TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 24
Chapter: 22a
Page of ed.: 424
CHAPTER
22a
Line of ed.: 1
KARMA-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatābʰiṣekakarmasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavidyottamam
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
KARMĀBʰIṢEKE
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrāpāṇir
mahābodʰisattva
imāṃ
svakarmasaṃbʰavāṃ
Line of ed.: 7
vidyottamām
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
HUṂ
-KĀRĀBʰIṢEKE
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 10
OṂ
SARVĀKĀŚA
SAMATĀBʰIṢEKE
HŪṂ
\\
Line of ed.: 11
atʰa
Vajranetro
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 12
OṂ
SAD
-DʰARMĀBʰIṢEKA
RATNE
\\
Page of ed.: 425
Line of ed.: 1
atʰa
Vajraviśvo
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 2
OṂ
VIŚVĀBʰIṢEKE
\\
Delineation
of
the
mandala
Line of ed.: 3
atʰĀkāśagarbʰo
bodʰisattvo
mahāsattva
idaṃ
svakulakarmamaṇḍalam
Line of ed.: 4
abʰāṣat
\
Strophe: 1
Line of ed.: 5
Verse: a
atʰātaḥ
saṃpravakṣyāmi
karmamaṇḍalam
uttamaṃ
\
Line of ed.: 6
Verse: b
vajradʰātupratīkāśaṃ
ratnakarmam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvaṃ
maṇḍalaṃ
\
Line of ed.: 8
Verse: b
tasya
madʰye
yatʰānyāyaṃ
buddʰabimban
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
mahāsattvaprayogeṇa
ratnasattvyaḥ
samālikʰed
\\
Strophe:
Verse:
Line of ed.: 10
\\
iti
\\ 3 \\
Strophe: 1
Line of ed.: 11
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 12
OṂ
MAṆI
-RATNA
PŪJĀGRYA
\\ 1 \\
Line of ed.: 13
OṂ
SARVĀRTʰA
-SIDDʰI
VAJRA
RATNĀBʰIṢEKE
HŪṂ
\\ 2 \\
Line of ed.: 14
OṂ
VAJRA
MAṆI
DʰĀRIṆI
SAMAYE
HŪṂ
\\ 3 \\
Page of ed.: 426
Line of ed.: 1
OṂ
MAṆI
-RATNĀKARṢE
KARMA
SAMAYE
HŪṂ
\\ 4 \\
Line of ed.: 2
OṂ
MAṆI
-RATNA
RĀGA
RATI
KARMA
PŪJE
PRAVARTA
\\ 5 \\
Line of ed.: 3
OṂ
MAṆI
-RATNA
SĀDʰU
-KĀRA
PŪJĀ
SAMAYE
\\ 6 \\
Line of ed.: 4
OṂ
MAHĀ
-MAṆI
-RATNA
DR̥ṢṬY
ĀKARṢE
\\ 7 \\
Line of ed.: 5
OṂ
MAṆI
-RATNA
MĀLĀ
PŪJE
\\ 8 \\
Line of ed.: 6
OṂ
MAṆI
-RATNA
SŪRYĀLOKA
PŪJE
\\ 9 \\
Line of ed.: 7
OṂ
MAṆI
-RATNA
DʰVAJA
PATĀKĀ
PŪJE
\\ 10 \\
Line of ed.: 8
OṂ
MAṆI
-RATNĀṬṬA
-HĀSA
PŪJE
\\ 11 \\
Line of ed.: 9
OṂ
PADMA
MAṆI
SAMĀDʰI
SAMAYE
HŪṂ
\\ 12 \\
Line of ed.: 10
OṂ
SARVA
-TYĀGĀNUSMR̥TI
SAMĀDʰI
KARMA
-KĀRI
HŪṂ
\\ 13 \\
Line of ed.: 11
OṂ
MAṆI
-RATNA
TĪKṢṆA
SAMAYE
CCʰINDA
CCʰINDA
HŪṂ
\\ 14 \\
Line of ed.: 12
OṂ
MAṆI
-RATNA
CAKRA
SAMAYE
HŪṂ
\\ 15 \\
Line of ed.: 13
OṂ
MAṆI
-RATNA
BʰĀṢE
VADA
VADA
HŪṂ
\\ 16 \\
Line of ed.: 14
OṂ
MAṆI
-RATNA
VR̥ṢṬI
KARMA
SAMAYE
HŪṂ
\\ 17 \\
Line of ed.: 15
OṂ
MAṆI
-RATNA
KARMAṆI
HŪṂ
\\ 18 \\
Line of ed.: 16
OṂ
MAṆI
-RATNA
KAVACE
RAKṢA
HŪṂ
\\ 19 \\
Line of ed.: 17
OṂ
MAṆI
-RATNA
DAṂṢṬRĪ
KʰĀDA
KʰĀDA
HŪṂ
\\ 20 \\
Line of ed.: 18
OṂ
MAṆI
-RATNA
KARMA
MUṢṬI
HŪṂ
\\ 21 \\
Line of ed.: 19
OṂ
MAṆI
-RATNA
LĀSYE
PŪJAYA
HOḤ
\\ 22 \\
Page of ed.: 427
Line of ed.: 1
OṂ
MAṆI
-RATNA
MĀLĀBʰIṢEKE
PŪJAYA
\\ 23 \\
Line of ed.: 2
OṂ
MAṆI
-RATNA
GĪTE
PŪJAYA
\\ 24 \\
Line of ed.: 3
OṂ
MAṆI
-RATNA
NR̥TYE
PŪJAYA
\\ 25 \\
Line of ed.: 4
OṂ
MAṆI
-RATNA
DʰŪPE
PŪJAYA
\\ 26 \\
Line of ed.: 5
OṂ
MAṆI
-RATNA
PUṢPE
PŪJAYA
\\ 27 \\
Line of ed.: 6
OṂ
MAṆI
-RATNA
DĪPE
PŪJAYA
\\ 28 \\
Line of ed.: 7
OṂ
MAṆI
-RATNA
GANDʰE
PŪJAYA
\\ 29 \\
Line of ed.: 8
OṂ
MAṆI
-RATNĀṄKUŚY
ĀKARṢE
JJAḤ
\\ 30 \\
Line of ed.: 9
OṂ
MAṆI
-RATNA
PĀŚE
HŪṂ
\\ 31 \\
Line of ed.: 10
OṂ
MAṆI
-RATNA
SPʰOṬE
VAṂ
\\ 32 \\
Line of ed.: 11
OṂ
MAṆI
-RATNĀVEŚE
AḤ
\\ 33 \\
Initiation
into
the
mandala
Line of ed.: 12
atʰātra
karmamaṇḍale
yatʰāvad
vidʰivistaraṃ
kr̥tvā
Line of ed.: 13
praveśyaivaṃ
vadet
\
"na
tvayā
kasyacid
ayaṃ
vaktavyaḥ
\
Line of ed.: 14
mā
te
karmāvaraṇadʰiṣṭʰitasyaiva
maraṇaṃ
bʰaved
"
iti
\
uktvā
,
Line of ed.: 15
maṇikarmajñānāni
śikṣayet
\
Mudra
Strophe: 1
Line of ed.: 16
Verse: a
Vajragarbʰamahāmudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 17
Verse: b
pūjayaṃ
sarvapūjābʰiḥ
sarvabuddʰān
vaśannayet
\\ 1 \\
Strophe: 2
Line of ed.: 18
Verse: a
badʰvā
caikatarām
mudrāṃ
samayagrīṃ
samādʰinā
\
Line of ed.: 19
Verse: b
pūjayaṃ
sarvabuddʰāṃ
hi
svabʰiṣekāṃ
sa
lapsyati
\\ 2 \\
Page of ed.: 428
Strophe: 3
Line of ed.: 1
Verse: a
Vajragarbʰasamādʰiṃ
tu
bʰāvayaṃ
susamāhitaḥ
\
Line of ed.: 2
Verse: b
pūjayaṃ
sarvabuddʰāṃs
tu
nāśayej
jagad
uttamaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
badʰvā
karmamayīṃ
mudrāṃ
Vajragarbʰasamādʰinā
\
Line of ed.: 4
Verse: b
pūjayaṃ
sarvabuddʰāṃs
tu
savārtʰāṃ
labʰate
kṣaṇād
\\
iti
\\ \\ 4 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
OṂ
RATNA
PŪJĀ
VAŚĪ
-KURU
\\
Line of ed.: 7
OṂ
RATNA
PŪJĀ
SAMAYĀBʰIṢIÑCA
\\
Line of ed.: 8
OṂ
RATNA
PŪJĀ
DʰARMA
NĀŚAYA
PATIṂ
\\
Line of ed.: 9
OṂ
RATNA
PŪJĀ
KARMA
SARVĀRTʰĀN
ME
DADA
\\
Line of ed.: 10
atʰa
rahasyamudrākarmajñānaṃ
bʰavati
\
Strophe: (1)
Line of ed.: 11
Verse: a
dvayendriyasamāpattyā
Vajragarbʰasamādʰinā
\
Line of ed.: 12
Verse: b
pūjayaṃ
sarvabuddʰāṃs
tu
sarvalokaṃ
sa
rāgayed
\\
iti
\\
Strophe:
Verse:
Line of ed.: 13
tato
yatʰāvanmahāmudrājñānenottamasiddʰaya
iti
\\
Page of ed.: 429
Line of ed.: 1
atʰa
samayamudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajraratnaṃ
samādʰāyastʰāneṣu
saṃstʰayet
\
Line of ed.: 3
Verse: b
vajrakāryaprayogeṇa
yatʰāvad
anupūrvaśaḥ
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
dʰarmamudrājñānaṃ
bʰavati
\
Strophe: (1)
Line of ed.: 5
Verse: a
TVAḤ
,
JAḤ
,
GAḤ
,
DʰRUḤ
,
TNAḤ
,
JĀḤ
,
TUḤ
,
SAḤ
,
Line of ed.: 6
MĪḤ
,
KṢṆAḤ
,
NUḤ
,
ṢAḤ
,
RMAḤ
,
KṢAḤ
,
KṢAḤ
,
DʰĪḤ
\
Line of ed.: 7
Verse: b
vajraratnāṃ
dvidʰīkr̥tya
karmamudrāḥ
samādʰayed
\\
Strophe:
Verse:
Line of ed.: 8
iti
\\ \\
Line of ed.: 9
Sarvatatʰāgatakarmasamayān
Mahākalparājāt
Line of ed.: 10
Karmamaṇḍalavidʰivistaraḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.