TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 25
Previous part

Chapter: 22b  
Page of ed.: 430  
CHAPTER 22-b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-KARMA-SAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA

Mandala IV. 5

Emanation of deities from samadhi


Line of ed.: 4       atʰa bʰagavān ratnamudrān nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 5    
svavidyottamām abʰāṣat

Line of ed.: 6       
OṂ VAJRA RATNE TRĀṂ \\

Line of ed.: 7       
atʰa Vajrapāṇir bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA MĀLE HŪṂ \\

Line of ed.: 10       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ MAṆI RATNE \\

Page of ed.: 431  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ [svamu]drām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ DʰARMA RATNE \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VIŚVA DR̥ṢṬI \\


Delineation of the mandala


Line of ed.: 7       
atʰāryĀkāśa[garbʰo bodʰi]sattva idaṃ maṇikulacaturmudrāmaṇḍalam
Line of ed.: 8    
abʰāṣat \
Strophe: (1) 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
caturmudrāprayogeṇa maṇḍalaṃ parikalpayet \\
Strophe:   Verse:  

Line of ed.: 11       
tato yatʰāvat praveśya śikṣayet "na tvayā kasyacid
Line of ed.: 12    
vaktavyam" iti \\


Jnana


Line of ed.: 13       
tato jñānāny utpādayet \
Strophe: (1) 
Line of ed.: 14   Verse: a       
vajraratnaṃ samādʰāya vajraratnasamādʰinā \
Line of ed.: 15   Verse: b       
lalāṭe tu pratiṣṭʰāpya sarvasiddʰim avāpnuyād \\ iti \\
Strophe:   Verse:  

Page of ed.: 432  
Line of ed.: 1       
atʰātra hr̥dayaṃ bʰavati \

Line of ed.: 2       
OṂ VAJRA RATNA SARVĀBʰIṢEKA SARVA-SIDDʰAYO ME
Line of ed.: 3          
PRAYACCʰA RALA RALA HŪṂ TRAḤ \\


Mudra


Line of ed.: 4       
tato rahasyamudrāṃ darśayet \
Strophe: (1) 
Line of ed.: 5   Verse: a       
patiṃ vāpi priyāṃ vāpi striyaṃ puruṣo 'pi \
Line of ed.: 6   Verse: b       
lalāṭadvayasandʰānāc cumbaṃ dvāv api sidʰyataḥ \\
Strophe:   Verse:  

Line of ed.: 7       
tatrāsyāḥ sādʰanahr̥dayaṃ bʰavati

Line of ed.: 8       
OṂ VAJRA RATNA SAKʰI VIDYĀ-DʰARA TVAṂ
Line of ed.: 9          
PRAYACCʰA ŚĪGʰRAM ABʰIṢIÑCĀHI
Line of ed.: 10          
HA HA HA HA TRAḤ \\

Line of ed.: 11       
tato yatʰāvac caturmudrābandʰaṃ caturvidʰaṃ śikṣayet \
Line of ed.: 12    
tatʰaiva siddʰaya iti \\

Line of ed.: 13       
catumudrāmaṇḍalaṃ \\


Page of ed.: 433  
Ekamudra-mandala of Sarvarthasiddhi


Line of ed.: 1       
atʰĀkāśagarbʰo bodʰisattvo mahāsattva idaṃ sarvārtʰasiddʰiṃ
Line of ed.: 2    
nāma maṇḍalam abʰāṣat

Line of ed.: 3       
OṂ VAJRA MAṆI-DʰARA SARVĀRTʰA-SIDDʰIṂ ME PRAYACCʰA HO
Line of ed.: 4          
BʰAGAVAN VAJRA RATNA HŪṂ \\


Delineation of the mandala


Line of ed.: 5       
atʰātra maṇḍalaṃ bʰavati \
Strophe: (1) 
Line of ed.: 6   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 7   Verse: b       
yatʰāvat tu samālekʰyaṃ sarvasiddʰes tu maṇḍalam \\ iti \\
Strophe:   Verse:  


Mudra


Line of ed.: 8       
atʰātra jñānarahasyamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 9   Verse: a       
rūpādīnāṃ tu kāmānām aviraktaḥ sukʰāni tu \
Line of ed.: 10   Verse: b       
niryātayaṃs tu buddʰebʰyaḥ kalpasiddʰim avāpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 11       
tataścaturvidʰaṃ mudrājñānaṃ śikṣayet \\

Line of ed.: 12       
evaṃ paṭādiṣu sattvaṃ mudrāṃ maṇḍaleṣu likʰya sādʰayed
Line of ed.: 13    
iti \\

Page of ed.: 434  
Line of ed.: 1       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamyĀkāśagarbʰaṃ
Line of ed.: 2    
mahābodʰisattvam anena sādʰukāradānenāccʰāditavantaḥ \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
sādʰu te vajradʰarmāya sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgatakarmasamayo
Line of ed.: 9    
nāma Mahākalparājaḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.