TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 25
Chapter: 22b
Page of ed.: 430
CHAPTER
22-b
Line of ed.: 1
EPILOGUE OF THE
Line of ed.: 2
SARVA-TATHĀGATA-KARMA-SAMAYA NĀMA
Line of ed.: 3
MAHĀ-KALPA-RĀJA
Mandala
IV
. 5
Emanation
of
deities
from
samadhi
Line of ed.: 4
atʰa
bʰagavān
ratnamudrān
nāma
samādʰiṃ
samāpadyemāṃ
Line of ed.: 5
svavidyottamām
abʰāṣat
Line of ed.: 6
OṂ
VAJRA
RATNE
TRĀṂ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 8
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
MĀLE
HŪṂ
\\
Line of ed.: 10
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 11
abʰāṣat
Line of ed.: 12
OṂ
MAṆI
RATNE
\\
Page of ed.: 431
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imāṃ
[svamu]drām
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
DʰARMA
RATNE
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imāṃ
svamudrām
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
VIŚVA
DR̥ṢṬI
\\
Delineation
of
the
mandala
Line of ed.: 7
atʰāryĀkāśa[garbʰo
bodʰi]sattva
idaṃ
maṇikulacaturmudrāmaṇḍalam
Line of ed.: 8
abʰāṣat
\
Strophe: (1)
Line of ed.: 9
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mudrāmaṇḍalam
uttamaṃ
\
Line of ed.: 10
Verse: b
caturmudrāprayogeṇa
maṇḍalaṃ
parikalpayet
\\
Strophe:
Verse:
Line of ed.: 11
tato
yatʰāvat
praveśya
śikṣayet
"na
tvayā
kasyacid
Line of ed.: 12
vaktavyam
"
iti
\\
Jnana
Line of ed.: 13
tato
jñānāny
utpādayet
\
Strophe: (1)
Line of ed.: 14
Verse: a
vajraratnaṃ
samādʰāya
vajraratnasamādʰinā
\
Line of ed.: 15
Verse: b
lalāṭe
tu
pratiṣṭʰāpya
sarvasiddʰim
avāpnuyād
\\
iti
\\
Strophe:
Verse:
Page of ed.: 432
Line of ed.: 1
atʰātra
hr̥dayaṃ
bʰavati
\
Line of ed.: 2
OṂ
VAJRA
RATNA
SARVĀBʰIṢEKA
SARVA
-SIDDʰAYO
ME
Line of ed.: 3
PRAYACCʰA
RALA
RALA
HŪṂ
TRAḤ
\\
Mudra
Line of ed.: 4
tato
rahasyamudrāṃ
darśayet
\
Strophe: (1)
Line of ed.: 5
Verse: a
patiṃ
vāpi
priyāṃ
vāpi
striyaṃ
vā
puruṣo
'pi
vā
\
Line of ed.: 6
Verse: b
lalāṭadvayasandʰānāc
cumbaṃ
dvāv
api
sidʰyataḥ
\\
Strophe:
Verse:
Line of ed.: 7
tatrāsyāḥ
sādʰanahr̥dayaṃ
bʰavati
Line of ed.: 8
OṂ
VAJRA
RATNA
SAKʰI
VIDYĀ
-DʰARA
TVAṂ
Line of ed.: 9
PRAYACCʰA
ŚĪGʰRAM
ABʰIṢIÑCĀHI
Line of ed.: 10
HA
HA
HA
HA
TRAḤ
\\
Line of ed.: 11
tato
yatʰāvac
caturmudrābandʰaṃ
caturvidʰaṃ
śikṣayet
\
Line of ed.: 12
tatʰaiva
siddʰaya
iti
\\
Line of ed.: 13
catumudrāmaṇḍalaṃ
\\
Page of ed.: 433
Ekamudra-mandala
of
Sarvarthasiddhi
Line of ed.: 1
atʰĀkāśagarbʰo
bodʰisattvo
mahāsattva
idaṃ
sarvārtʰasiddʰiṃ
Line of ed.: 2
nāma
maṇḍalam
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
MAṆI
-DʰARA
SARVĀRTʰA
-SIDDʰIṂ
ME
PRAYACCʰA
HO
Line of ed.: 4
BʰAGAVAN
VAJRA
RATNA
HŪṂ
\\
Delineation
of
the
mandala
Line of ed.: 5
atʰātra
maṇḍalaṃ
bʰavati
\
Strophe: (1)
Line of ed.: 6
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamaṃ
\
Line of ed.: 7
Verse: b
yatʰāvat
tu
samālekʰyaṃ
sarvasiddʰes
tu
maṇḍalam
\\
iti
\\
Strophe:
Verse:
Mudra
Line of ed.: 8
atʰātra
jñānarahasyamudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 9
Verse: a
rūpādīnāṃ
tu
kāmānām
aviraktaḥ
sukʰāni
tu
\
Line of ed.: 10
Verse: b
niryātayaṃs
tu
buddʰebʰyaḥ
kalpasiddʰim
avāpnuta
\\
iti
\\
Strophe:
Verse:
Line of ed.: 11
tataścaturvidʰaṃ
mudrājñānaṃ
śikṣayet
\\
Line of ed.: 12
evaṃ
paṭādiṣu
sattvaṃ
mudrāṃ
vā
maṇḍaleṣu
likʰya
sādʰayed
Line of ed.: 13
iti
\\
Page of ed.: 434
Line of ed.: 1
atʰa
sarvatatʰāgatāḥ
punaḥ
samājam
āgamyĀkāśagarbʰaṃ
Line of ed.: 2
mahābodʰisattvam
anena
sādʰukāradānenāccʰāditavantaḥ
\
Strophe: (1)
Line of ed.: 3
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 4
Verse: b
sādʰu
te
vajradʰarmāya
sādʰu
te
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 5
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 6
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgraham
\\
Strophe:
Verse:
Line of ed.: 7
iti
\\ \\
Line of ed.: 8
Sarvatatʰāgatatattvasaṃgrahāt
Sarvatatʰāgatakarmasamayo
Line of ed.: 9
nāma
Mahākalparājaḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.