṣṭriṇaś ca-atra balavanto +api kṣayaṃ gaccʰanti / uktaṃ viśākʰāyāṃ /

Paragraph: 74 
Verse: 1    
anurādʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍʰakāni pravarṣati / eṣo varṣaḥ sasyaṃ sampādayati / mitrāṇi ca-atra dr̥ḍʰāni bʰavanti / uktam anurādʰāyāṃ /
Verse: 2    
jyeṣṭʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍʰakāni pravarṣati / tatra kr̥ṣi-karmān tāni pratisaṃhartavyāni / yugavaratrāṇi varjayitavyāni / svadʰānyāni upasaṃhartavyāni / agnayaḥ pratisaṃhartavyāḥ / lāṅgalāni pratisaṃhartavyāni / avaśyam anena janapadena vinaṣṭavyaṃ bʰavati / para-cakra-pīḍito bʰavati / uktaṃ jyeṣṭʰāyāṃ /
Verse: 3    
mūle grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣaṣṭyāḍʰakāni (75) pravarṣati / eṣo varṣaḥ sasyaṃ sampādayati / caura-bahulāś ca-atra diśo bʰavanti / trayaś ca-atra vyādʰayo balavanto bʰavanti / vāta-gaṇḍaḥ pārśvaśūlam akṣirogaś ca / puṣpa-pʰalāni ca-atra samr̥ddʰāni bʰavanti / nikṣiptaśastrāś ca-atra rājāno bʰavanti / uktaṃ mūle /

Paragraph: 75 
Verse: 1    
pūrvasyām āṣāḍʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍʰakāni pravarṣati / dvau ca-atra grāhau bʰavataḥ / proṣṭʰapade +aśvayujau pakṣe / eṣo varṣaḥ sarva-sasyāni sampādayati / dvau ca-atra rogau prabalau bʰavataḥ / kukṣirogo +akṣirogaś ca / uktaṃ pūrvāṣāḍʰāyāṃ /
Verse: 2    
uttarasyām āṣāḍʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍʰakaśataṃ pravarṣati / tatra stʰalāni kr̥ṣi-kartavyāni / nimnāni parivarjayitavyāni / mahā-srotāṃsi ca-atra pravahanti / agrodakā ca-atra varṣā bʰavati / sarva-sasyāni niṣpādayati / trayaś ca-atra rogāḥ prabalā bʰavanti / gaṇḍaḥ kaccʰaḥ kaṇṭʰa-roga iti / uktam uttarāṣāḍʰāyām //
Verse: 3    
abʰijiti grīṣmāṇāṃ paścime māse yady atra pravarṣati catuḥṣaṣṭy-āḍʰākāni (76) pravarṣati / maṇḍalavarṣaṃ ca devaḥ pravarṣati / paścād varṣaḥ sasyaṃ janayati / audakānāṃ bʰūtānām utsargo bʰavati / uktam abʰijiti /

Paragraph: 76 
Verse: 1    
śravaṇe tu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣṣaṣṭyāḍʰakāni pravarṣati / maṇḍalavarṣaṃ ca devo varṣati / paścād varṣā sasyaṃ sampādayati / audakānāṃ bʰūtānām utsargo bʰavati / vyādʰi-bahulāś ca narā bʰavanti / rājānaś ca tīvra-daṇḍā bʰavanti / uktaṃ śravaṇe /
Verse: 2    
dʰaniṣṭʰāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka-pañcāśadāḍʰakāni pravarṣati / vibʰaktāś ca-atra varṣā bʰavanti / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / durmukʰo rātrau varṣo bʰavati / sasyāni sampādayati / ekaś ca-atra rogo bʰavati / gaṇḍa-vikāraḥ / śastra-samādānāś ca rājāno bʰavanti / uktaṃ dʰaniṣṭʰāyāṃ /
Verse: 3    
śatabʰiṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍʰakāni (77) pravarṣati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / eṣo varṣaḥ sarva-sasyāni sampādayati / cakra-samārūḍʰā janapadā bʰavanti / manuṣyā dārakadārikāś ca skandʰe kr̥tvā deśa-antaraṃ gaccʰanti / uktaṃ śatabʰiṣāyaṃ /

Paragraph: 77 
Verse: 1    
pūrvasyāṃ bʰādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy-āḍʰakāni pravarṣati / varṣāmukʰe ca-atra ekonaviṃśati rātriko +avagraho bʰavati / puṣpa-sasyaṃ ca nāśayati / etāś ca varṣā bahu-caurā bʰavanti / dvau ca-atra mahā-vyādʰī bʰavataḥ / pratʰamaṃ pittatāpajvaro bʰavati / paścād balavān mahā-graho bʰavati / martyānāṃ nārīṇāṃ ca maraṇaṃ bʰavati / uktaṃ pūrvabʰādrapadāyāṃ /
Verse: 2    
uttarasyāṃ bʰādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍʰakaśataṃ pravarṣati / mahā-srotāṃsi pravahanti / grāma-nagara-nigamāḥ srotasā uhyante / catvāraś ca-atra vyādʰayaḥ prabalā bʰavanti / tad yatʰā kukṣirogo +akṣirogaḥ (78) kāśo jvaraś ceti / bālānāṃ dārakadārikāṇāṃ maraṇāṃ bʰavati / atra stʰalāni kr̥ṣi-kartavyāni / nimnāni parivarjayitavyāni / etāś ca varṣāḥ puṣpāṇi pʰalāni ca sampādayanti / uktam uttarabʰādrapadāyāṃ /

Paragraph: 78 
Verse: 1    
revatyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka-ṣaṣṭyāḍʰakāni pravarṣati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / eṣā paribʰuñjate / nikṣiptaśastra-daṇḍāś ca rājāno bʰavanti / anudvignāś ca janapadā bʰavanti / udvignāś ca dānapatayo bʰavanti / deva-nakṣatra-samāyuktāś ca janapadā bʰavanti / mitrāṇi samāyuktāni bʰavanti / uktaṃ revatyāṃ /
Verse: 2    
aśvinyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭacatvāriṃśadāḍʰakāni pravarṣati / yac ca madʰye varṣā bʰavati / tatra nimnāni kr̥ṣi-kartavyāni / stʰalāni parivarjayitavyāni / eṣā varṣā sarva-sasyāni sampādayati / (79) bʰaya-samāyuktāś ca-atra janapadā bʰavanti / caurāś ca prabalā bʰavanti / uktam aśvinyāṃ /

Paragraph: 79 
Verse: 1    
bʰaraṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍʰakaśataṃ pravarṣati / tatra stʰalāni kr̥ṣi-kartavyāni / nimnāni parivarjayitavyāni / durbʰikṣas ca-atra bʰavati / jarāmaraṇaṃ janānāṃ bʰavati / rājānaś ca-atra anyonyagʰātakā bʰavanti / putrapautrāṇāṃ ca kalaho bʰavati / uktaṃ bʰaraṇyāṃ /
Verse: 2    
ayaṃ gʰoḥ puṣkarasārin nakṣatra-rtuvarṣādʰyāyaḥ //



rāhugrahe pʰalavipākaḥ


Verse: 3    
amīṣāṃ bʰoḥ puṣkarasārinn aśṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe pʰalavipākaṃ vyākʰyāsyāmi /
Verse: 4    
kr̥ttikāsu bʰoḥ puṣkarasārin yadi candra-graho bʰavati kaliṅgamagadʰānām upapīḍā bʰavati / yadi rohiṇyāṃ candra-graho bʰavati prajānām upapīḍā bʰavati / yadi mr̥gaśirasi candra-graho bʰavati videhānāṃ janapadānām upapīḍā bʰavati / rājopasevakanāṃ ca / evam ārdrāyāṃ punarvasau puṣye ca vaktavyaṃ / aśleṣāyāṃ yadi candra-graho bʰavati nāgānāṃ haimavatānāṃ ca pīḍā bʰavati / yadi magʰāsu candra-graho bʰavati gauḍikānām upapīḍā bʰavati / yadi pūrvapʰalgunyāṃ somo gr̥hyate caurāṇām upapīḍā (80) bʰavati / yady uttarapʰalgunyāṃ somo gr̥hyate +avantīnām upapīḍā bʰavati / yadi hasteṣu somo gr̥hyate saurāṣṭrikāṇām upapīḍā bʰavati / yadi citrāyāṃ somo gr̥hyate pakṣiṇāṃ dvipadānāṃ ca pīḍā bʰavati / yadi svātyāṃ somo gr̥hyate sarveṣāṃ pravrajyāsamāpannānām upapīḍā bʰavati / yady anurādʰāsu somo gr̥hyate vaṇijānām upapīḍā bʰavati śākaṭikānāṃ ca / yadi jyeṣṭʰāyāṃ somo gr̥hyate dauvālikānāṃ pīḍā bʰavati / yadi mūle somo gr̥hyate +adʰvagānāṃ pīḍā bʰavati / yadi pūrvāṣāḍʰāyāṃ somo gr̥hyate +avantīnāṃ pīḍā bʰavati / yady uttarāṣāḍʰāyāṃ somo gr̥hyate kāmbojakānāṃ pīḍā bʰavati / bāhlīkānāṃ ca / yady abʰijiti somo gr̥hyate dakṣiṇāpatʰikānāṃ pīḍā bʰavati / tāmraparṇikānāṃ ca / yadi śravaṇeṣu somo gr̥hyate caurāṇāṃ gʰātakānāṃ ca-upapīḍā bʰavati / yadi dʰaniṣṭʰāyāṃ somo gr̥hyate kurupāñcālanāṃ pīḍā bʰavati / yadi śatabʰiṣāyāṃ somo gr̥hyate maulikānām ātʰarvaṇikānāṃ ca pīḍā bʰavati / yadi pūrvabʰādrapadāyāṃ somo gr̥hyate gāndʰikānāṃ yavana-kāmbojakānāṃ ca pīḍā bʰavati / yady uttarabʰādrapadāyāṃ somo gr̥hyate (81) gandʰarvāṇāṃ pīḍā bʰavati / yadi revatyāṃ somo gr̥hyate nāvikānāṃ pīḍā bʰavati / yady aścviṇijānāṃ pīḍā bʰavati / yadi bʰaraṇyāṃ somo gr̥hyate bʰarukaccʰānāṃ pīḍā bʰavati /

Paragraph: 81 
Verse: 1    
evaṃ bʰoḥ puṣkarasārin nakṣatre candra-graho bʰavati tasya tasya deśasya pīḍā bʰavati / ity ukto rāhugrahapʰalavipākādʰyāyaḥ /



nakṣatrakarma-nirdeśaḥ


Verse: 2    
prati-nakṣatra-vaṃśaśāstre yatʰoktaṃ karma tac cʰr̥ṇu /


Verse: 3ab    
ucyamānam idaṃ vipra;r̥ṣīṇāṃ vacanaṃ yatʰā /
Verse: 3cd    
ṣaṭtārāṃ kr̥ttikāṃ vidyād āśrayaṃ tāsu kārayet /
Verse: 3ef    
agnyādʰānaṃ pākayajñaḥ samr̥ddʰiprasavaś ca yaḥ //

Verse: 4ab    
sarpirviloḍayet tatra gavāṃ veśma ca kārayet /
Verse: 4cd    
ajaiḍakāś ca kretavyā gavāṃ ca vr̥ṣam utsr̥jet //

Verse: 5ab    
aśmasāramayaṃ bʰāṇḍaṃ sarvam atra tu kārayet /
Verse: 5cd    
hiraṇyakārakarma-antamiṣv astraṃ ca-upakārayet //

Verse: 6ab    
metr̥ko māpayed atra kuṭikāgniniveśanaṃ /
Verse: 6cd    
pītalohita-puṣpāṇāṃ bījāny atra tu gʰāpayet //

Paragraph: 82 
Verse: 1ab    
gr̥haṃ ca māpayet atra tatʰā +avāsaṃ prakalpayet /
Verse: 1cd    
navaṃ ca cʰādayed vastraṃ krayaṇaṃ na-atra kārayet //

Verse: 2ab    
krūrakarmāṇi sidʰyanti yuddʰasaṃrodʰabandʰanam /
Verse: 2cd    
parapīḍām atʰātraiva vidvān naiva prayojayet //

Verse: 3ab    
śastrāṇi kṣurakarmāṇi sarvāṇy atra tu kārayet /
Verse: 3cd    
tejasāni ca bʰāṇḍāni kārayec ca krīṇīta ca //

Verse: 4ab    
āyuṣyaṃ ca śiraḥ-snānāṃ strīṇāṃ viṣkambʰaṇāni ca /
Verse: 4cd    
pravarṣaṇaṃ ced devasya na-atra vairaṃ praśāmyati //

Verse: 5ab    
krodʰano harṣaṇaḥ śūras tejasvī sāhasa-priyaḥ /
Verse: 5cd    
āyuṣmāṃś ca yaśasvī ca yajña-śīlo +atra jāyate // kr̥ttikāsu

Verse: 6ab    
sarvaṃ kr̥ṣi-padaṃ karma rohiṇyāṃ saṃprayojayet /
Verse: 6cd    
kṣetravastuvihārāṃś ca navaṃ veśma ca kārayet //

Verse: 7ab    
prayojayec cakrān vārān dāsāṃś ca-eva gr̥he paśūn /
Verse: 7cd    
vāpayet sarvabījāni dʰruvaṃ vāsāṃsi kārayet //

Paragraph: 83 
Verse: 1ab    
r̥ṇaṃ na dadyāt tatra-eva vairam atra tu vardʰate /
Verse: 1cd    
saṃgrāmaṃ ca surāyogaṃ dvayam eva vivarjayet //

Verse: 2ab    
pravarṣaṇaṃ ca devasya janma ca-atra praśasyate /
Verse: 2cd    
sānukrośaḥ kṣamāyuktaḥ strī-kāmo bʰakṣalolupaḥ /
Verse: 2ef    
āyuṣmān paśumān dʰanyo mahā-bʰogo +atra jāyate / ŕ̥ohiṇyāṃ //

Verse: 3ab    
saumyaṃ mr̥gaśiro vidyād r̥ju tisraś ca tārakāḥ /
Verse: 3cd    
mr̥dūni yāni karmāṇi tāni sarvāṇi kārayet /
Verse: 3ef    
yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet //

Verse: 3ab    
sakṣīrān vāpayed vr̥kṣān bījāni kṣīravanti ca /
Verse: 3cd    
rāja-prāsādavalabʰīcʰatrāṇy api ca kārayet //

Verse: 4ab    
sarvakarmakatʰāḥ kuryāc caryāvāsān na kārayet /
Verse: 4cd    
uṣṭrāṃś ca balīvardāṃś ca damayed api kr̥ṣṭaye //

Verse: 5ab    
āccʰādayen navaṃ vāsaś ca-alaṅkāraṃ ca kārayet /
Verse: 5cd    
dvijātīnāṃ tu karmāṇi sarvāṇy evātra kārayet //

Verse: 6ab    
pravarṣaṇaṃ ca devasya suvr̥ṣṭiṃ ca-atra nirdiśet /
Verse: 6cd    
svapnaśīlas tatʰā trāsī medʰāvī sa ca jāyate // mr̥gaśirasi //

Paragraph: 84 
Verse: 1ab    
ārdrāyāṃ mr̥gayed artʰān bʰadraṃ karma ca kārayet /
Verse: 1cd    
krūrakarmāṇi sidʰyanti tāni vidvān vivarjayet //

Verse: 2ab    
udapāna-parīkʰāṃś ca taḍāgāny atra kārayet /
Verse: 2cd    
ūheta(ūhayet) pratʰamāṃ vr̥ṣṭiṃ vikrīṇīyāc ca na-atra gāṃ /
Verse: 2ef    
tila-pīḍāni karmāṇi śauṇḍikānāṃ tatʰāpaṇaṃ //

Verse: 3ab    
pīḍayed ikṣudaṇḍāni; ikṣubījāni vāpayet /
Verse: 3cd    
pravarṣaṇaṃ ca devasya vidyād bahu-parisravaṃ /
Verse: 3ef    
krodʰano mr̥gayāśīlo māmsakāmo +atra jāyate / ā́rdrāyāṃ //

Verse: 4ab    
punarvasau tu yukte +atra kuryād vai vrata-dʰāraṇaṃ /
Verse: 4cd    
godānaṃ ca-upanāyanaṃ sarvam atra prasidʰyati //

Verse: 5ab    
prajāyamānāṃ pramadāṃ gr̥hītvā gr̥ham ānayet /
Verse: 5cd    
punaḥ punar yadīccʰeta tatra karmāṇi kārayet //

Paragraph: 85 
Verse: 1ab    
cikitsanaṃ na kurvīta yadīccʰen na parābʰavaṃ /
Verse: 1cd    
pravarṣaṇaṃ ca devasya janma ca-atra praśasyate //

Verse: 2ab    
alīlaś ca-atra jāyeta strī-lolaś ca-api mānavaḥ /
Verse: 2cd    
citra-śīlaś ca naikatrārpitacittaḥ sa; ucyate // punarvasau //

Verse: 3ab    
dʰanyaṃ yaśasyam āyuṣyaṃ puṣye nityaṃ prayojayet /
Verse: 3cd    
sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet //

Verse: 4ab    
rājāmātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret /
Verse: 4cd    
rājānam abʰipiñced ca; alaṃkuryāt svakāṃ tanu //

Verse: 5ab    
śmaśrukarmāṇi kuryāc ca vapanaṃ nakʰalomataḥ /
Verse: 5cd    
purohitaṃ ca kurvīta dʰvaja-agraṃ ca prakārayet //

Verse: 6ab    
pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet /
Verse: 6cd    
na ca rogo na cauraś ca kṣemaṃ ca-atra sadā bʰavet //

Verse: 7ab    
puṣyeṇa nitya-yuktaḥ san sarvakarmāṇi sādʰayet /
Verse: 7cd    
vaireṇātropanāhaiś ca ye janās tān vivarjayet /
Verse: 7ef    
āyuṣmāṃś ca yaśasvī ca mahā-bʰogaḥ prajāyate // puṣye //

Paragraph: 86 
Verse: 1ab    
sidʰyate dāruṇaṃ karma; aśleṣāyāṃ ca kārayet /
Verse: 1cd    
kuryād ābʰaraṇāny atra prākāram upakalpayet //

Verse: 2ab    
dehabandʰaṃ nadī-bandʰaṃ sandʰikarma ca kārayet /
Verse: 2cd    
prabʰūta-daṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati /
Verse: 2ef    
krodʰanaḥ svapnaśīlaś ca kuhakaś ca-atra jāyate / áśleṣāyāṃ //

Verse: 3ab    
magʰāsu sarvadʰānyāni vāpayet saṃhared api /
Verse: 3cd    
saṃgʰātakarma kurvīta sumukʰaṃ ca-atra kārayet //

Verse: 4ab    
koṣṭʰa-āgārāṇi kurvīta pʰalaṃ ca-atra niveśayat /
Verse: 4cd    
sarvadā pitr̥devebʰyaḥ śrāddʰaṃ caiva-atra kārayet //

Verse: 5ab    
sasyānāṃ bahulī-bʰāvo yadi devo +atra varṣati /
Verse: 5cd    
suhr̥c ca dvārikaś ca-eva rasa-kāmaś ca jāyate /
Verse: 5ef    
āyuṣmān bahu-putraś ca strī-kāmo bʰakta-lolupaḥ //

Verse: 6ab    
saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate /
Verse: 6cd    
dāruṇāni ca karmāṇi tāni vidvān vivarjayet // magʰāsu //

Paragraph: 87 
Verse: 1ab    
pʰalgunīṣu ca pūrvāsu saubʰāgyārtʰāni kārayet /
Verse: 1cd    
viśeṣād āmalakyādi pʰalānām upakārayet //

Verse: 2ab    
kumārīmaṅgalārtʰāni snāpanāni ca kārayet /
Verse: 2cd    
kanyā-pravahanārtʰāya vihāraṃ ca-eva kārayet //

Verse: 3ab    
veśmāni kārayet tatra vaśya(vaiśya)m atra prayojayet /
Verse: 3cd    
bʰāgaṃ ye ca-upajīvanti teṣāṃ karma prayojayet //

Verse: 4ab    
avyaktakeśo +akeśaḥ subʰagaś ca-atra jāyate /
Verse: 4cd    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet /
Verse: 4ef    
naṣṭaṃ viddʰaṃ kr̥taṃ ca-api na tad asti-iti nirdiśet // pūrvapʰalgunyāṃ //

Verse: 5ab    
uttarāyāṃ tu pʰalgunyāṃ sarvakarmāṇi kārayet /
Verse: 5cd    
medʰāvī darśanīyaś ca yaśasvī ca-atra jāyate //

Verse: 6ab    
atʰātra naṣṭaṃ dagdʰaṃ sarvam asti-iti nirdiśet /
Verse: 6cd    
pravarṣaṇaṃ ca devasya vidyāt saṃpadanuttamāṃ / úttarapʰalgunyāṃ //

Paragraph: 88 
Verse: 1ab    
hastena lagʰu-karmāṇi sarvāṇy eva prayojayet /
Verse: 1cd    
sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet //

Verse: 2ab    
hastyārohaṃ mahā-mātraṃ puṣkariṇīṃ ca kārayet /
Verse: 2cd    
cauryaṃ ca sidʰyate tatra tac ca vidvān vivarjayet //

Verse: 3ab    
pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bʰavet /
Verse: 3cd    
atʰātra jātaṃ jānīyāc cʰūraṃ cauraṃ vicakṣaṇaṃ /
Verse: 3ef    
kuśalaṃ sarvavidyāsu; ārogaṃ cirajīvinaṃ // haste //

Verse: 4ab    
citrāyām āhataṃ vastraṃ bʰūṣaṇāni ca kārayet /
Verse: 4cd    
rājānaṃ bʰūṣitaṃ paśyet senāvyūhaṃ ca darśayet //

Verse: 5ab    
hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet /
Verse: 5cd    
alaṅkuryāt tatʰātmānaṃ gandʰa-mālyavilepanaiḥ //

Verse: 6ab    
gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanaṃ /
Verse: 6cd    
pūrvikāṃ rūpakārāṃś ca ratʰakārāṃś ca śikṣayet /
Verse: 6ef    
citra-karāṃś ca lekʰakān pustakarma ca kārayet //

Paragraph: 89 
Verse: 1ab    
pravarṣaṇaṃ ca devasya citra-varṣaṃ vinirdiśet /
Verse: 1cd    
medʰāvī darśanīyaś ca citrākṣo bʰakta-lolupaḥ //

Verse: 2ab    
mr̥du-śīlaś ca bʰīruś ca calacittaḥ kutūhalī /
Verse: 2cd    
āyuṣmān subʰagaś ca-eva strī-lolaś ca-atra jāyate // citrāyāṃ //

Verse: 3ab    
svātyāṃ prayojayed yodʰān aśvān aśvatarīṃ kʰarān /
Verse: 3cd    
kṣipraṃ gamanīyaṃ bʰakṣyaṃ laṅgʰakān adʰvamānikān //

Verse: 4ab    
bʰerīmr̥daṅgapaṇavān murajān ca-upanāhayet /
Verse: 4cd    
āvāhaṃś ca vivāhaṃś ca sauhr̥dyaṃ ca-atra kārayet //

Verse: 5ab    
nirvāsanam amitrāṇāṃ svayaṃ na pravased gr̥hāt /
Verse: 5cd    
pravarṣaṇaṃ ca devasya vāta-vr̥ṣṭir abʰīkṣṇaśaḥ /
Verse: 5ef    
medʰāvī roga-bahulaś calacittaś ca jāyate // svātau //

Verse: 6ab    
lāṅgalāni viśākʰāsu karṣaṇaṃ ca prayojayet /
Verse: 6cd    
yavagodʰūmakarma-antān śamīdʰānyaṃ ca varjayet //

Verse: 7ab    
śālayas tila-māṣāś ca ye ca vr̥kṣāḥ suśākʰinaḥ /

Paragraph: 90 
Verse: 1ab    
ropayet tān viśākʰāsu gr̥hakarma ca kārayet /
Verse: 1cd    
śiraḥ-snānāni kurvīta medʰyaṃ prāyaś ca kārayet //

Verse: 2ab    
pravarṣaṇaṃ ca devasya vidyāt kalpa-parisravaṃ /
Verse: 2cd    
manasvī darśanīyaś ca medʰāvī ca-atra jāyate /
Verse: 2ef    
krodʰano +alpasutaś ca-eva durbʰago bʰakta-lolupaḥ // viśākʰāsu //

Verse: 3ab    
anurādʰāsu kurvīta mitraiḥ sadbʰiś ca saṅgatiṃ /
Verse: 3cd    
sarvāṇi mr̥du-karmāṇi mādʰuryaṃ ca-atra kārayet //

Verse: 4ab    
kṣauraṃ ca kārayet atra śastra-karmāṇi kārayet /
Verse: 4cd    
saṃyuktāntaprayogāṃś ca sandʰiṃ kuryāc ca nityaśaḥ /
Verse: 4ef    
naṣṭaṃ paryupataptaṃ svalpāyasena(yāsaṃvi)nirdiśet //

Verse: 5ab    
suhr̥nmitrakr̥taś ca-atra dʰarma-śīlaś ca jāyate /
Verse: 5cd    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet / ánurādʰāyāṃ //

Verse: 6ab    
jyeṣṭʰāyāṃ pūrva-kārī syād rājānaṃ ca-abʰiṣiñcayet /
Verse: 6cd    
nagaraṃ nigamaṃ grāmaṃ māpayed ārabʰeta ca /
Verse: 6ef    
kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet //

Paragraph: 91 
Verse: 1ab    
bʰrātr̥ṇāṃ bʰavati jyeṣṭʰo jyeṣṭāyāṃ yo +abʰijāyate /
Verse: 1cd    
āyuṣmāṃś ca yaśasvī ca vidvatsu ca kutūhalī //

Verse: 2ab    
prāsādam ārohec ca-atra gajam aśvaṃ ratʰaṃ tatʰā /
Verse: 2cd    
grāma-nigamarāṣṭreṣu stʰāpayec cʰreṣṭʰināṃ balaṃ //

Verse: 3ab    
naṣṭaṃ paryupataptaṃ kleśenaiveti nirdiśet /
Verse: 3cd    
dāruṇāny atra sidʰyanti tāni vidvān vivarjayet /
Verse: 3ef    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet // jyeṣṭʰāyāṃ //

Verse: 4ab    
mūle tu mūlajātāni mūlakandālukāny api /
Verse: 4cd    
sūlādyāni ca sarvāṇi bījāny atra prayojayet //

Verse: 5ab    
r̥ṇaṃ vai yat purāṇaṃ syād artʰo ca-asyāgrataḥ stʰitaḥ /
Verse: 5cd    
mūle siddʰartʰam ārabʰyaṃ tatʰā sarvaṃ varāṅgakaṃ //

Verse: 6ab    
cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ /
Verse: 6cd    
nadīṣu snapanaṃ ca-eva mūle sarvān prayojayet //

Paragraph: 92 
Verse: 1ab    
dāruṇāny atra sidʰyanti maṅgalāni ca kārayet /
Verse: 1cd    
kiṇvayogān surāyogān na kuryāc cʰatrubʰiḥ saha //

Verse: 2ab    
dʰana-vān bahu-putraś ca mūlavān atra jāyate /
Verse: 2cd    
atʰātra naṣṭaṃ dagdʰaṃ naitad asti-iti nirdiśet /
Verse: 2ef    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet // mūle //

Verse: 3ab    
āṣāḍʰāyāṃ ca pūrvasyāṃ saritaś ca sarāṃsi ca /
Verse: 3cd    
vāpīkūpaprapāś ca-eva taḍāgāni ca kārayet //

Verse: 4ab    
utpādyāni ca puṣpāṇi tatʰā mūlapʰalāni ca /
Verse: 4cd    
ārāmāṃś ca prakurvīta bʰaikṣakāṃś ca prayojayet /
Verse: 4ef    
yāni ca-ugrāṇi karmāṇi sidʰyanty atra tu tāni ca //

Verse: 5ab    
naṣṭaṃ paryupataptaṃ naitad asti-iti nirdiśet /
Verse: 5cd    
āyuṣmān puṇyaśīlaś ca darśanīyo +atra jāyate // pūrvāṣāḍʰe //

Verse: 6ab    
uttarasyām āṣāḍʰāyāṃ vairāṇi na samācaret /
Verse: 6cd    
vāyayet sarvavāsāṃsi navaṃ nāccʰādayed iti //

Paragraph: 93 
Verse: 1ab    
na saṃhared bʰedayed vāstukarma na sidʰyati /
Verse: 1cd    
śālākarma gava-ādīnāṃ grāme grāmaṇinas tatʰā /
Verse: 1c    
śreṇavindʰaṃ ca rājā nu samayaṃ ca-atra kārayet //
Verse: 2ab    
pragalbʰaś ca sabʰāśīlaḥ kr̥tī ca-atra prajāyate /
Verse: 2cd    
suhr̥dām abʰiyogī ca mantra-bʰāṣye vicakṣaṇaḥ //

Verse: 3ab    
naṣṭaṃ vā-apy upataptaṃ ; astīty evaṃ vinirdiśet /
Verse: 3cd    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet / úttarāṣāḍʰāyāṃ //


Verse: 4    
abʰijiti na kurvīta brahma-devasya hy arcanaṃ / ábʰijiti //


Verse: 5ab    
śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ /
Verse: 5cd    
gītaśikṣādʰyayanaṃ ca na cireṇa hi sidʰyati //

Verse: 6ab    
karṇayor vedʰanaṃ kuryād rājānaṃ ca-abʰiṣiñcayet /
Verse: 6cd    
dvijātīnāṃ tu karmāṇi sarvāṇy eva prayojayet //

Paragraph: 94 
Verse: 7ab    
bali-kr̥tyāni kurvīta darśayec ca balāny api /
Verse: 7cd    
medʰāvī arogī balavān yajña-śīlo +atra jāyate //

Verse: 8ab    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet /
Verse: 8cd    
naṣṭaṃ ca labʰyate tatra śravanastʰe niśākare // śravaṇe //

Verse: 9ab    
dʰaniṣṭʰā lagʰu nakṣatraṃ sarvakarmasu pūjitaṃ /
Verse: 9cd    
adʰītya brāhmaṇaḥ snāyād rājānam abʰiṣiñcayet //

Verse: 10ab    
sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet /
Verse: 10cd    
śreṣṭʰinaṃ stʰāpayed deśe gaṇādʰyakṣaṃ gaṇeśv api //

Verse: 11ab    
medʰāvī ca yaśasvī ca mahā-bʰogī mahā-dʰanaḥ //
Verse: 11cd    
bahv-apatyo mr̥dur dānto mahā-ātmā ca-atra jāyate /
Verse: 11c    
pravarṣaṇaṃ ca devasya vidyāc ca-atra suvr̥ṣṭitāṃ // dʰaniṣṭʰāyāṃ //
Verse: 12ab    
nityaṃ śatabʰiṣāyoge bʰaiṣajyāni prayojayet /
Verse: 12cd    
kīrtikarma ca kurvīta sidʰyanty ātʰarvaṇāni ca //

Verse: 13ab    
prasārayec ca paṇyāni śauṇḍikaṃ ca prayojayet /
Verse: 13cd    
adadʰiṃ kʰānāyet tatra tila-māṣāṃś ca vāpayet //

Paragraph: 95 
Verse: 1ab    
(95) sāmudrikāṇi paṇyāṇi nāvinaś ca prayojayet /
Verse: 1cd    
ādeyaṃ ca tadā +adadyād vyayaṃ ca-atra na kārayet //

Verse: 2ab    
sandʰipālān dvāra-pālāṃl lekʰakāṃś ca prayojayet /
Verse: 2cd    
bʰiṣakkarma ca kurvīta bʰaiṣajyāni ca saṃharet //

Verse: 3ab    
nidʰiṃ kʰānayet tatra nidadʰyād api nidʰiṃ /
Verse: 3cd    
dʰanaṃ ca-atra prayuñjīta bʰiṣakkarma ca śikṣayet //

Verse: 4ab    
atʰātra mr̥gayen naṣṭaṃ labʰyate tac cirād api /
Verse: 4cd    
arogī krodʰanaś ca-atra svapnaśīlaś ca jāyate /
Verse: 4ef    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet // śatabʰiṣāyāṃ //

Verse: 5ab    
pūrvabʰādrapadāyoge krūrāṇāṃ siddʰir ucyate /
Verse: 5cd    
naṣṭaviddʰopataptaṃ naitad asti-iti nirdiśet //

Verse: 6ab    
dīrgʰaśrotro mahā-bʰogo jñātīnāṃ ca sadā-priyaḥ /
Verse: 6cd    
mahā-dʰano +akrūrakarmā niḥkrohaś ca-atra jāyate /
Verse: 6ef    
pravarṣaṇaṃ ca devasya caṇḍāṃ vr̥ṣṭiṃ samādiśet // pūrvabʰādrapade //

Paragraph: 96 
Verse: 1ab    
uttarasyāṃ tu kurvīta; āyuṣyaṃ puṣṭikarma ca /
Verse: 1cd    
na ca dakṣinato gaccʰet puraṃ ca-atra pradāpayet //

Verse: 2ab    
āyuṣmāṃś ca yaśasvī ca dʰanavāṃś ca-atra jāyate /
Verse: 2cd    
atra-api triguṇaṃ vinded ādānaṃ yadi vyayaṃ /
Verse: 2ef    
pravarṣaṇaṃ ca devasya suvr̥ṣṭim abʰinirdiśet / úttarabʰādrapade //

Verse: 3ab    
revatyāṃ ratna rajataṃ dʰana-dʰānyaṃ prayojayet /
Verse: 3cd    
koṣṭʰa-āgārāṇi kurvīta kiṇvaṃ ca-atra na kārayet //

Verse: 4ab    
surākarma ca kurvīta hiraṇyaṃ govrajāni ca /
Verse: 4cd    
gosaṅgʰaṃ stʰāpayec ca-atra gośālāṃ ca-atra kārayet /
Verse: 4ef    
āccʰādayen navaṃ vastraṃ hiraṇyam api dʰārayet //

Verse: 5ab    
bʰikṣuko dānaśīlaś ca daridraś ca-anasūyakaḥ /
Verse: 5cd    
jñātīnāṃ sevako nityaṃ dʰarma-jñaś ca-atra jāyate /
Verse: 5ef    
suvr̥ṣṭiṃ naṣṭa-lābʰaṃ ca revatyām abʰinirdiśet / ŕ̥evatyāṃ //

Paragraph: 97 
Verse: 1ab    
strī-puṃsam aśvinā yuñjyād aśvaśālāṃ ca kārayet /
Verse: 1cd    
aśvān prayojayed atra ratʰaṃ ca-atra prayojayet //

Verse: 2ab    
r̥ṇaḥ prayogaḥ kartavyo bījāny atra pravāpayet /
Verse: 2cd    
yānāni ca hayān damyān dantinaś ca prayojayet //

Verse: 3ab    
bʰaiṣajyaṃ bʰojayed atra bʰiṣakkarma ca kārayet /
Verse: 3cd    
medʰāvī darśanīyaś ca rāja-yogyaś ca sampadā //

Verse: 4ab    
arogo balavāṃc cʰūraḥ subʰago hy atra jāyate /
Verse: 4cd    
suvr̥ṣṭiṃ naṣṭa-lābʰaṃ ca; aśvinyām abʰinirdiśet / áśvinyāṃ //

Verse: 5ab    
tritārāṃ bʰaraṇīṃ vidyāt krūrakarmāṇi sādʰayet /
Verse: 5cd    
bʰr̥tyāṃś ca bʰr̥takāṃś ca-api vr̥ṇuyād darśayet tatʰā //

Verse: 6ab    
bʰūtiṃ ca-upanayed atra bʰāryāṃ ca na vivāhayet /
Verse: 6cd    
utkaṭako vañcatakaḥ kūṭasākṣī ca tandrijaḥ //

Paragraph: 98 
Verse: 1ab    
vidʰijñaḥ pāpacāritraḥ kadaryaś ca-atra jāyate /
Verse: 1cd    
jāyate ca-atra duḥśīlo gurūṇām abʰyasūyakaḥ /
Verse: 1ef    
paropatāpī lubdʰaś ca paravyāhāragocaraḥ // bʰaraṇyāṃ //

Verse: 2ab    
saptaviṃśati-nakṣatre kr̥ttikādi yadā bʰavet /
Verse: 2cd    
bʰaraṇyantāni; r̥kṣāṇīmāṃ pratipādayet kriyāṃ //

Verse: 3ab    
teṣāṃ madʰye yadā sarve śasyāny oṣadʰayo +api ca /
Verse: 3cd    
vanaspatayaś ca pīḍyante yatrāsau tiṣṭʰate grahaḥ /
Verse: 3ef    
sarvaṃ pratipādayitavyam ukta-nakṣatra-karmasu //


Verse: 4    
ukto nakṣatra-karma-nirdeśo nāma-adʰyāyaḥ //



dʰruva-kṣipra-ardʰa-rātrikāṇi nakṣatrāṇi


Verse: 5    
catvāri bʰoḥ puṣkarasārin nakṣatrāṇi dʰruvāṇi bʰavanti tāni vyākʰyāsyāmi / tac cʰr̥ṇu / tad yatʰā / trīṇi uttarāṇi rohiṇī ca / kṣeme +adʰyāvaset / (99) bījāni ca-atra ropayed / niveśataṃ ca-atra kalpayet / rājānaṃ ca-abʰiṣiñcayet / yāni ca-anyāni uktāni karmāṇi tāni kārayet /


Paragraph: 99 
Verse: 1ab    
atʰa naṣṭaṃ dagdʰaṃ viddʰaṃ ca-api hr̥taṃ ca /
Verse: 1cd    
evam abʰinirdiṣṭāṃ svasti kṣipraṃ bʰaviṣyati //

Verse: 2ab    
atʰātra jāto dʰanyo +asau vidyātmā ca yaśasvī ca /
Verse: 2cd    
maṅgalīyo mahā-bʰogī mahā-yogī bʰaviṣyati //


Verse: 3    
catvāri bʰoḥ puṣkarasārin nakṣatrāṇi kṣiprāni bʰavanti / tad yatʰā puṣyo hastābʰijid aśvino ceti / eṣu kṣiprāṇi karmāṇi kārayec ca vicakṣaṇaḥ / svādʰyāyaṃ mantra-samārambʰaṃ pravāsa-prastʰānaṃ gāś ca turaṅgān apy atra yojayet / dʰūyāṇi yuktakarmāṇi ca-oṣadʰīkarmāṇi ca / bʰeṣajyāni sarvāṇy atra prayojayet /
Verse: 4    
tatra yajña-samārambʰaṃ cāturmāsyaṃ ca kārayet / atʰātra naṣṭaṃ dagdʰaṃ viddʰaṃ svasti bʰaviṣyati-iti vaktavyaṃ /


Verse: 5ab    
atʰātra jātakaṃ vidyān maṅgalīyaṃ yaśasvinaṃ /
Verse: 5cd    
mahā-bʰogaṃ ca rājānaṃ mahā-yoginam īśvaraṃ //

Verse: 6ab    
mahā-dʰanaṃ mahā-bʰogaṃ tatʰā ca mahad-uttamaṃ /
Verse: 6cd    
kṣatriyaṃ dānaśīlaṃ ca brahmaṇaṃ ca purohitaṃ / íti /


Verse: 7    
pañca kʰalu bʰoḥ puṣkarasārin nakṣatrāni dāruṇāni bʰavanti / tad yatʰā /


Verse: 8ab    
magʰā trīṇi ca pūrvāṇi bʰaraṇī ceti pañcamī /
Verse: 8cd    
atʰātra dagdʰaṃ naṣṭaṃ viddʰaṃ na bʰaviṣyati //


Verse: 9    
iti vaktavyaṃ / ardʰa-rātrikāṇi ṣaṭ / tad yatʰā / ārdrā aśleṣā svātī jyeṣṭʰā (100) śatabʰiṣā bʰaraṇī ceti / navaṃśāḥ ṣaḍgrāsā dvikṣetrāṇi / rohiṇī punarvasur viśākʰā ca / trīṇī uttarāṇi ceti / ubʰayato vibʰāgāni / pañca-daśakṣetrāṇi / kr̥ttikā ca magʰā mūlā grīṇi pūrvāṇi / imāni ṣaṭ pūrvabʰāgināni / mr̥gaśirā puṣyā hastā citrā anurādʰā śravaṇā dʰaniṣṭʰā revatī aśvino ceti / imāni nava nakṣatrāṇi paścād bʰāgīyāni triṃśan-muhūrta-yogāni kṣetrāṇi ca /

Paragraph: 100 
Verse: 1    
api ca brāhmaṇa śubʰāś ca muhūrtā bʰavanti / aśubʰāś ca muhūrtā bʰavanti / śubʰa-aśubʰāś ca muhūrtā bʰavanti / saṃprayuktanakṣatreṣu sarveṣu yadā śubʰa-muhūrta-samāpattayo bʰavanti tadā śobʰanā bʰavanti / yadā +aśubʰa-muhūrtasamāpattayo bʰavanti tadā na śobʰanā bʰavanti / yadā tu punaḥ śubʰāś ca-aśubʰāś ca samāpattayo bʰavanti tadā sādʰāranā bʰavanti /



rātridivasayor hrāsavr̥ddʰī


Verse: 2    
atʰātra katʰaṃ rātridivasānāṃ hrāso vr̥ddʰir bʰavati-iti tad ucyate / varṣāṇāṃ pratʰame māse puṣya-nakṣatram amāvāsyāṃ bʰavati / śravaṇā pūrṇamāsyāṃ / aṣṭādaśa-muhūrto divaso bʰavati / dvādaśa-muhūrtā rātriḥ / ṣoḍaśāṅgula-kāṣṭʰasya madʰyāhne +ardʰāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / āṣāḍʰā rātriṃ nayati / mr̥gaśirasi ādityo gato bʰavati / varṣāṇāṃ dvitīye māse magʰā +amāvāsyāṃ bʰavati bʰādrapadā pūrṇamāsyāṃ / saptadaśa muhūrto divaso bʰavati / trayodaśa-muhūrtā rātriḥ / (101) dvi-aṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / śravaṇā rātriṃ nayati / puṣya ādityo gato bʰavati / varṣāṇāṃ tr̥tīye māse pʰalgunyam amāvāsyāyāṃ bʰavati / aśvinī pūrṇamāsyāṃ / ṣoḍaśa-muhūrto divaso bʰavati / catur-daśa-muhūrtā rātriḥ / catur-aṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / pūrvabʰādrapadā rātriṃ nayati / magʰā-ādityo gato bʰavati / varṣāṇāṃ caturtʰe māse citrām amāvāsyāyāṃ bʰavati kr̥ttikā pūrṇamāsyāṃ / pañca-daśa-muhūrto bʰavati divasaḥ / pañca-daśa-muhūrtā rātriḥ / ṣaḍaṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / aśvino rātriṃ nayati / pʰalugunyām ādityo gato bʰavati /

Paragraph: 101 
Verse: 1    
hemantānāṃ pratʰame māse +anurādʰā +amāvāsyaṃ bʰavati / mr̥gaśirā pūrṇamāsyāṃ / catur-daśa-muhūrto divaso bʰavati / ṣoḍaśa-muhūrtā rātriḥ / aṣṭāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / kr̥ttikā rātriṃ nayati / citrāyām ādityo gato bʰavati / hemantānāṃ dvitīye māse +amāvāsyāṃ jyeṣṭʰā bʰavati / puṣyaḥ pūrṇamāsyāṃ / trayodaśa-muhūrto divaso bʰavati / saptadaśa-muhūrtā rātriḥ / daśāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / mr̥gaśirā rātriṃ nayati / viśākʰāyām ādityo gato bʰavati / (102) hemantānāṃ tr̥tīye māse pūrvāṣāḍʰām avāsyāṃ bʰavati / magʰā pūrṇamāsyaṃ / dvādaśa-muhūrto divaso bʰavati / aṣṭādaśa-muhūrtā rātriḥ / dvādaśāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / puṣyo rātriṃ nayati / jyeṣṭʰāyām ādityo gato bʰavati / hemantānāṃ caturtʰe māse śravaṇām āvāsyaṃ bʰavati / pʰalgunī pūrṇamāsyāṃ / trayodaśa muhūrto divaso bʰavati / saptadaśa-muhūrtā rātriḥ / daśāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / magʰā rātriṃ nayati / āṣāḍʰāyām ādityo gato bʰavati /

Paragraph: 102 
Verse: 1    
grīṣmāṇāṃ pratʰame māse uttarabʰādrapadām āvāsyayaṃ bʰavati / citrā pūrṇamāsyāṃ catur-daśa-muhūrto divaso bʰavati / ṣoḍaśa-muhūrtā rātriḥ / (103) aṣṭāṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / pʰalgunī rātriṃ nayati / śravaṇāyām ādityo gato bʰavati / grīṣmāṇāṃ dvitīye māse +aśvinī amāvāsyāyāṃ bʰavati / viśākʰā pūrṇamāsyāṃ / pañca-daśa-muhūrto divaso bʰavati / pañca-daśa-muhūrtā rātriḥ / ṣaḍaṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / citrā rātriṃ nayati / uttarāyāṃ bʰādrapadāyām ādityo gato bʰavati / grīṣmānāṃ tr̥tīye māse kr̥ttikām amāvāsyāyāṃ bʰavati / jyeṣṭʰā pūrṇamāsyāṃ / ṣoḍaśa-muhūrto divaso bʰavati / caturdaśa-muhūrtā rātriḥ / catur-aṅgulāyāṃ cʰāyāyām ādityāḥ parivartate / viśākʰā rātriṃ nayati / kr̥ttikāyām ādityo gato bʰavati / grīṣmāṇāṃ caturtʰe māse mr̥gaśirā amāvāsyāyāṃ bʰavati / uttarāṣāḍʰā pūrṇamāsyāṃ / saptadaśa-muhūrto divaso bʰavati / trayodaśa-muhūrtā rātriḥ / madʰyāhne dvi-aṅgulāyāṃ cʰāyāyām ādityaḥ parivartate / jyeṣṭʰā rātriṃ nayati / puṣya ādityo gato bʰavati /

Paragraph: 103 
Verse: 1    
saṃvatsaram anveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi ca-etāni (nakṣatāṇi) bʰāgānubʰagena-amāvāsyayaṃ pūrṇamāsyaṃ ca yujyante / ūnarātrasya pūrṇarātrasya ca grahītavyaṃ / tatra tr̥tīye varṣe +adʰiko māso yujyate / ṣaṇṇāṃ māsānām ahorātrāṇi samāni bʰavanti / ataḥ ṣaṇ-māsād divaso vadʰate / ṣaṇ-māsād rātrir (104) vardʰate / ṣaṇ-māsād divaso māse māse samam eva hīyate / ṣaṇ-māsād rātrir māse māse parihīyate /

Paragraph: 104 
Verse: 1    
ṣaṇ-māsād ādityaḥ parivartate / uttarāṃ diśaṃ saṃcarati / ṣaṇ-māsād dakṣiṇāṃ diśaṃ / ṣaṇ-māsāt samud(r)e udakaparimāṇasya hrāso vr̥ddʰiś ca bʰavati / sūrya-gatyā candra-gatyā ca samudra-udaka-velā-abʰivr̥ddʰir bʰavati / atra gaṇanāpratijāgaraṇāsmaram ity evam eṣa saṃvatsaro vyākʰyāto bʰavati /



grahaḥ


Verse: 2    
candra ādityaḥ śukro br̥haspatiḥ śanaiścaro +aṅgārako budʰaś ca / ime grahāḥ / eṣāṃ grahāṇāṃ br̥haspatiḥ saṃvatsarastʰāyo / evaṃ śanaiścaro budʰo +aṅgārakaḥ śukraś ca-ime maṇḍala-cāriṇaḥ /



nakṣatramaṇḍalaṃ


Verse: 3    
bʰaraṇī kr̥ttikā rohiṇī mr̥gaśirā etat sādʰāraṇaṃ pratʰamaṃ maṇḍalaṃ / ārdrā punarvasuḥ puṣyo +aśleṣā etat sādʰāranaṃ dvitīyaṃ maṇḍalaṃ / magʰā atʰa pʰalgunadvayaṃ hasto citrā etat sādʰāraṇaṃ tr̥tīyaṃ maṇḍalaṃ / svātī viśākʰā anurādʰā etat sādʰāraṇaṃ caturtʰaṃ maṇḍalaṃ / jyeṣṭʰā mūlāṣāḍʰādvayam (105) atra sarvāṇi mahā-bʰāyāni bʰavanti / idaṃ pañcamaṃ maṇḍalaṃ / abʰijic cʰravaṇā dʰaniṣṭʰā śatabiṣā ubʰe bʰādrapade caitat sādʰāraṇaṃ ṣaṣṭʰaṃ maṇḍalaṃ / revatī avinī caitat sādʰāraṇaṃ saptamaṃ maṇḍalaṃ / saṃvatsaram eteṣu yad yan nakṣatra-maṇḍalaṃ pīḍayati tasya tasya janapadasya sattvasya pīḍā nirdeṣṭavyā /

Paragraph: 105 
Verse: 1    
dvādaśa-muhūrtāni divase dʰruvāṇi dvādaśa rātrau / ṣaṇ-muhūrtāḥ sañcāriṇaḥ / katame ṣaṭ / nairr̥to varuṇo vāyavo bʰargo devo raudro vicārī ca / itīme sañcāriṇaḥ ṣaṭ /
Verse: 2    
atʰātra śrāvaṇe māse pūrṇe +aṣṭādaśa-muhūrte divase sūrya-udaye ca caturojā nāma muhūrto bʰavati / rohitasya ca muhūrtasya balasya ca-antare madʰyāhno bʰavati / sūryāvatāre tu vicārī nāma muhūrto bʰavati / dvādaśa-muhūrtāyāṃ rātrāv avatīrṇe sūrye ṣaṣṭʰe muhūrte nayamano nāma muhūrto bʰavati / ātāpāgnir evaṃ nāma muhūrto rātryavasāne bʰavati / bʰādrapade māse pūrṇe saptadaśa-muhūrte divase sūrya-udaye ca caturojā evaṃ nāma muhūrtā bʰavati / madʰyāhne +abʰijito nāma muhūrto bʰavati / (106) sūryāvatāre raudro nāma muhūrto bʰavati / trayodaśa-muhūrtāyāṃ rātrāv avatīrṇe sūrye vicārī nāma muhūrto bʰavati / ardʰa-rātre mahā-bʰayo vāyāvo nāma muhūrto bʰavati /

Paragraph: 106 
Verse: 1    
rātryavasāne ātapāgnir evaṃ nāma muhūrto bʰavati / aśvayuje māse pūrṇe ṣoḍaśa-muhūrto divaso bʰavati / sūrya-udaye caturojā nāma muhūrto bʰavati / samudgatasya ca muhūrtasya abʰijitasya ca-antare madʰyāhno bʰavati / sūryāvatāre bʰargo devo nāma muhūrto bʰavati /
Verse: 2    
catur-daśa-muhūrtāyāṃ rātrāv avatīrṇe sūrye raudro nāma muhūrto bʰavati / abʰijitasya ca muhūrtasya bʰīṣamāṇasya ca muhūrtasya antareṇa-ardʰa-rātraṃ bʰavati / rātryavasāne ātapāgnir evaṃ nāma muhūrto bʰavati /
Verse: 3    
kārttike māse pūrṇe divasaḥ samarātrir bʰavati / pañca-daśa-muhūrto divaso bʰavati pañca-daśa-muhūrto rātriḥ / samāne +ahorātre sūrya-udaye caturojā evaṃ nāma muhūrto bʰavati / saṃmukʰo nāma muhūrto bʰavati madʰyāhne / santato nāma muhūrtaḥ (107) sūryāvatāre / rātrāv avatīrṇamātra sūrye bʰrgo devo nāma muhūrto bʰavati / ardʰa-rātre +abʰijin muhūrto bʰavati / rātryavasāne ātapāgnir evaṃ nāma muhūrto bʰavati /

Paragraph: 107 
Verse: 1    
mārgaśīrṣe māse ca pūrṇe catur-daśa-muhūrte divase sūrya-udaye caturojā evaṃ nāma muhūrto bʰavati / viratasya saṃmukʰasya ca muhūrtasya-antare madʰyāhno bʰavati / sūrya-avatāre varuṇo nāma muhūrto bʰavati / ṣoḍaśa-muhūrtāyāṃ rātrāv avatīrṇamātre sūrye saṃtāpanaḥ saṃyamo nāma muhūrto bʰavati / rākṣasasyābʰijitasya ca muhūrtasya-antare +ardʰa-rātraṃ bʰavati / rātryavasāne ātapāgnir evaṃ nāma muhūrto bʰavati /
Verse: 2    
pauṣamāse pūrṇe trayodaśa-muhūrte divase sūrya-udaye caturojā evaṃ nama muhūrto bʰavati / madʰyāhne virato nāma muhūrto bʰavati / sūryāvatāre nairr̥to nāma muhūrto bʰavati / saptadaśa-muhūrtāyāṃ rātrāv avatīrṇamātre sūrye varuṇo nāma muhūrto bʰavati / ardʰa-rātre rākṣaso nāma muhūrto bʰavti / rātryavasāne ātapāgnir evaṃ nāma muhūrto bʰavati /
Verse: 3    
māgʰa-māse pūrṇe dvādaśa-muhūrte divase sūrya-udaye caturojā nāma muhūrto bʰavati / sāvitrasya ca viratasya ca muhūrtasya-antareṇa madʰyāhno bʰavati / sūryāvatāre vijayo nāma muhūrto bʰavati / aṣṭādaśa-muhūrtāyāṃ rātrāv avatīrṇamātre sūrye nairr̥to nāma muhūrto bʰavati / gardabʰasya muhūrtasya ca rākṣasasya ca-antaram ardʰa-rātraṃ bʰavati / rātryavasāna ātapāgnir evaṃ nāma muhūrto bʰavati /

Paragraph: 108 
Verse: 1    
yatʰā śrāvaṇe tatʰā māgʰe / yatʰā bʰādrapade tatʰā pʰālgune / yatʰā +asvayuje tatʰā caitra / yatʰā kārttike tatʰā vaiśākʰe / yatʰā mārgaśīrṣe tatʰā jyaiṣṭʰe / yatʰā pauṣe tatʰā +aṣāḍʰe / evam eteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyaṃ / nakṣatra-vicaraṇaṃ nāma pratʰamo +adʰyāyāḥ /
Verse: 2    
yatʰāmadʰyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena ca-utkarṣāpakarṣau kartavyau / hīyamāne vardʰamāne divase māse pūrṇe +ardʰa-māse / dvitīyā ṣaṣṭʰī navamī dvādaśī caturdaśī atra-antare divase kalā vardʰate rātrau kalā hīyate /



bʰūmi-kampa-nirdeśaḥ


Verse: 3ab    
catvāro mahā-rājāno dʰriyate yair vasundʰarā /
Verse: 3cd    
ativr̥ddʰir viśuddʰaś ca vardʰamānaḥ pr̥tʰakśravāḥ //

Verse: 4ab    
mahā-bʰūtāni catvāri kampayanti vasundʰarāṃ /
Verse: 4cd    
āpo indraś ca vāyuś ca tatʰāgnir bʰagavān api //

Verse: 5ab    
trayas tu te yatra bʰavanti pakṣe ṣaḍeka-māse tu bʰavanti vegāḥ /
Verse: 5cd    
parasya cakrasya nidarśanaṃ syāt prakampate yatra mahī tv abʰīkṣṇaṃ //

Paragraph: 109 
Verse: 1ab    
viśākʰā daśa-rātrī ayāj jyeṣṭʰā dvādaśa-rātrikā /
Verse: 1cd    
pañca-viṃśatir āṣāḍʰā śravaṇā pañca-saptatiḥ //

Verse: 2ab    
rātriśataṃ bʰādrapade kratur aśvayuje smr̥taḥ /
Verse: 2cd    
adʰyardʰaṃ tu pañca-pañcāśan māgʰe rātriśataṃ smr̥taṃ /

Verse: 3ab    
ardʰyardʰaṃ pʰālgune māse caitre triṃśat tu rātrayaḥ /
Verse: 3cd    
vipāko bʰūmi-vegānām ataḥ kampaḥ pravartate //

Verse: 4ab    
yadā sarveṣu māseṣu satataṃ kampate mahī /
Verse: 4cd    
vr̥kṣās tatʰā calanti sma jalaṃ yadi kampate /
Verse: 4ef    
parvataḥ parṇavat kamped bʰayam atra vinirdiśet //

Paragraph: 110 
Verse: 1ab    
nagarāṇy atʰa grāmā gʰoṣā ye ca-atra saṃśritāḥ /
Verse: 1cd    
śīgʰraṃ bʰavanti vijanāraṇyabʰūtā mr̥gāśrayāḥ //

Verse: 2ab    
aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca /
Verse: 2cd    
anāvāsā diśo vidyād bʰūmi-cālavicālitāḥ //

Verse: 3ab    
kr̥ttikāsu caled bʰūmir grāmeṣu nagareṣu /
Verse: 3cd    
abʰīkṣṇaṃ mucyate hy agnir dahate satr̥nālayān //

Verse: 4ab    
kr̥ṣṇāgnir aśaneḥ pātaḥ, karmārā; āhitāśrayāḥ /
Verse: 4cd    
āgārāś ca nivartante saṃvarteneva dʰātavaḥ //

Verse: 5ab    
ye jātā ye ca saṃvr̥ddʰā ye ca taṃ grāmam āśritāḥ /
Verse: 5cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 6ab    
rohiṇyāṃ calitā bʰūmiḥ sarva-bīja-vināśanaṃ /
Verse: 6cd    
proptaṃ śasyaṃ na roheta bʰavet pʰalasya kr̥ccʰratā //

Paragraph: 111 
Verse: 1ab    
gurviṇīnāṃ ca nārīṇāṃ garbʰo nipīḍyate bʰr̥śaṃ /
Verse: 1cd    
durbʰikṣa-vyasanākrāntā tribʰāge tiṣṭʰati prajā //

Verse: 2ab    
mahā-ātmānaś ca rājānaḥ śrīmantaś ca narottamāḥ /
Verse: 2cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 3ab    
mr̥gaśīrṣe caled bʰūmir oṣadʰīnāṃ vināśanaṃ /
Verse: 3cd    
cikitsakāḥ śrotriyāś ca gʰaṭakāḥ soma-yājakāḥ //

Verse: 4ab    
soma-pītāś ca ye viprā vānaprastʰāś ca tāpasāḥ /
Verse: 4cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 5ab    
ārdrāyāṃ calitā bʰūmir vr̥kṣā naśyanti kṣīriṇaḥ /
Verse: 5cd    
anna-pānāni naśyanti patʰikā daṃṣṭripālikāḥ //

Verse: 6ab    
kūpakʰāḥ parikʰākʰāś ca pāpakā ye ca taskarāḥ /
Verse: 6cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 7ab    
punarvasau caled bʰūmir maṇḍalaṃ kuṇḍikā-api ca /
Verse: 7cd    
vāgurikāḥ kāraṇḍavāś cakriṇaḥ śuka-sārikāḥ //

Verse: 8ab    
arbʰakā bʰramakārāś ca māṃsikāḥ śaṅkʰavāṇijāḥ /
Verse: 8cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Paragraph: 112 
Verse: 1ab    
puṣyeṇa ca caled bʰūmir brāhmaṇā nāyakās tatʰā /
Verse: 1cd    
duraṅgamā vāṇijakāḥ sārtʰavāhāś ca ye narāḥ //

Verse: 2ab    
pārtʰivāḥ pārvatīyāś ca ye ca tad bʰaktigocarāḥ /
Verse: 2cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ /
Verse: 2ef    
śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān //

Verse: 3ab    
aśleṣāyāṃ caled bʰūmir nāgāḥ sarve sarīsr̥pāḥ /
Verse: 3cd    
kīṭāḥ pipīlikāḥ śvānā; eka-kʰurāś ca ye mr̥gāḥ //

Verse: 4ab    
vaidyā visakarāś ca-api ye ca satvā darīśrayāḥ /
Verse: 4cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 5ab    
magʰāsu calitā bʰūmir mahā-rājo +atra tapyate /
Verse: 5cd    
ye ca śrāddʰā nivartante samājā; utsavās tatʰā /
Verse: 5ef    
yajñāś ca deva-kr̥tyaṃ ca sarvam atra nivartate //

Verse: 6ab    
ye jātā ye ca saṃvr̥ddʰā ye ca-anye +apy agrapaṇḍitāḥ /
Verse: 6cd    
gandʰarvāś ca vinaśyanti narā ye ca mahā-kulāḥ /
Verse: 6ef    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 7ab    
pʰalgunyāṃ calitā bʰūmir r̥tur vyāvartate tadā /
Verse: 7cd    
triyagvātaś ca-eva vāti kr̥taṃ naśyati śāśvataṃ /
Verse: 7ef    
patʰikāś ca-upatapyanti māṣayācyopajīvikāḥ //

Paragraph: 113 
Verse: 1ab    
dʰarme ratā; āsanikā ye ca śulkopajīvinaḥ /
Verse: 1cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 2ab    
calaty uttarapʰalgunyāṃ vaṇijā dvīpayātrikāḥ /
Verse: 2cd    
sārtʰavāhā; āsanikā ye ca śilpopajīvinaḥ //

Verse: 3ab    
aṅgāvidehamagadʰā nairr̥tāḥ strī-parigrahāḥ /
Verse: 3cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 4ab    
hastena calitā bʰūmiḥ kumbʰa-kāra cikitsakāḥ /
Verse: 4cd    
gaṇamukʰyā mahā-mātrāḥ senādʰyakṣāś ca ye narāḥ //

Verse: 5ab    
tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭikā; api /
Verse: 5cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 6ab    
citrāyāṃ calitā bʰūmiḥ kārukā; upakalpakāḥ /
Verse: 6cd    
kumāryaḥ sarva-ratnaṃ ca sasyānāṃ bīja-kaiḥ saha //

Verse: 7ab    
vaṅgā daśārṇakuravaś cedimāhiṣakās tatʰā /
Verse: 7cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 8ab    
svātau pracalitā bʰūmiś caurā ye ca kuśīlakāḥ /
Verse: 8cd    
hiṃsakā ye ca tat karma-ratā +abʰyartʰitamūṣakāḥ //

Verse: 9ab    
himavata; uttareṇa vāyubʰakṣās tapasvinaḥ /
Verse: 9cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Paragraph: 114 
Verse: 1ab    
viśākʰāyāṃ caled bʰūmir mahā-śaila-kṣayo bʰavet /
Verse: 1cd    
ugrā vātāḥ pravānty atra; aśmakairakuśalinaḥ //

Verse: 2ab    
anurādʰe caled bʰūmir dasyūnām anayo mahān /
Verse: 2cd    
viṭā dyūta-karāś ca-eva grantʰibʰedāś ca ye narāḥ //

Verse: 3ab    
andʰrāḥ puṇḍrāḥ pulindāś ca bʰaye tiṣṭʰanty anāśritāḥ //
Verse: 3cd    
mitrabʰedaś ca balavān tadā jagati jāyate //

Verse: 4ab    
jyeṣṭʰāyāṃ calitā bʰūmir mahā-rājaḥ pratapyate /
Verse: 4cd    
vāyasā vr̥ṣabʰā vyāḍās tatʰā caṇḍamr̥gāś ca ye //

Verse: 5ab    
kuravaḥ śūrasenāś ca mallā bāhlīkanigrahāḥ /
Verse: 5cd    
pratyartʰikena śīgʰreṇa ye ca tad bʰaktibʰājanāḥ /
Verse: 5ef    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 6ab    
mūlena calitā bʰūmiś catuṣpaddvipadās tatʰā /
Verse: 6cd    
grahāśrayāḥ piśācāś ca ye ca sattvā darīśrayāḥ /
Verse: 6ef    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Paragraph: 115 
Verse: 1ab    
durbʰikṣaṃ ca karoty āśu dʰānyam alpa-udakaṃ bʰavet /
Verse: 1cd    
darīparvatamūlāni gaccʰanti ca tadā bʰuvi //

Verse: 2ab    
pūrvāṣāḍʰe caled bʰūmir jalajā matsya-śuktikāḥ /
Verse: 2cd    
śiśumārā; udrakāś ca nakrā makara-kaccʰapāḥ //

Verse: 3ab    
jātigotra-pradʰānāś ca dʰanino +atʰa vicakṣaṇāḥ /
Verse: 3cd    
dvitīyābʰijātāś ca mahā-vidyākarāś ca ye /
Verse: 3ef    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 4ab    
uttarasyāṃ caled bʰūmiḥ śilpinām anayo mahān /
Verse: 4cd    
ayaskārāḥ stʰāpatayas trapu-kārāś ca takṣakāḥ //

Verse: 5ab    
daridrā dʰaninaś ca-api śilpino vividʰā; api /
Verse: 5cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ /
Verse: 5ef    
grāma-kuṭāni ca gʰnanti sacalastʰāvarāṇi ca //

Verse: 6ab    
vaiṣṇave calitā bʰūmis tadeti yad anīpsitaṃ /

Paragraph: 116 
Verse: 1ab    
adʰyāpakāḥ śāstra-vidaḥ kavayo mantra-pāragāḥ /
Verse: 1cd    
yugandʰarāḥ śūrasenā; abʰirājāḥ paṭaccarāḥ //

Verse: 2ab    
kuśaṇḍāḥ śaradaṇḍāś ca ye narā rāja-pūjitāḥ /
Verse: 2cd    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 3ab    
dʰaniṣṭʰāyāṃ caled bʰūmir dʰaninā manayo mahān /
Verse: 3cd    
maheśvarās tatʰā mahā-nāgarāḥ śreṣṭʰinas tatʰā //

Verse: 4ab    
pracaṇḍāḥ svastimantaś ca bʰadrakārā yugandʰarāḥ /
Verse: 4cd    
pārikūlāś ca bʰojyāś ca hy anye sannāgarā; api /
Verse: 4ef    
ete vyasanam arccʰanti bʰūmi-cālavicālitāḥ //

Verse: 5ab    
vāruṇye calitā bʰūmir audakeṣv anayo mahān /
Verse: 5cd    
hastino +aśvakʰaroṣṭrāś ca sparśam arccʰanti dāruṇaṃ //

Verse: 6ab    
tadāsau vīrakān madrān bāhlīkān kekayān api /
Verse: 6cd    
anāśrayāṃś cakravākāñ janastʰān api pīḍayet //

Paragraph: 117 
Verse: 1ab    
sājena calitā bʰūmī rākṣasān gʰātakāṃs tatʰā /
Verse: 1cd    
aurabʰrikān saukarikān sauvīrāṃś ca nipātayet //

Verse: 2ab    
vaṇijyajīvino vaiśyān śūdrāṃś ca karītīn api /
Verse: 2cd    
yavanān mālavādyāṃś ca grantʰibʰedāṃś ca nāśayet //

Verse: 3ab    
ahirbudʰnye caled bʰūmir vaṇijām anayo mahān /
Verse: 3cd    
dʰarme ratāś ca ye siddʰā ye ca śauktikakarmiṇaḥ //

Verse: 4ab    
śibīn vatsān tatʰā vātsyān kṣatriyān ārjunāyanān /
Verse: 4cd    
sindʰurāja-dʰanuṣpānīn sarvān ardayate +acirāt //

Verse: 5ab    
revatyāṃ calitā bʰūmiḥ saṃgrāmaḥ syāt sudāruṇaḥ /
Verse: 5cd    
grāma-gʰātāś ca vartante grāmo grāmaṃ ca hiṃsati //

Verse: 6ab    
naucarān udakājīvān ramaṭʰān bʰarukaccʰakān /
Verse: 6cd    
sudʰanvān abʰisārāṃś ca sarva-senāṃś ca nirdahet //

Paragraph: 118 
Verse: 1ab    
aśvinyāṃ calitā bʰūmir aśvānām anayo mahān /
Verse: 1cd    
grāma-gʰātāś ca vartante bʰrātā bʰrātr̥r̥n jigʰāṃsati //

Verse: 2ab    
ca-atra gabʰam ādʰatte ye ca jātāś ca tān iha /
Verse: 2cd    
trīṇi varṣāṇy ato duḥkʰam upaiti ca nirantaraṃ //

Verse: 3ab    
sahitāś citra-garbʰāś ca ye hy anye ca-aṅganājanāḥ /
Verse: 3cd    
ārjunāyanā rājanyāḥ suṣṭʰu trīṃś ca-api hiṃsati //

Verse: 4ab    
bʰaraṇyāṃ calitā bʰūmiś caurāṇām anayo mahān /
Verse: 4cd    
viṭā dyūta-karāś ca-eva grantʰibʰedāś ca ye narāḥ //

Verse: 5ab    
ādarśacakrāṭādʰūrtās tatʰā bandʰana-rakṣakāḥ /
Verse: 5cd    
antāvaśāyinaḥ pāpāś caranti ye tu durjanāḥ /
Verse: 5ef    
te +api tatra vipadyante bʰūmi-cālavicālitāḥ //

Verse: 6ab    
vepitāyāṃ tu medinyāṃ bʰaved rūpam anantaraṃ /
Verse: 6cd    
saptāhābʰyantarāt tatra megʰo bʰavati prārtʰitaḥ //

Paragraph: 119 
Verse: 1ab    
snigdʰo hy aṅjana-saṃkāśo mahā-parvatasannibʰaḥ /
Verse: 1cd    
indraś na varṣate tatra maharṣer vacanaṃ yatʰā //
Verse: 1ef    
[evaṃ nigaditaṃ nārtʰair indraś ca-atra pravarṣati //]

Verse: 2ab    
svastikā kāra-saṃkāśā; indravajradʰvayopamāḥ /
Verse: 2cd    
dr̥śyante +abʰrā hi sandʰyāyāṃ grastvā candra-divā-karau //

Verse: 3ab    
tadā nabʰasi jāyante megʰā ḍāḍimbasannibʰāḥ /
Verse: 3cd    
lakṣaṇaṃ tādr̥śaṃ dr̥ṣṭvā vidyāt tānn indrakampitān /
Verse: 3ef    
sa nirdeśo bʰavet tatra maharṣer vacanaṃ yatʰā //

Verse: 4ab    
atīva tatra viśvastaḥ sarva-bījāni vāpayet /
Verse: 4cd    
vyavahārāṃś ca kurvīran nirbʰayās tatra vāṇijāḥ /
Verse: 4ef    
sarveṣāṃ bʰūmi-kampānāṃ praśastā; indrakaṃpitāḥ //

Verse: 5ab    
vepitāyāṃ tu medinyāṃ bʰaved rūpam anantaraṃ /
Verse: 5cd    
saptāhābʰyantare tatra megʰaḥ saṃccʰādayen nabʰaḥ //

Paragraph: 120 
Verse: 1ab    
tato +anubaddʰā jāyante; abʰrāḥ kauśeyasannibʰāḥ /
Verse: 1cd    
anulomaṃ ca saṃyānti carantaḥ paścimāṃ diśaṃ //

Verse: 2ab    
śiśumāra-udrakāṇāṃ matsya-makara-sannibʰāḥ /
Verse: 2cd    
dr̥śyante +abʰrāś ca sandʰyāyāṃ grastvā candra-divā-karau //

Verse: 3ab    
lakṣaṇaṃ tādr̥śaṃ dr̥ṣṭvā vidyāt tāñ jalakampitān /
Verse: 3cd    
sa nirdeśo bʰavet tatra maharṣer vacanaṃ yatʰā //

Verse: 4ab    
stʰāleṣu giri-kūṭeṣu kṣetreṣūpavaneṣu ca /
Verse: 4cd    
stʰāpyante tatra bījāni nimne naśyanti vai tadā //

Verse: 5ab    
pañkeṇa-api jalena-api naśyeyū rajasā-api /
Verse: 5cd    
eteṣāṃ bʰūmi-kampānāṃ praśastā jalakampitāḥ //

Verse: 6ab    
vepitāyāṃ tu medinyāṃ bʰaved rūpam anantaraṃ /
Verse: 6cd    
saptāhābʰyantare tatra vātā vānti sudāruṇāḥ //

Verse: 7ab    
dr̥śyate kapilā sandʰyā candra-sūryau tu lohitāu /
Verse: 7cd    
lakṣaṇaṃ tādr̥śaṃ dr̥ṣṭvā jānīyād vāyukampitān //

Paragraph: 121 
Verse: 1ab    
tato bʰavati nirdeśo maharṣer vacanaṃ yatʰā /
Verse: 1cd    
na tatra pravaset prājña; ātmānaṃ ca-atra gopayet //

Verse: 2ab    
guhyam āvaraṇaṃ kuryāt prākāraparikʰāṃ kʰanet /
Verse: 2cd    
prātisīmā virudʰyante narāṇāṃ jāyate bʰayaṃ //

Verse: 3ab    
eteṣāṃ bʰūmi-kampanaṃ sarveṣāṃ kīrtitā guṇāḥ /
Verse: 3cd    
viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ //

Verse: 4ab    
kampitāyāṃ tu medinyāṃ bʰaved rūpam anantaraṃ /
Verse: 4cd    
saptāhābʰyantarāt tatra; ulkā-pātāḥ sudāruṇāḥ //

Verse: 5ab    
sandʰyā ca lohitā bʰāti candra-sūryau tu lohitau /
Verse: 5cd    
lakṣaṇaṃ tādr̥śaṃ dr̥ṣṭvā vijñeyā; agnikampitāḥ //

Verse: 6ab    
agnir dahati kāṣṭʰāni rakṣitāni dʰanāni ca /
Verse: 6cd    
dr̥śyante dʰūmaśikʰarāḥ śastraṃ ca svidyate bʰr̥śaṃ //

Verse: 7ab    
vīṇāś ca divi dr̥śyante navamāsān na varṣati /
Verse: 7cd    
eteṣāṃ bʰūmi-kampānāṃ jagʰanyā; agnikampitāḥ //
Verse: 8a    
jayati; ahani pūrve kṣatriyān pārtʰivāṃś ca /
Verse: 8b    
haya-gaja-ratʰa-mukʰyān mantriṇo madʰyama-ahne /

Paragraph: 122 
Verse: 1ab    
vyatʰayati; āpara-ahṇe gopaśūn vaiśya-śūdrān /
Verse: 1cd    
pradahati niśi-sandʰyā taskara-ananta-vāsān //
Verse: 2a    
rajanim iha pradoṣe hiṃsate mleccʰa-saṃgʰān /
Verse: 2b    
striyam api ca napuṃsaś ca-ardʰa-rātreṣv anantān /
Verse: 2c    
kr̥ṣi-vaṇig upajīvyān hanti yāme tr̥tīye /
Verse: 2d    
vyatʰayati surapakṣaṃ raudra-karma-antakr̥ṣṇe //
Verse: 3a    
pradahati śaśipakṣe yājñikaṃ brahma-kṣatraṃ /
Verse: 3b    
śrapayati śuci-vr̥ttām eva dʰarme pradʰānān /
Verse: 3c    
viduṣi ca mr̥du-bʰāvaṃ vindate yo hy adʰīte /
Verse: 3d    
sa bʰavati nr̥pa-pūjyo bāhmaṇo deva-darśī //

Paragraph: 123 
Verse: 1ab    
br̥haspateś ca catvāri samāni śubʰa-karmaṇā /
Verse: 1cd    
catvāri sūrya-karmāṇi tulyāni śukra-karmaṇā /
Verse: 1ef    
soma-karmāṇi catvāri brahma-karma ca tatsamaṃ //


Verse: 2    
ayaṃ bʰoḥ puṣkarasārin bʰūmi-kampa-nirdeśo nāma-adʰyāyaḥ /



vyādʰi-samuttʰānaṃ


Verse: 3    
atʰa bʰoḥ puṣkarasārin amīṣām aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ roga-utpattiṃ nāma-adʰyāyaṃ vyākʰyāmi / tac cʰrūyatāṃ / katʰayatu bʰagavān /


Verse: 4ab    
kr̥ttikāsu-uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 4cd    
catūrātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 5ab    
agnir hi devatā tatra dadʰnā hy asya baliṃ haret /
Verse: 5cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 6ab    
rohiṇyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 6cd    
pañca-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 7ab    
devaḥ prajāpatis tatra śuddʰamālyair baliṃ haret /
Verse: 7cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 8ab    
vyādʰir mr̥gaśirobʰutaḥ striyo puruṣasya /
Verse: 8cd    
aṣṭa-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 9ab    
somo hi devatā tatra maṇḍena tu baliṃ haret /
Verse: 9cd    
anena bali-dānena tasmād rogād vimucyate //

Paragraph: 124 
Verse: 1ab    
(124) ādrāyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 1cd    
daśa-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 2ab    
rudro hi devatā tatra pāyasena baliṃ haret /
Verse: 2cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 3ab    
punarvasau bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 3cd    
aṣṭa-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 4ab    
ādityo devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 4cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 5ab    
puṣye samuttʰito vyādʰiḥ striyā puruṣasya /
Verse: 5cd    
stokakālaṃ bʰavet tasya pañca-rātrād vimucyate //

Verse: 6ab    
devo br̥haspatis tatra gandʰa-mālyair baliṃ haret /
Verse: 6cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 7ab    
aśleṣāyāṃ bʰaved vyādʰiḥ striyo puruṣasya /
Verse: 7cd    
na taṃ vaidyāś cikitsantu sarpas tatra tu daivataḥ //

Verse: 8ab    
magʰā-samuttʰito vyādʰiḥ striyā puruṣasya /
Verse: 8cd    
aṣṭa-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 9ab    
pitaro devatās tatra kr̥sareṇa baliṃ haret /
Verse: 9cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 10ab    
pūrvapʰālgunījā vyādʰiḥ striyā puruṣasya /
Verse: 10cd    
sapta-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Paragraph: 125 
Verse: 1ab    
(125) aryamā devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 1cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 2ab    
uttarāyāṃ bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 2cd    
na taṃ vaidyāś cikitsantu bʰago py atra tu devatā //

Verse: 3ab    
hastenāpy uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 3cd    
pañca-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 4ab    
ravir hi devatā tatra gandʰa-puṣpair baliṃ haret /
Verse: 4cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 5ab    
citrāyām utttʰito vyādʰiḥ striyā puruṣasya /
Verse: 5cd    
aṣṭa-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 6ab    
tvaṣṭā hi devatā tatra gʰr̥tam udgair baliṃ haret /
Verse: 6cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 7ab    
svātyāṃ samuttʰito vyādiḥ striyā puruṣasya /
Verse: 7cd    
kleśito hi bʰaved vyādʰiḥ pañca-viṃśati-rātrikaḥ //

Verse: 8ab    
devatā-atra bʰaved vāyuś citra-mālyair baliṃ haret /
Verse: 8cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 9ab    
viśākʰāyāṃ bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 9cd    
guruko +asau bʰaved vyādʰir ahāny ekonaviṃśatiḥ //

Paragraph: 126 
Verse: 1ab    
(126) indrāgnī-devate tatra gandʰa-mālyair baliṃ haret /
Verse: 1cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 2ab    
anurādʰā-uttʰito vyādiḥ striyā puruṣasya /
Verse: 2cd    
ardʰa-māsaṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 3ab    
mitro hi devatā tatra gʰr̥ta-pātraṃ baliṃ haret /
Verse: 3cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 4ab    
jyeṣṭʰāyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 4cd    
kleśiko hi bʰaved vyādʰir ahorātra-trayodaśa //

Verse: 5ab    
indro hi devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 5cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 6ab    
mūle samuttʰito vyādʰiḥ striyā puruṣasya /
Verse: 6cd    
māsiko hi bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 7ab    
nairr̥tir devatā tatra madya-māṃsair baliṃ haret /
Verse: 7cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 8ab    
pūrvāṣāḍʰe bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 8cd    
sāṃkleśiko bʰaved vyādʰir aṣṭau māsān na saṃśayaḥ //

Verse: 9ab    
āpo hi devatās tatra kr̥sareṇa baliṃ haret /
Verse: 9cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 10ab    
uttarāyāṃ bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 10cd    
sapta-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 11ab    
viśvo hi devatā tatra pāyasena baliṃ haret /
Verse: 11cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Paragraph: 127 
Verse: 1ab    
(127) abʰijid uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 1cd    
ṣaṇ-māsān saṃbʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Verse: 2ab    
viṣṇuś ca devatā tatra dadʰi-maṇḍaṃ baliṃ haret /
Verse: 2cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 3ab    
śravaṇena-uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 3cd    
guruko hi bʰaved vyādʰiḥ pūrṇaṃ dvādaśa-māsikaṃ //

Verse: 4ab    
viṣṇur hi devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 4cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 5ab    
dʰaniṣṭʰāyāṃ bʰaved vyādʰiḥ striyā puruṣasya /
Verse: 5cd    
guruko he bʰaved vyādʰiḥ pūrṇamāsān trayodaśa //

Verse: 6ab    
vasavo devatās tatra gʰr̥ta-mālyair baliṃ haret /
Verse: 6cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 7ab    
śatabʰiṣā-uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 7cd    
trayodaśa-divas tatra tataś ca-ūrdʰvaṃ vimucyate //

Verse: 8ab    
varuṇo devatā tatra pāyasena baliṃ haret /
Verse: 8cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 9ab    
pūrvabʰadra-uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 9cd    
na taṃ vaidyāś cikitsantu ahirbudʰnyo +atra daivataḥ //

Verse: 10ab    
uttarabʰādrajo vyādʰiḥ striyā puruṣasya /
Verse: 10cd    
sapta-rātraṃ bʰaved vyādʰis tataś ca-ūrdʰvaṃ vimucyate //

Paragraph: 128 
Verse: 1ab    
(128) aryamā devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 1cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 2ab    
revatyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 2cd    
mr̥duko hi bʰaved vyādʰir aṣṭāviṃśati-rātrikaḥ //

Verse: 3ab    
pūṣā hi devatā tatra gandʰa-mālyair baliṃ haret /
Verse: 3cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 4ab    
aśvinyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 4cd    
sāṃkleśiko bʰaved vyādʰiḥ pañca-viṃśati-rātrikaḥ //

Verse: 5ab    
gandʰarvo devatā tatra yāvakena baliṃ haret /
Verse: 5cd    
anena bali-karmeṇa tasmād rogād vimucyate //

Verse: 6ab    
bʰaraṇyām uttʰito vyādʰiḥ striyā puruṣasya /
Verse: 6cd    
na taṃ vaidyāś cikitsantu yamas tatra tu daivataḥ /

Verse: 7ab    
śīlaṃ rakṣatu medʰāvī tataḥ svargaṃ gamiṣyati //
Verse: 7cd    
ayaṃ bʰoḥ puṣkarasārin vyādʰi-samuttʰāno nāma-adʰyāyaḥ /



bandʰana-nirmokṣaḥ


Verse: 8    
atʰa kʰalu bʰoḥ puṣkarasārin bandʰana-nirmokṣaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / katʰayatu bʰagavān //

Paragraph: 129 
Verse: 1    
kr̥ttikāsu bʰoḥ puṣkarasārin baddʰo ruddʰo tri-rātreṇa mokṣyati-iti vaktavyaḥ / rohiṇyāṃ baddʰo ruddʰo tri-rātreṇa mokṣyati-iti / mr̥gaśirasi baddʰo ruddʰo eka-viṃśati rātreṇa mokṣyati-iti / ārdrāyāṃ baddʰo ruddʰo +ardʰa-māsena mokṣyati-iti / punarvasau ruddʰo baddʰo sapta-rātrena / puṣye tri-rātreṇa / aśleṣāyāṃ triṃśad-rātreṇa / magʰāsu ṣoḍaśa-rātreṇa / citrāyāṃ sapta-rātreṇa / svātyāṃ daśa-rātreṇa / viśākʰāyāṃ ṣaḍviṃśad-rātreṇa / anurādʰāyām eka-triṃśad rātreṇa / jyeṣṭʰāyām aṣṭādaśa-rātreṇa / mūle ṣaṭtriṃśad rātreṇa / pūrvāṣāḍʰāyāṃ catur-daśa-rātreṇa / uttarāṣāḍʰāyāṃ catur-daśa-rātreṇa / abʰijiti ṣaḍ-rātreṇa / śravaṇe dʰaniṣṭʰāyāṃ śatabʰiṣāyāṃ pūrvabʰadrapade uttarabʰādrapade revatyāṃ catur-daśa-rātreṇa / aśvinyāṃ tri-rātreṇa / bʰaraṇyāṃ baddʰo ruddʰo parikleśam avāpsyati-iti vaktavyaḥ /
Verse: 2    
ayaṃ bʰoḥ puṣkarasārin bandʰana-nirmokṣo nāma-adʰyāya /



tilaka-adʰyāyaḥ


Verse: 3    
atʰa boḥ puskarasārin tilaka-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / katʰayatu bʰagavān //
Verse: 4    
mūrdʰni tu yasyās tilako +asti sūkṣmaḥ snigdʰo bʰavet padma-samāna-varṇaḥ /
Verse: 5    
rājā tu tasyā bʰavati-iha bʰartā stana-upariṣṭāt pratibimbam āhuḥ //


Paragraph: 130 
Verse: 1ab    
śīrṣe tu yasyās tilaka-alakaḥ syāt sūkṣmo bʰaved añjana-cūrṇa-varṇaḥ /
Verse: 1cd    
senāpatis tasyā bʰaved dʰi bʰartā stana-antare +asyāḥ pratibimbakaṃ syāt //

Verse: 2ab    
bʰrūvontare +asyās tilaka-alakaḥ syād duṣcāriṇīṃ tāṃ pramadāṃ vadanti /
Verse: 2cd    
pañca-eva tasyāḥ patayo bʰavanti bahv-anna-pānaṃ labʰate ca nārī //

Paragraph: 131 
Verse: 1ab    
gaṇḍasya nāsādikam adʰyadeśe bʰavec ca bimbaṃ tilakasya yasyāḥ /
Verse: 1cd    
tāṃ śoka-bʰājaṃ pramadāṃ vadanti romapradeśe pratibimbam āhuḥ //

Verse: 2ab    
karṇe tu yasyās tilaka-alakaḥ syād bahu-śrutāṃ tāṃ pramadāṃ vadanti /
Verse: 2cd    
bahu-śrūtāṃ tāṃ śrutidʰāriṇīṃ ca trike tu yasyāḥ pratibimbakaṃ syāt //

Verse: 3ab    
yasya-uttaroṣṭʰe tilaka-alakaḥ syāt tāṃ bʰinna-satyāṃ pramadāṃ vadanti /
Verse: 3cd    
kr̥ccʰreṇa vai labʰate hi vr̥ttim ūrau tu tasyās tila-bimbam āhuḥ //

Paragraph: 132 
Verse: 1ab    
yasyā +adʰaroṣṭʰe tilaka-alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti /
Verse: 1cd    
miṣṭa-anna-pānaṃ bahu r̥ccʰate tatʰā hi guhye pratibimbakaṃ syāt //

Verse: 2ab    
cibuke tu yasyās tilaka-alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti /
Verse: 2cd    
miṣṭa-anna-pānaṃ bahu labʰeta guhye dvitīyaṃ pratibimbakaṃ syāt //


Verse: 3    
ayaṃ bʰoḥ puṣkarasāriṃs tilaka-adʰyāyo nāma-adʰyāyaḥ /
Verse: 4    
atʰa kʰalu bʰoḥ puṣkarasārin nakṣatra-janma-guṇaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / katʰayatu bʰavān triśaṅkko /


Verse: 5a    
kr̥ttikāsu naro jātas tejasvī priya-sāhasaḥ /
Verse: 5b    
bʰavec cʰūras tatʰā caṇḍaḥ priya-vādī ca mānavaḥ //
Verse: 6a    
rohiṇyāṃ puruṣo jāto dʰanavān dʰarmikas tatʰā /
Verse: 6b    
vyavasāyī stʰiraḥ śūro dʰruvaṃ ca-asya sadā mukʰaṃ //

Paragraph: 133 
Verse: 1ab    
jāto mr̥gaśire yas tu mr̥duḥ saumyas tu mānavaḥ /
Verse: 1cd    
darśanīyo bʰavec ca-asau strī-kāntas tu viśeṣataḥ //

Verse: 2ab    
ārdrā-jātas tu hiṃsātmā caṇḍaḥ parama-jalpakaḥ /
Verse: 2cd    
rodrakarmā bʰavec ca-asāv īścaraś ca śatair mahān //

Verse: 3ab    
jātaḥ punarvasau yas tu hy alolo buddʰimān naraḥ /
Verse: 3cd    
dʰarma-śīlo bʰavec ca-asau jāta-krodʰaś ca mānavaḥ //

Verse: 4ab    
puṣyeṇa puruṣo jātas tejasvī brāhmaṇo bʰavet /
Verse: 4cd    
kṣatriyaś ca bʰaved rājā vaiśya-sūdrau ca pūjitau //

Verse: 5ab    
śvasanaḥ krodʰanaḥ krūro hy aśleṣā-sambʰavo naraḥ /
Verse: 5cd    
durmanuṣyaś ca caṇḍaś ca; iti sarvam ihādiśet //

Verse: 6ab    
bahu-prajñaḥ śrāddʰa-karo bahu-bʰāgyas tatʰā-eva ca /
Verse: 6cd    
dʰanavān dʰānyavān bʰogī magʰāsu puruṣo bʰavet //

Verse: 7ab    
pūrvapʰālgunī-jātas tu yaḥ kaścit puruṣo bʰavet /
Verse: 7cd    
ardʰam abuccʰiśīlaś ca guru-dārā-abʰimardakaḥ //

Verse: 8ab    
uttarāyāṃ tu pʰālgunyāṃ jāto bʰavati bʰogavān /
Verse: 8cd    
divyajñānaś ca vijñāne puruṣaḥ subʰago bʰavet //

Verse: 9ab    
haste jātaś ca śuddʰa-ātmā vikrānto mr̥du-bʰojanaḥ /
Verse: 9cd    
senāpatyam ca kurute +asteya-karmā bʰaved asau //

Verse: 10ab    
citrāsu jātaś citrā-akṣas tatʰā citra-katʰā-karaḥ /
Verse: 10cd    
darśanīyo bahu-strīkaś citra-śīlo bʰaven naraḥ //

Paragraph: 134 
Verse: 1ab    
svātyāṃ ca puruṣo jāto bandʰuś lāgʰī cicakṣaṇaḥ /
Verse: 1cd    
mr̥dukaḥ pāna-śauṇḍaś ca mitra-kārī vicāravān //

Verse: 2ab    
viśākʰāsu naro jātas tejasvī dravyavān mahān /
Verse: 2cd    
śūro vikramavān dakṣaḥ subʰagaś ca bʰaved asau //

Verse: 3ab    
anurādʰā-udbʰavo martyo mitravān saṃgrahī naraḥ /
Verse: 3cd    
śuciś ca-eva kr̥ta-jñaś ca dʰarma-ātmā ca bʰavec ca saḥ //

Verse: 4ab    
jyeṣṭʰāsu puruṣo jāto mitravān abʰijāyate /
Verse: 4cd    
dʰanurveda-abʰirāmaś ca nārīṣu kurute manaḥ //

Verse: 5ab    
mūleṣu puruṣo jāto +akr̥tajñaḥ syād adʰarmikaḥ /
Verse: 5cd    
dr̥ḍʰo vīro bʰavec ca-asau kilviṣī ca sa mānavaḥ //

Verse: 6ab    
āṣāḍʰāsu ca pūrvāsu matsarī calita-indriyaḥ /
Verse: 6cd    
matsya-māṃsa-priyaś ca-api gʰātakaḥ syāt sa mānavaḥ //

Verse: 7ab    
sa-anukrośaś ca dātā ca vidyāniṣṭʰaḥ suhr̥jjanaḥ /
Verse: 7cd    
viśvadaive naro jāto bʰaved api ca niścitaḥ //

Verse: 8ab    
ācāryaḥ śāstra-kartā ca viśvāsī ca kriyāparaḥ /
Verse: 8cd    
śravaṇe jata; āyuṣmān śrīmāṃś ca puruṣo bʰavet //

Verse: 9ab    
anavastʰita-cittaś ca ccitra-dravyaś ca mānavaḥ /
Verse: 9cd    
dʰaniṣṭʰāsu bʰavej jātaḥ puruṣaḥ sarva-śāṅkitaḥ //

Paragraph: 135 
Verse: 1ab    
vāruṇe yadi nakṣatre jāto bʰavati mānavaḥ /
Verse: 1cd    
paruṣo kveṣaśīlaś ca parivādī ca sarvaśaḥ //

Verse: 2ab    
jāto bʰādrapadāyāṃ tu pūrvasyām iha mānavaḥ /
Verse: 2cd    
cāritra-guṇa-yuktaś ca kr̥ta-jño mukʰaras tatʰā //

Verse: 3ab    
uttarasyāṃ naro jāto bʰaviṣyati vicakṣaṇaḥ /
Verse: 3cd    
medʰāvī bahv apatyaś ca dʰarma-śīlo mahā-dʰanaḥ //

Verse: 4ab    
revatyāṃ puruṣo jāto dʰarma-ātmā jñāti-sevakaḥ /
Verse: 4cd    
daridro +alpa-dʰano nityaṃ dāyako na-anusūyakaḥ //

Verse: 5ab    
aśvinyāṃ puruṣo jāto bʰavay ativicakṣaṇaḥ /
Verse: 5cd    
mahā-jana-priyaś ca-api śūraś ca subʰagaś ca saḥ //

Verse: 6ab    
bʰaraṇyāṃ puruṣo jātaḥ pāpā-cāro +avicakṣaṇaḥ /
Verse: 6cd    
kandarpe dātukāmaś ca parataś ca-upajīvakaḥ //


Verse: 7    
ayaṃ bʰoḥ puṣkarasārinn nakṣatra-janma-guṇo nāma-adʰyāyaḥ /
Verse: 8    
paṭʰa bʰos triśaṅko utpāta-cakraṃ nāma-adʰyāyaṃ / katʰayati ca /



Next part



This text is part of the TITUS edition of Divyavadana: Sardulakarnavadana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.